Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
विमुक्तेनक्षिप्तेन ३८ केचिदिति हे राजन् केचित् असुराः विनेशुः केचित् असुराः महाहवात् नष्टाः किंच कालीशिवदूती
मृगाधिपैः अपरे भक्षिताः असुराः दैत्याः विनेशुः मृताः असुराः दैत्याः महाहवात् महारणात् कालीच शिवदूतीच मृगा
धिपश्च ते कालीशिवदूतीमृगाधिपाः तैः कालीशिवदूतीमृगाधिपैः मृगाधिपः सिंहः अपरे अन्ये दैत्याः ३९ इतिश्री
नागोजिभट्टसंमतकृतेसप्तशतीव्याख्यानेनिशुम्भवधोनामनवमोऽध्यायः ९ ।। ० ।। ० ।। ० ।। ० ।।
द्विनेशुरसुराः केचिन्नष्टामहाहवात् ।। भक्षिताश्चापरेकालीशिवदूतीमृगाधिपैः ३९ ।। इतिमा
र्क्कण्डेयपुराणेसावर्णिकेमन्वन्तरेदेवीमाहात्म्येनिशुम्भवधोनामनवमोऽध्यायः ९ ।। ० ।।
ऋषिरुवाच ।। निशुम्भंनिहतंदृष्ट्वा भ्रातरंप्राणसम्मितम् ।। हन्यमानंबलंचैव शुम्भःक्रुद्धो
ब्रवीद्वचः १ बलावलेपदुष्टेत्वं मादुर्ग्गेगर्व्वमावह ।। अन्यासांबलमाश्रित्य युद्ध्यसेयातिमा
ऋषिरुवाच ।। निशुम्भमिति हे राजन् प्राणसंमितं भ्रातरं निशुम्भं निहतंदृष्ट्वा किंच बलं एव हन्यमानं दृष्ट्वा शुम्भः
क्रुद्धः सन्देवीं वचः अब्रवीत् प्राणेनसंमितः प्राणसंमितः तं प्राणसंमितं संमितः तुल्यः निहतं हतं बलंएव सैन्यं एव ह
न्यते इतिहन्यमानं तत् हन्यमानं बचःवाक्यम् १ बलेति हे बलावलेपदुष्टे हे दुर्गे सात्वं गर्वंमाआवह साकायात्वं अतिमा
निनी सती अन्यासांबलं आश्रित्य युद्ध्यसे बलेन अवलेपः बलावलेपः बलाबले पात्दुष्टाबलावलेपदुष्टा तत्सम्बोधने हे
बलावलेपदुष्टे अवलेपः गर्वः दुष्टादुर्विनीता मा आवह माकुरु अतिमानोस्ति यस्याः सा अतिमानिनी अन्यासांब्राहम्या

दु०टी०
१४९

vimuktenakṣiptena 38 keciditi he rājan kecit asurāḥ vineśuḥ kecit asurāḥ mahāhavāt naṣṭāḥ kiṃca kālīśivadūtī
mṛgādhipaiḥ apare bhakṣitāḥ asurāḥ daityāḥ vineśuḥ mṛtāḥ asurāḥ daityāḥ mahāhavāt mahāraṇāt kālīca śivadūtīca mṛgā
dhipaśca te kālīśivadūtīmṛgādhipāḥ taiḥ kālīśivadūtīmṛgādhipaiḥ mṛgādhipaḥ siṃhaḥ apare anye daityāḥ 39 itiśrī
nāgojibhaṭṭasaṃmatakṛtesaptaśatīvyākhyāneniśumbhavadhonāmanavamo 'dhyāyaḥ 9 || 0 || 0 || 0 || 0 ||
dvineśurasurāḥ kecinnaṣṭāmahāhavāt || bhakṣitāścāparekālīśivadūtīmṛgādhipaiḥ 39 || itimā
rkkaṇḍeyapurāṇesāvarṇikemanvantaredevīmāhātmyeniśumbhavadhonāmanavamo 'dhyāyaḥ 9 || 0 ||
ṛṣiruvāca || niśumbhaṃnihataṃdṛṣṭvā bhrātaraṃprāṇasammitam || hanyamānaṃbalaṃcaiva śumbhaḥkruddho
bravīdvacaḥ 1 balāvalepaduṣṭetvaṃ mādurggegarvvamāvaha || anyāsāṃbalamāśritya yuddhyaseyātimā
ṛṣiruvāca || niśumbhamiti he rājan prāṇasaṃmitaṃ bhrātaraṃ niśumbhaṃ nihataṃdṛṣṭvā kiṃca balaṃ eva hanyamānaṃ dṛṣṭvā śumbhaḥ
kruddhaḥ sandevīṃ vacaḥ abravīt prāṇenasaṃmitaḥ prāṇasaṃmitaḥ taṃ prāṇasaṃmitaṃ saṃmitaḥ tulyaḥ nihataṃ hataṃ balaṃeva sainyaṃ eva ha
nyate itihanyamānaṃ tat hanyamānaṃ bacaḥvākyam 1 baleti he balāvalepaduṣṭe he durge sātvaṃ garvaṃmāāvaha sākāyātvaṃ atimā
ninī satī anyāsāṃbalaṃ āśritya yuddhyase balena avalepaḥ balāvalepaḥ balābale pātduṣṭābalāvalepaduṣṭā tatsambodhane he
balāvalepaduṣṭe avalepaḥ garvaḥ duṣṭādurvinītā mā āvaha mākuru atimānosti yasyāḥ sā atimāninī anyāsāṃbrāhamyā

du0ṭī0
149
 
Annotationen