Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भूयःशृणिवत्युक्तं तत्रेतिहासमाह ।। ऋषिरुवाच ।। ऋषि: सुरथं प्राह देवासुरमिति हे राजन् पुरा महिषे असुराणां
अधिपे सति किंच पुरन्दरे देवानां अधिपे सति पूर्णं अब्दशतं देवासुरं युद्धं अभूत् इत्यन्वयः पुरा पूर्व्वं महिषे महिषा
सुरे अधिपे सति राज्ञि सति किंच पुरन्दरे इन्द्रे अधिपे सति राज्ञि सति अब्दशतं अब्दानांशतं अब्दशतं अब्दानां
वर्षाणां अब्दशतं शतवर्षपर्य्यन्तं देवासुरं देवाश्च असुराश्च ते देवासुराः देवासुराः प्रहर्त्तारो यत्र तत् देवासुरं युद्धं संग्रा
म: १ तत्रेति हे राजन् तत्र महावीर्य्यैः असुरैर्देवसैन्यं पराजितं किंच सकलान्देवान् जित्वा महिषासुरः इन्र: अभृत
ष्णिकछंदःशाकंभरीशक्तिःदुर्गाबीजंवायुस्तत्त्वंश्रीमहालक्ष्मीप्रीत्यर्थेमध्यमचरित्रजपेविनियोगः
ऋषिरुवाच ।। देवासुरमभूद्युद्धंपूर्णमब्दशतंपुरा ॥ महिषेसुराणामधिपेदेवानाञ्चपुरन्दरे १
तत्रासुरैर्म्महावीर्य्यैर्देवसैन्यंपराजितम्।। जित्वाचसकलान्देवानिन्द्रोभून्महिषसुरः २ ततःपरा
जितादेवाःपद्मयोनंप्रजापतिम्।। पुरस्कृत्यगतास्तत्रेशगरुडध्वजौ३ यथावृत्तन्तयोस्तद्वन्
तत्र तस्मिन् युद्धे महावीर्य्यैः महत्वीर्य्यं येषान्ते महावीर्य्याः तैः महावीर्य्यैः वीर्य्यं पराक्रमः असुरैः दैत्यैः देवानां सै
न्यं देवसैन्यं किंच सकलान् समस्तान् इन्द्रः सुरराट् २ हेराजन् ततः पराजिताः देवाः प्रजापतिं पद्मयोनिं पुरस्कृत्य
तत्रगताः तत्र कुत्र यत्र ईशगरुडध्वजौ तिष्ठतः तत तदनन्तरं पलायनानन्तरं प्रजापतिं प्रजानांपतिः प्रजापतिः तंप्रजा
पतिं प्रजानां लोकानां जनानां पतिः स्वामी पद्मयोनिं पद्मं योनिर्यस्यसः पद्मयोनिः तं पद्मयोनिं पद्मं कमलं योनिः

दु०टी०
३०

bhūyaḥśṛṇivatyuktaṃ tatretihāsamāha || ṛṣiruvāca || ṛṣi: surathaṃ prāha devāsuramiti he rājan purā mahiṣe asurāṇāṃ
adhipe sati kiṃca purandare devānāṃ adhipe sati pūrṇaṃ abdaśataṃ devāsuraṃ yuddhaṃ abhūt ityanvayaḥ purā pūrvvaṃ mahiṣe mahiṣā
sure adhipe sati rājñi sati kiṃca purandare indre adhipe sati rājñi sati abdaśataṃ abdānāṃśataṃ abdaśataṃ abdānāṃ
varṣāṇāṃ abdaśataṃ śatavarṣaparyyantaṃ devāsuraṃ devāśca asurāśca te devāsurāḥ devāsurāḥ praharttāro yatra tat devāsuraṃ yuddhaṃ saṃgrā
ma: 1 tatreti he rājan tatra mahāvīryyaiḥ asurairdevasainyaṃ parājitaṃ kiṃca sakalāndevān jitvā mahiṣāsuraḥ inra: abhṛta
ṣṇikachaṃdaḥśākaṃbharīśaktiḥdurgābījaṃvāyustattvaṃśrīmahālakṣmīprītyarthemadhyamacaritrajapeviniyogaḥ
ṛṣiruvāca || devāsuramabhūdyuddhaṃpūrṇamabdaśataṃpurā || mahiṣesurāṇāmadhipedevānāñcapurandare 1
tatrāsurairmmahāvīryyairdevasainyaṃparājitam|| jitvācasakalāndevānindrobhūnmahiṣasuraḥ 2 tataḥparā
jitādevāḥpadmayonaṃprajāpatim|| puraskṛtyagatāstatreśagaruḍadhvajau3 yathāvṛttantayostadvan
tatra tasmin yuddhe mahāvīryyaiḥ mahatvīryyaṃ yeṣānte mahāvīryyāḥ taiḥ mahāvīryyaiḥ vīryyaṃ parākramaḥ asuraiḥ daityaiḥ devānāṃ sai
nyaṃ devasainyaṃ kiṃca sakalān samastān indraḥ surarāṭ 2 herājan tataḥ parājitāḥ devāḥ prajāpatiṃ padmayoniṃ puraskṛtya
tatragatāḥ tatra kutra yatra īśagaruḍadhvajau tiṣṭhataḥ tata tadanantaraṃ palāyanānantaraṃ prajāpatiṃ prajānāṃpatiḥ prajāpatiḥ taṃprajā
patiṃ prajānāṃ lokānāṃ janānāṃ patiḥ svāmī padmayoniṃ padmaṃ yoniryasyasaḥ padmayoniḥ taṃ padmayoniṃ padmaṃ kamalaṃ yoniḥ

du0ṭī0
30
 
Annotationen