Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
तस्मिन् युद्धयज्ञे २३ ऋषिरुवाच ।। ताविति हेराजन् ततः आनीतौ महासुरौ तौ चण्डमुण्डौ दृष्ट्वा कल्याणी चण्डिका
कालीं ललितं वचः उवाच ततः तदनंतरं कालीवाक्यश्रवणानन्तरं महांतौचतौ असुरौच महासुरौ तौ महासुरौ असुरौ
दैत्यौ तौ प्रसिद्धौ चण्डश्च मुण्डश्चतौ चण्डमुण्डौ तौ चण्दमुण्डौ कल्याणी कल्याणकर्त्री चण्डिका कौशिकी कालीं
ललाटभवांदेवीं ललितं मनोहरंवचः वाक्यम् २४ यस्मादिति हे देवि यस्मात् त्वं चण्डंकिंच मुण्डं गृहीत्वा उपागता ततः
त्वंलोके चामुण्डाइति ख्याता भविष्यसि यस्मात्कारणात् उपागता प्राप्ता ततः तस्मात् कारणात् २५ ।। इति
श्रीनागोजि भट्टसम्मतकृतेसप्तशतीव्याख्याने चण्डमुण्डवधोनामसप्तमोऽध्यायः ७ ।। ० ।। ०
कल्याणीललितंचण्डिकावचः २४ यस्माच्चण्डंचमुण्डंचगृहीत्वात्वमुपागता ।। चामुंडेतिततो
लोकेख्यातदिविभविष्यसि २५ इतिश्रीमार्क्कण्डेयपुराणेसावर्णिकेमन्वन्तरेदेवीमाहात्म्येचण्डमुं
डवधोनामसप्तमोऽध्यायः ७ ॥ ० ॥ ० ॥ ० ॥ ० ॥ ० ॥ ० ॥
ऋषिरुवाच ।। चंडेचनिहतेदैत्येमुंडेचविनिपातिते ।। बहुलेषुचसैन्येषुक्षयितेष्वसुरेश्वरः १ त
ऋषिरुवाच ।। चण्डे इति हे राजन् दैत्ये चण्डेनिहतेसति किंच मुण्डे विनिपातिते सति किंच बहुलेषु सैन्येषु
क्षयितेषु सत्सुकोपपराधीनचेताः प्रतापवान् असुरेश्वरः ततः शुंभ: सर्व्वसैन्यानां दैत्यानां उद्योगं आदिदेशह निहते
सति प्रहारिते सति विनिपातिते सति मृते सति बहुलेषु अनेकेषु क्षयितेषु सत्सुक्षीणेषु सत्सुकोपेन पराधनिं चेतोयस्य

दु०टी०
११७

tasmin yuddhayajñe 23 ṛṣiruvāca || tāviti herājan tataḥ ānītau mahāsurau tau caṇḍamuṇḍau dṛṣṭvā kalyāṇī caṇḍikā
kālīṃ lalitaṃ vacaḥ uvāca tataḥ tadanaṃtaraṃ kālīvākyaśravaṇānantaraṃ mahāṃtaucatau asurauca mahāsurau tau mahāsurau asurau
daityau tau prasiddhau caṇḍaśca muṇḍaścatau caṇḍamuṇḍau tau caṇdamuṇḍau kalyāṇī kalyāṇakartrī caṇḍikā kauśikī kālīṃ
lalāṭabhavāṃdevīṃ lalitaṃ manoharaṃvacaḥ vākyam 24 yasmāditi he devi yasmāt tvaṃ caṇḍaṃkiṃca muṇḍaṃ gṛhītvā upāgatā tataḥ
tvaṃloke cāmuṇḍāiti khyātā bhaviṣyasi yasmātkāraṇāt upāgatā prāptā tataḥ tasmāt kāraṇāt 25 || iti
śrīnāgoji bhaṭṭasammatakṛtesaptaśatīvyākhyāne caṇḍamuṇḍavadhonāmasaptamo 'dhyāyaḥ 7 || 0 || 0
kalyāṇīlalitaṃcaṇḍikāvacaḥ 24 yasmāccaṇḍaṃcamuṇḍaṃcagṛhītvātvamupāgatā || cāmuṃḍetitato
lokekhyātadivibhaviṣyasi 25 itiśrīmārkkaṇḍeyapurāṇesāvarṇikemanvantaredevīmāhātmyecaṇḍamuṃ
ḍavadhonāmasaptamo 'dhyāyaḥ 7 || 0 || 0 || 0 || 0 || 0 || 0 ||
ṛṣiruvāca || caṃḍecanihatedaityemuṃḍecavinipātite || bahuleṣucasainyeṣukṣayiteṣvasureśvaraḥ 1 ta
ṛṣiruvāca || caṇḍe iti he rājan daitye caṇḍenihatesati kiṃca muṇḍe vinipātite sati kiṃca bahuleṣu sainyeṣu
kṣayiteṣu satsukopaparādhīnacetāḥ pratāpavān asureśvaraḥ tataḥ śuṃbha: sarvvasainyānāṃ daityānāṃ udyogaṃ ādideśaha nihate
sati prahārite sati vinipātite sati mṛte sati bahuleṣu anekeṣu kṣayiteṣu satsukṣīṇeṣu satsukopena parādhaniṃ cetoyasya

du0ṭī0
117
 
Annotationen