Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दशाः अतुलं हर्षं अवापुः हे नृप हे राजन् ततः तदनन्तरं रक्तबीजवधानन्तरं ते प्रसिद्धाः त्रिदशाः देवाः अतुलं महांतं
हर्षं आनन्दं अवापुः प्रापुः ५८ । ५९ । ६० । ६१ तेषामिति हे राजन् मातृगणः तेषां असृङ्मदोद्धतः जातः सन् ननर्त्त
मातॄणां गणः मातृगणः मातॄणां ब्राह्म्यादीनां गणः समूहः तेषां असुराणां असृजामदः असृङ्मदः तेन उद्धतः असृङ्
मदोद्धतः असृजा रुधिरेण ६२ इतिश्रीनागोजिभट्टसम्मतकृते सप्तशतीव्याख्यानेरक्तबीजवधोनामाष्टमोऽध्यायः ८ ।।
क्तबीजोमहासुर: ॥ ततस्तेहर्षमतुलमवापुस्त्रिदशानृप ६१ तेषांमातृगणोजातोननर्त्तासृङ्मदो
द्धतः ६२ ।। इतिश्रीमार्क्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवीमाहात्म्येरक्तबीजवधोनामाष्ट
मोऽध्यायः ८ ॥ ० ॥ ० ॥ ० ॥ ० ॥ ० ॥ ० ॥ ० ॥
राजोवाच ।। विचित्रमिदमाख्यातंभगवन्भवतामम ।। देव्याश्चरितमाहात्म्यंरक्तबीजवधाश्रि
तम् १ भूयश्चेच्छाम्यहंश्रोतुंरक्तबीजेनिपातिते ।। चकारशुम्भोयत्कर्म्मनिशुम्भश्चातिकोपनः २
राजोवाच ।। विचित्रमिति हे भगवन् भवता मम रक्तबीजवधाश्रितं इदं देव्याः चरितमाहात्म्यं विचित्रं आख्या
तं मम मह्यं रक्तबीजस्य वधः रक्तबीजवधः रक्तबीजवधस्य आश्रितं रक्तबीजवधाश्रितं आश्रितं जनकं चरितं च मा
हात्म्यं च अनयोः समाहारः चरितमाहात्म्यं चरितं कर्म्ममाहात्म्यं प्रभावः विचित्रं आश्चर्य्यकारकं आख्यातं कथि
तम् १ भूयश्चेति हे भगवन् रक्तबीजे निपातिते सति अतिकोपन: शुंभः किंच निशुंभः यत् कर्म चकार तत् कर्म्म अहं

दु०टी०
१३७

daśāḥ atulaṃ harṣaṃ avāpuḥ he nṛpa he rājan tataḥ tadanantaraṃ raktabījavadhānantaraṃ te prasiddhāḥ tridaśāḥ devāḥ atulaṃ mahāṃtaṃ
harṣaṃ ānandaṃ avāpuḥ prāpuḥ 58 | 59 | 60 | 61 teṣāmiti he rājan mātṛgaṇaḥ teṣāṃ asṛṅmadoddhataḥ jātaḥ san nanartta
mātṝṇāṃ gaṇaḥ mātṛgaṇaḥ mātṝṇāṃ brāhmyādīnāṃ gaṇaḥ samūhaḥ teṣāṃ asurāṇāṃ asṛjāmadaḥ asṛṅmadaḥ tena uddhataḥ asṛṅ
madoddhataḥ asṛjā rudhireṇa 62 itiśrīnāgojibhaṭṭasammatakṛte saptaśatīvyākhyāneraktabījavadhonāmāṣṭamo 'dhyāyaḥ 8 ||
ktabījomahāsura: || tatasteharṣamatulamavāpustridaśānṛpa 61 teṣāṃmātṛgaṇojātonanarttāsṛṅmado
ddhataḥ 62 || itiśrīmārkkaṇḍeyapurāṇesāvarṇikemanvantare devīmāhātmyeraktabījavadhonāmāṣṭa
mo 'dhyāyaḥ 8 || 0 || 0 || 0 || 0 || 0 || 0 || 0 ||
rājovāca || vicitramidamākhyātaṃbhagavanbhavatāmama || devyāścaritamāhātmyaṃraktabījavadhāśri
tam 1 bhūyaścecchāmyahaṃśrotuṃraktabījenipātite || cakāraśumbhoyatkarmmaniśumbhaścātikopanaḥ 2
rājovāca || vicitramiti he bhagavan bhavatā mama raktabījavadhāśritaṃ idaṃ devyāḥ caritamāhātmyaṃ vicitraṃ ākhyā
taṃ mama mahyaṃ raktabījasya vadhaḥ raktabījavadhaḥ raktabījavadhasya āśritaṃ raktabījavadhāśritaṃ āśritaṃ janakaṃ caritaṃ ca mā
hātmyaṃ ca anayoḥ samāhāraḥ caritamāhātmyaṃ caritaṃ karmmamāhātmyaṃ prabhāvaḥ vicitraṃ āścaryyakārakaṃ ākhyātaṃ kathi
tam 1 bhūyaśceti he bhagavan raktabīje nipātite sati atikopana: śuṃbhaḥ kiṃca niśuṃbhaḥ yat karma cakāra tat karmma ahaṃ

du0ṭī0
137
 
Annotationen