Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
सिंहेच विनिपातिते सति प्रहारिते सति अथेति पक्षान्तरे अम्बिकां देवीं वा अथवा २० इतिश्रीनागोजिभट्टसम्मतकृतेस
प्तशतीव्याख्यानेधूम्रलोचनवधोनामषष्ठोऽध्यायः ६ ।। ० ।। ० ।। ० ।। ०
ऋषिरुवाच ।। आज्ञप्ता इति हे राजन् ततः आज्ञप्ताः चण्डमुण्डपुरोगमा: चतुरंगबलोपेताः दैत्याः तु अभ्युद्यता
युधाः सन्तः ययुः ततः तेन शुम्भेन आज्ञप्ताः आज्ञाकृताः चण्डश्च मुण्डश्च चण्डमुण्डौ चण्डमुण्डौपुरोगमौ येषां
न्ते चण्डमुण्डपुरोगमा: पुरोगमौ अग्रसरौ चत्वारि अंगानि यस्य तत् चतुरंगं चतुरंगंच तत् बलंच चतुरंगबलं चतुरं
ऋषिरुवाच ।। आज्ञप्तास्तुततोदैत्याश्चण्डमुण्डपुरोगमाः ।। चतुरङ्गबलोपेताययुरभ्युद्यतायु
धाः १ ददृशुस्तेततोदेवीमीषद्धासांव्यवस्थिताम् ।। सिंहस्योपरिशैलेन्द्रशृंगेमहतिकांचने २
तेदृष्ट्वातांसमादातुमुद्यमंचक्रुरुद्यताः ।। आकृष्टचापासिधरास्तथान्येतत्समीपगाः ३ ततःकोपं
गबलेन उपेताः चतुरंगबलोपेताःचतुरंगं हस्त्यश्वरथ पदातिं बलं सैन्यं उपेताःयुक्ताः अभ्युद्यतायुधाः निष्कांशिता
युधाः ययुः जग्मुः १ ददृशुरिति शैलेन्द्रशृंगे हिमाचलशृंगे सिंहस्योपरिस्थितामित्यन्वयः २ ते इति चण्डादयः प्रधा
ना: समादातुं गृहीतुं उद्यमं उद्योगं उद्यताः उत्साहवन्तो जाताः आकृष्ट चापासिधराः सन्तः तत्समीपगाः गृहीतु मु
द्यतानां रक्षणार्थं समीपगा इत्यर्थः ३ अनेन चण्डादीनाम पितामसत्वंध्वनितं अतस्तद्वधार्थमिति तामसीप्रादुर्भाव

दु०टी०
११०

siṃheca vinipātite sati prahārite sati atheti pakṣāntare ambikāṃ devīṃ vā athavā 20 itiśrīnāgojibhaṭṭasammatakṛtesa
ptaśatīvyākhyānedhūmralocanavadhonāmaṣaṣṭho 'dhyāyaḥ 6 || 0 || 0 || 0 || 0
ṛṣiruvāca || ājñaptā iti he rājan tataḥ ājñaptāḥ caṇḍamuṇḍapurogamā: caturaṃgabalopetāḥ daityāḥ tu abhyudyatā
yudhāḥ santaḥ yayuḥ tataḥ tena śumbhena ājñaptāḥ ājñākṛtāḥ caṇḍaśca muṇḍaśca caṇḍamuṇḍau caṇḍamuṇḍaupurogamau yeṣāṃ
nte caṇḍamuṇḍapurogamā: purogamau agrasarau catvāri aṃgāni yasya tat caturaṃgaṃ caturaṃgaṃca tat balaṃca caturaṃgabalaṃ caturaṃ
ṛṣiruvāca || ājñaptāstutatodaityāścaṇḍamuṇḍapurogamāḥ || caturaṅgabalopetāyayurabhyudyatāyu
dhāḥ 1 dadṛśustetatodevīmīṣaddhāsāṃvyavasthitām || siṃhasyopariśailendraśṛṃgemahatikāṃcane 2
tedṛṣṭvātāṃsamādātumudyamaṃcakrurudyatāḥ || ākṛṣṭacāpāsidharāstathānyetatsamīpagāḥ 3 tataḥkopaṃ
gabalena upetāḥ caturaṃgabalopetāḥcaturaṃgaṃ hastyaśvaratha padātiṃ balaṃ sainyaṃ upetāḥyuktāḥ abhyudyatāyudhāḥ niṣkāṃśitā
yudhāḥ yayuḥ jagmuḥ 1 dadṛśuriti śailendraśṛṃge himācalaśṛṃge siṃhasyoparisthitāmityanvayaḥ 2 te iti caṇḍādayaḥ pradhā
nā: samādātuṃ gṛhītuṃ udyamaṃ udyogaṃ udyatāḥ utsāhavanto jātāḥ ākṛṣṭa cāpāsidharāḥ santaḥ tatsamīpagāḥ gṛhītu mu
dyatānāṃ rakṣaṇārthaṃ samīpagā ityarthaḥ 3 anena caṇḍādīnāma pitāmasatvaṃdhvanitaṃ atastadvadhārthamiti tāmasīprādurbhāva

du0ṭī0
110
 
Annotationen