Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
देवतागणाः गणाः समूहाः परं अत्यन्तं प्रहर्षं आनन्दं जग्मुः प्रापुः ४० तुष्टुवुरिति हे राजन् सुरास्तांदेवीं दिव्यैर्महर्षिभिः
सहतुष्टुवुः किंच गन्धर्व्वपतयः जगुः किंच अप्सरोगणाः ननृतुः सुराः देवाः इन्द्रादयः दिविभवाः दिव्याः तैर्दिव्यौर्दीवि
स्वर्ग्गे महांतश्चते ऋषयश्च महर्षयः तैः महर्षिभिः महान्तः श्रेष्ठाः तुष्टुविः स्तुतवन्तः गन्धर्व्वाणांपतयः गन्धर्वपतयः
पतयः स्वामिनः अप्सरसांगणाः अप्सरोगणाः अप्सरसां स्वर्वेश्यानां गणाः समूहाःननृतुः नृत्तवत्यः ४१ इतिश्रीनागो
जि भट्ट सम्मतकृते सप्तशती व्याख्याने महिषासुर वधोनाम तृतीयोऽध्यायः ३ ।। ० ।। ० ॥ ०
लादेवतागणाः ४० तुष्टुवुस्तांसुरादेवींसहदिव्यैर्महर्षिभिः ।। जगुर्गन्धर्व्वपतयोननृतुश्चाप्सरो
गणाः ४१ इतिश्रीमार्क्कण्डेयपुराणेसावर्णिकेमन्वन्तरेदेवीमाहात्म्येमहिषासुरबधोनामतृतीयो
ऽध्यायः ३ ॥ ० ॥ ० ॥ ० ॥ ० ॥ ० ॥ ०
ऋषिरुवाच ।। शक्रादयःसुरगणानिहतेतिवीर्य्यतस्मिन्दुरात्मनिसुरारिबलेचदेव्या ।। तांतुष्टु
स्तुतिमाह ऋषिरुवाच शक्रादयइति हे राजन् देव्या अतिवीर्य्ये दुरात्मनि तस्मिन् किंच सुरारिबले निहतेसति श
क्रादय: सुरगणाः तां वाग्भिः तुषुवुः कथंभूताः सुरगणाः प्रणतिनम्रशिरोधरांसाः पुनः कथंभूताः सुरगणाः प्रहर्षपुल
कोद्गम चारुदेहाः अतिवीर्य्यं यस्यसः अतिवीर्य्यः तस्मिन् अतिवीर्य्ये अति अत्यन्तं वीर्य्यं पराक्रमः दुष्टः आत्मा यस्य
सःदुरात्मा तस्मिन् दुरात्मनि दुष्टः कुटिलः आत्मा अन्तष्करणं तस्मिन् महिषासुरे सुराणां अरय: सुरारयः सुरारीणां

दु०टी०
६४

devatāgaṇāḥ gaṇāḥ samūhāḥ paraṃ atyantaṃ praharṣaṃ ānandaṃ jagmuḥ prāpuḥ 40 tuṣṭuvuriti he rājan surāstāṃdevīṃ divyairmaharṣibhiḥ
sahatuṣṭuvuḥ kiṃca gandharvvapatayaḥ jaguḥ kiṃca apsarogaṇāḥ nanṛtuḥ surāḥ devāḥ indrādayaḥ divibhavāḥ divyāḥ tairdivyaurdīvi
svargge mahāṃtaścate ṛṣayaśca maharṣayaḥ taiḥ maharṣibhiḥ mahāntaḥ śreṣṭhāḥ tuṣṭuviḥ stutavantaḥ gandharvvāṇāṃpatayaḥ gandharvapatayaḥ
patayaḥ svāminaḥ apsarasāṃgaṇāḥ apsarogaṇāḥ apsarasāṃ svarveśyānāṃ gaṇāḥ samūhāḥnanṛtuḥ nṛttavatyaḥ 41 itiśrīnāgo
ji bhaṭṭa sammatakṛte saptaśatī vyākhyāne mahiṣāsura vadhonāma tṛtīyo 'dhyāyaḥ 3 || 0 || 0 || 0
lādevatāgaṇāḥ 40 tuṣṭuvustāṃsurādevīṃsahadivyairmaharṣibhiḥ || jagurgandharvvapatayonanṛtuścāpsaro
gaṇāḥ 41 itiśrīmārkkaṇḍeyapurāṇesāvarṇikemanvantaredevīmāhātmyemahiṣāsurabadhonāmatṛtīyo
'dhyāyaḥ 3 || 0 || 0 || 0 || 0 || 0 || 0
ṛṣiruvāca || śakrādayaḥsuragaṇānihatetivīryyatasmindurātmanisurāribalecadevyā || tāṃtuṣṭu
stutimāha ṛṣiruvāca śakrādayaïti he rājan devyā ativīryye durātmani tasmin kiṃca surāribale nihatesati śa
krādaya: suragaṇāḥ tāṃ vāgbhiḥ tuṣuvuḥ kathaṃbhūtāḥ suragaṇāḥ praṇatinamraśirodharāṃsāḥ punaḥ kathaṃbhūtāḥ suragaṇāḥ praharṣapula
kodgama cārudehāḥ ativīryyaṃ yasyasaḥ ativīryyaḥ tasmin ativīryye ati atyantaṃ vīryyaṃ parākramaḥ duṣṭaḥ ātmā yasya
saḥdurātmā tasmin durātmani duṣṭaḥ kuṭilaḥ ātmā antaṣkaraṇaṃ tasmin mahiṣāsure surāṇāṃ araya: surārayaḥ surārīṇāṃ

du0ṭī0
64
 
Annotationen