Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
देव्युवाच ।। एभिरिति हे देवाः यः समाहितः सन् नित्यं मां एभिः स्तवैः स्तोष्यते तस्य अहं सकलांबाधां असंशयं
यथास्यात्तथाशमयिष्यामि यः पुरुषः समाहितः सन् अन यमनाःसन नित्यं सर्व्वदा एभिः मधुकैटभ बधादि लक्षणैः
स्तवैः स्तवनैः तस्य पुरुषस्य सकलांऐेहिकीं पारलौकिकींच बाधां उपद्रवं नास्ति संशयो यस्मिन् कर्मणि तत् असंशयं
यथास्यात्तथा शमयिष्यामि नाशयिष्यामि १ तदेवाहमध्विति हे देवाः ये एक चेतसः संतः अष्टम्यां किंच चतुर्दश्यां
किंच नवम्यां मधुकैटभ नाशं किंच महिषासुरघातनं तद्वत् शुंभनिशुंभयोः बधं कीर्तयिष्यन्तिकिंचये उत्तमं मम माहा
देव्युवाच ॥ एभिःस्तवैश्चमान्नित्यंस्तोष्यतेयःसमाहितः ।। तस्याहंसकलाम्बाधांशमयि
ष्याम्यसंशयम् १ मधुकैटभनाशञ्चमहिषासुरघातनम् ।। कीर्त्तयिष्यन्तियेतद्वद्बधंशुम्भनिशुम्भ
योः २ अष्टम्याञ्चतुर्द्दश्या न्नवम्यांचैकचेतसः ।। श्रोष्यन्तिचैवयेभक्त्या मममाहात्म्यमुत्तमं ३
त्म्यं भक्त्या श्रोष्यन्ति एव तेषां किंचित् दुष्कृतं न भविष्यति किंच दुष्कृतोत्थाः आपदः न भविष्यंति किंच दारिद्र्यंएव
न भविष्यति इष्ट वियोजनं न भविष्यति ये पुरुषाः एक चेतसः सन्तः अनन्य चेतसः सन्तः मधुश्च कैटभश्च तौ मधु
कैटभौ मधुकैटभयोः नाशः मधुकैटभनाशः तं मधुकैटभनाशं महिषासुरस्य घातनं महिषासुरघातनं तत् महिषासुर घा
तनं घातनं नाशः तद्वत् तथैव शुंभश्च निशुंभश्च तौ शुंभनिशुंभौ तयोः शुंभनिशुभयोः कीर्तयिष्यंति पठिष्यंति ये
पुरुषाः उत्तमं श्रेष्ठं माहात्म्यं चरितं तेषां पुरुषाणां किंचित् किमपि दुष्कृतं पापं न भविष्यति दुष्कृतात् उत्थाः दुष्कृतो

दु०टी०
१७६

devyuvāca || ebhiriti he devāḥ yaḥ samāhitaḥ san nityaṃ māṃ ebhiḥ stavaiḥ stoṣyate tasya ahaṃ sakalāṃbādhāṃ asaṃśayaṃ
yathāsyāttathāśamayiṣyāmi yaḥ puruṣaḥ samāhitaḥ san ana yamanāḥsana nityaṃ sarvvadā ebhiḥ madhukaiṭabha badhādi lakṣaṇaiḥ
stavaiḥ stavanaiḥ tasya puruṣasya sakalāṃaiehikīṃ pāralaukikīṃca bādhāṃ upadravaṃ nāsti saṃśayo yasmin karmaṇi tat asaṃśayaṃ
yathāsyāttathā śamayiṣyāmi nāśayiṣyāmi 1 tadevāhamadhviti he devāḥ ye eka cetasaḥ saṃtaḥ aṣṭamyāṃ kiṃca caturdaśyāṃ
kiṃca navamyāṃ madhukaiṭabha nāśaṃ kiṃca mahiṣāsuraghātanaṃ tadvat śuṃbhaniśuṃbhayoḥ badhaṃ kīrtayiṣyantikiṃcaye uttamaṃ mama māhā
devyuvāca || ebhiḥstavaiścamānnityaṃstoṣyateyaḥsamāhitaḥ || tasyāhaṃsakalāmbādhāṃśamayi
ṣyāmyasaṃśayam 1 madhukaiṭabhanāśañcamahiṣāsuraghātanam || kīrttayiṣyantiyetadvadbadhaṃśumbhaniśumbha
yoḥ 2 aṣṭamyāñcaturddaśyā nnavamyāṃcaikacetasaḥ || śroṣyanticaivayebhaktyā mamamāhātmyamuttamaṃ 3
tmyaṃ bhaktyā śroṣyanti eva teṣāṃ kiṃcit duṣkṛtaṃ na bhaviṣyati kiṃca duṣkṛtotthāḥ āpadaḥ na bhaviṣyaṃti kiṃca dāridryaṃeva
na bhaviṣyati iṣṭa viyojanaṃ na bhaviṣyati ye puruṣāḥ eka cetasaḥ santaḥ ananya cetasaḥ santaḥ madhuśca kaiṭabhaśca tau madhu
kaiṭabhau madhukaiṭabhayoḥ nāśaḥ madhukaiṭabhanāśaḥ taṃ madhukaiṭabhanāśaṃ mahiṣāsurasya ghātanaṃ mahiṣāsuraghātanaṃ tat mahiṣāsura ghā
tanaṃ ghātanaṃ nāśaḥ tadvat tathaiva śuṃbhaśca niśuṃbhaśca tau śuṃbhaniśuṃbhau tayoḥ śuṃbhaniśubhayoḥ kīrtayiṣyaṃti paṭhiṣyaṃti ye
puruṣāḥ uttamaṃ śreṣṭhaṃ māhātmyaṃ caritaṃ teṣāṃ puruṣāṇāṃ kiṃcit kimapi duṣkṛtaṃ pāpaṃ na bhaviṣyati duṣkṛtāt utthāḥ duṣkṛto

du0ṭī0
176
 
Annotationen