Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
उत्पत्तिस्थानं पद्मयोनिं ब्रह्माणं पुरस्कृत्य अग्रे कृत्य ईश गरुडध्बजौ ईशश्च गरुडध्वजश्च तौ ईशगरुडध्वजौ ईश: शि
वः गरुडध्वजः विष्णुरित्यर्थः ३ यथावृत्तमिति हे भगवन्तौ त्रिदशाः तयोः तद्वत् यथा वृत्तम् देवाभिभव विस्तरं महि
षासुरचेष्टितं कथयामासुः त्रिदशाः तिस्रः दशाः येषां ते त्रिदशाः तिस्रः दशाः अवस्थाः तयोः शिव विष्णवोः देवाभि
भवविस्तरं देवानां अभिभवः देवाभिभवः देवाभिभवस्य विस्तरो यस्मिन् तत् देवाभिभवविस्तरं देवानां इन्द्रादीनां
अभिभवः पराभवः विस्तरः विस्तारः महिषासुरचेष्टितं महिषासुरस्य चेष्टितं चेष्टितं कर्म्म ४ सूर्य्येन्द्रेति हे भगवन्तौ
महिषासुरचेष्टितम्।।त्रिदशाःकथयामासुर्देवाभिभवविस्तरम् ४ सूर्य्यन्द्राग्न्यनिलेन्दूनांयमस्य
वरुणस्यच ।। अन्येषांचाधिकारान्सस्वयमेवाधितिष्ठति५ स्वर्ग्गान्निराकृतास्सर्व्वेतेनदेवगणा
भुवि ।। विचरन्तियथामर्त्त्य महिषेणदुरात्मना ६ एतद्वःकथितंसर्व्वममरारिविचेष्ठितम् ।।
स: स्वयं एव सू्र्य्येर्न्द्राग्न्यनिलेन्दूनां किंच यमस्य किंच वरुणस्य किंच अन्येषां अधिकारान् अधितिष्ठति सः महिषासु
रः सूर्य्येन्द्राग्न्यनिलेन्दूनां सूर्य्यश्च इन्द्रश्च अग्निश्च अनिलश्च इन्दुश्च ते सूर्य्येन्द्राग्न्यनिलेन्दवः तेषां सूर्य्येन्द्राग्न्य
निलेन्दूनां अनिलः वायुः इन्दुः चन्द्रः अन्येषां देवानां अधिकारान् इत्यत्र सप्तम्यर्थे द्वितीया ५ स्वर्गादिति हे भगवंतौ
दुरात्मना तेन महिषेण स्वर्गात् निराकृताः सर्वे देवगणाः भुवि विचरन्ति के इव मर्त्याः यथा यथा शब्दो इवार्थे दुष्टः
आत्मा यस्य सः दुरात्मा तेन दुरात्मना दुष्टः कुटिल: आत्मा अन्तःकरणं तेन महिषेण महिषासुरेण स्वर्गात् निराकृ

दु०टी०
३१

utpattisthānaṃ padmayoniṃ brahmāṇaṃ puraskṛtya agre kṛtya īśa garuḍadhbajau īśaśca garuḍadhvajaśca tau īśagaruḍadhvajau īśa: śi
vaḥ garuḍadhvajaḥ viṣṇurityarthaḥ 3 yathāvṛttamiti he bhagavantau tridaśāḥ tayoḥ tadvat yathā vṛttam devābhibhava vistaraṃ mahi
ṣāsuraceṣṭitaṃ kathayāmāsuḥ tridaśāḥ tisraḥ daśāḥ yeṣāṃ te tridaśāḥ tisraḥ daśāḥ avasthāḥ tayoḥ śiva viṣṇavoḥ devābhi
bhavavistaraṃ devānāṃ abhibhavaḥ devābhibhavaḥ devābhibhavasya vistaro yasmin tat devābhibhavavistaraṃ devānāṃ indrādīnāṃ
abhibhavaḥ parābhavaḥ vistaraḥ vistāraḥ mahiṣāsuraceṣṭitaṃ mahiṣāsurasya ceṣṭitaṃ ceṣṭitaṃ karmma 4 sūryyendreti he bhagavantau
mahiṣāsuraceṣṭitam||tridaśāḥkathayāmāsurdevābhibhavavistaram 4 sūryyandrāgnyanilendūnāṃyamasya
varuṇasyaca || anyeṣāṃcādhikārānsasvayamevādhitiṣṭhati5 svarggānnirākṛtāssarvvetenadevagaṇā
bhuvi || vicarantiyathāmarttya mahiṣeṇadurātmanā 6 etadvaḥkathitaṃsarvvamamarāriviceṣṭhitam ||
sa: svayaṃ eva sūryyerndrāgnyanilendūnāṃ kiṃca yamasya kiṃca varuṇasya kiṃca anyeṣāṃ adhikārān adhitiṣṭhati saḥ mahiṣāsu
raḥ sūryyendrāgnyanilendūnāṃ sūryyaśca indraśca agniśca anilaśca induśca te sūryyendrāgnyanilendavaḥ teṣāṃ sūryyendrāgnya
nilendūnāṃ anilaḥ vāyuḥ induḥ candraḥ anyeṣāṃ devānāṃ adhikārān ityatra saptamyarthe dvitīyā 5 svargāditi he bhagavaṃtau
durātmanā tena mahiṣeṇa svargāt nirākṛtāḥ sarve devagaṇāḥ bhuvi vicaranti ke iva martyāḥ yathā yathā śabdo ivārthe duṣṭaḥ
ātmā yasya saḥ durātmā tena durātmanā duṣṭaḥ kuṭila: ātmā antaḥkaraṇaṃ tena mahiṣeṇa mahiṣāsureṇa svargāt nirākṛ

du0ṭī0
31
 
Annotationen