Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ऋृषिरुवाच निहन्यमानमिति हे राजन् अथ महासुरः सेनानीः चिक्षुरः तत्सैन्यं निहन्यमानं अवलोक्य कोपात्
अम्बिकां योद्धुं ययौ अथ अथेत्यनन्तरं सैन्यनाशानन्तरं महांश्चासौ असुरश्च महासुरः असुरः दैत्यः सेनां नयतीति
सेनानीः नयति प्राप्रोति सेनानीः सेनापतिः निहन्यते इति निहन्यमानं तत् निहन्यमानं अवलोक्य दृष्ट्वा कोपात्
क्रोधात् अम्बिकां देवीं ययौ आजगाम १ स इति हे राजन् सः असुरः देवीं शरवर्षेण ववर्ष कः केन कमिव तोयदः तोय
वषर्णे मेरुगिरेशशृंगं यथा सः असुरः चिक्षुराख्यः दैत्यः शराणां वर्षं शरवर्षं तेन शरवर्षेण शराणां बाणानां वर्षं वृष्टिः
ऋषिरुवाच ।। निहन्यमानंतत्सैन्यमवलोक्यमहासुरः ।। सेनानीश्चिक्षुरःकोपाद्ययौयोद्धुम
थाम्बिकाम् १ सदेवींशरवर्षेणववर्षसमरेसुरः ।। यथामेरुगिरेःशृंगंतोयवर्षेणतोयदः २ तस्य
च्छित्त्वाततोदेवीलीलयैवशरोत्करान् ।। जघानतुरगान्बाणैर्यन्तारंचैववाजिनाम् ३ चिच्छेदच
तोयं ददातीति तोयदः तोयं जलं तोयदः मेघः तोयानां वर्षं तोयवर्षं तेन तोयवर्षेण तोयानां जलानां वर्ष वृष्टिः मेरु
श्चासौ गिरिश्च मेरुगिरिः तस्य मेरुगिरेः मेरुः सुमेरुः गिरिः पर्व्वतः शृंगं शिखरं यथा इव २ तस्येति हे राजन् ततः
देवी तस्य शरोत्करान् लीलया एव छित्त्वा तुरगान् किंच वाजिनां यन्तारं एवबाणैः जघान ततः तदनन्तरं बाणवृष्टय
नन्तरं तस्य चिक्षुरस्य शराणां उत्कराः शरोत्कराः तान् शरोत्करान् शराणां बाणानां उत्कराः समूहाः लीलया एवक्री
डया एव अनायासेन एव तुरगान् अश्वान् वाजिनां अश्वानां यन्तारं सारथिं ३ चिच्छेदेति हे राजन् आशुगैः सद्यः

दु०टी०
५२

ṛṛṣiruvāca nihanyamānamiti he rājan atha mahāsuraḥ senānīḥ cikṣuraḥ tatsainyaṃ nihanyamānaṃ avalokya kopāt
ambikāṃ yoddhuṃ yayau atha athetyanantaraṃ sainyanāśānantaraṃ mahāṃścāsau asuraśca mahāsuraḥ asuraḥ daityaḥ senāṃ nayatīti
senānīḥ nayati prāproti senānīḥ senāpatiḥ nihanyate iti nihanyamānaṃ tat nihanyamānaṃ avalokya dṛṣṭvā kopāt
krodhāt ambikāṃ devīṃ yayau ājagāma 1 sa iti he rājan saḥ asuraḥ devīṃ śaravarṣeṇa vavarṣa kaḥ kena kamiva toyadaḥ toya
vaṣarṇe merugireśaśṛṃgaṃ yathā saḥ asuraḥ cikṣurākhyaḥ daityaḥ śarāṇāṃ varṣaṃ śaravarṣaṃ tena śaravarṣeṇa śarāṇāṃ bāṇānāṃ varṣaṃ vṛṣṭiḥ
ṛṣiruvāca || nihanyamānaṃtatsainyamavalokyamahāsuraḥ || senānīścikṣuraḥkopādyayauyoddhuma
thāmbikām 1 sadevīṃśaravarṣeṇavavarṣasamaresuraḥ || yathāmerugireḥśṛṃgaṃtoyavarṣeṇatoyadaḥ 2 tasya
cchittvātatodevīlīlayaivaśarotkarān || jaghānaturagānbāṇairyantāraṃcaivavājinām 3 cicchedaca
toyaṃ dadātīti toyadaḥ toyaṃ jalaṃ toyadaḥ meghaḥ toyānāṃ varṣaṃ toyavarṣaṃ tena toyavarṣeṇa toyānāṃ jalānāṃ varṣa vṛṣṭiḥ meru
ścāsau giriśca merugiriḥ tasya merugireḥ meruḥ sumeruḥ giriḥ parvvataḥ śṛṃgaṃ śikharaṃ yathā iva 2 tasyeti he rājan tataḥ
devī tasya śarotkarān līlayā eva chittvā turagān kiṃca vājināṃ yantāraṃ evabāṇaiḥ jaghāna tataḥ tadanantaraṃ bāṇavṛṣṭaya
nantaraṃ tasya cikṣurasya śarāṇāṃ utkarāḥ śarotkarāḥ tān śarotkarān śarāṇāṃ bāṇānāṃ utkarāḥ samūhāḥ līlayā evakrī
ḍayā eva anāyāsena eva turagān aśvān vājināṃ aśvānāṃ yantāraṃ sārathiṃ 3 cicchedeti he rājan āśugaiḥ sadyaḥ

du0ṭī0
52
 
Annotationen