Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
ताः निस्सारिताः सर्वे समस्ताः देवगणाः देवानां इन्द्रादीनां गणाः समूहाः भुवि पृथिव्याम् ६ एतद्व इति हे भगवन्तौ
अस्माभिः सर्व्वं एतत् अमरारि विचेष्टितं वः कथितं वयं वः शरणं प्रपनाः स्म: युवाभ्यां तस्यबधः विचिन्त्यतामित्यर्थः
सर्व्वं समस्तं अमरारिविचेष्टितं अमराणां अरिः अमरारिः अमरारेः विचेष्टितं अमरारिविचेष्टितं अमराणां देवानां
अरि शत्रुः अमरारेः महिषासुरस्य विचेष्टितं कर्म वः युष्माकं प्रपन्नाः आगताः प्राप्ता: स्म: भवद्भ्यां युवाभ्यां तस्य
महिषासुरस्य वधः प्रहारो विचिन्त्यतां विचार्य्यतामित्यर्थः ७ इत्थमिति हे राजन् इत्थं देवानां वचांसि निशम्य
शरणंचप्रपन्नाःस्मो वधस्तस्यविचिन्त्यताम् ७ इत्थंनिशम्यदेवानां वचांसिमधुसूदनः ।।
चकारकोपंशम्भुश्व भ्रुकुटीकुटिलाननौ ८ ततोतिकोपपूर्णस्य चक्रिणोवदनात्ततः ।। निश्चक्रा
ममहत्तेजो ब्रह्मणश्शङ्करस्यच ९ अन्येषांचैवदेवानां शक्रादीनांशरीरतः ।। निर्ग्गतंसुमहत्ते
भ्रुकुटीकुटिलाननौ एकः मधुसूदनः किञ्च अपरः शम्भुः कोपं चकार इत्थं अनेन प्रकारेण देवानां इन्द्रादीनां
वचांसि वाक्यानि निशम्य श्रु्त्वा भ्रुकुटीकुटिलाननौ भ्रुवोः कुटी भ्रकुटी भ्रुकुट्या कुटिले आनने ययोः तौ भ्रुकुटी
कुटिलाननौ कुटी कौटिल्ये कुटिले वक्रे आनने मुखे मधुसूदनः विष्णुः अपरः अन्यः शंभुः शिवः कोपं कोधं ८
तत इति हे राजन् अतिकोपपूर्णस्य चक्रिणः ततः वदनात् किंच अतिकोपपूर्णस्य ब्रह्मणः ततः वदनात् किंच
अतिकोपपूर्णस्य शंकरस्य ततः वदनात् महत्तेजः निश्चक्राम अतिकोपपूर्णस्य अतिकोपेन पूर्णः अतिकोपपूर्णः

दु०टी०
३२

tāḥ nissāritāḥ sarve samastāḥ devagaṇāḥ devānāṃ indrādīnāṃ gaṇāḥ samūhāḥ bhuvi pṛthivyām 6 etadva iti he bhagavantau
asmābhiḥ sarvvaṃ etat amarāri viceṣṭitaṃ vaḥ kathitaṃ vayaṃ vaḥ śaraṇaṃ prapanāḥ sma: yuvābhyāṃ tasyabadhaḥ vicintyatāmityarthaḥ
sarvvaṃ samastaṃ amarāriviceṣṭitaṃ amarāṇāṃ ariḥ amarāriḥ amarāreḥ viceṣṭitaṃ amarāriviceṣṭitaṃ amarāṇāṃ devānāṃ
ari śatruḥ amarāreḥ mahiṣāsurasya viceṣṭitaṃ karma vaḥ yuṣmākaṃ prapannāḥ āgatāḥ prāptā: sma: bhavadbhyāṃ yuvābhyāṃ tasya
mahiṣāsurasya vadhaḥ prahāro vicintyatāṃ vicāryyatāmityarthaḥ 7 itthamiti he rājan itthaṃ devānāṃ vacāṃsi niśamya
śaraṇaṃcaprapannāḥsmo vadhastasyavicintyatām 7 itthaṃniśamyadevānāṃ vacāṃsimadhusūdanaḥ ||
cakārakopaṃśambhuśva bhrukuṭīkuṭilānanau 8 tatotikopapūrṇasya cakriṇovadanāttataḥ || niścakrā
mamahattejo brahmaṇaśśaṅkarasyaca 9 anyeṣāṃcaivadevānāṃ śakrādīnāṃśarīrataḥ || nirggataṃsumahatte
bhrukuṭīkuṭilānanau ekaḥ madhusūdanaḥ kiñca aparaḥ śambhuḥ kopaṃ cakāra itthaṃ anena prakāreṇa devānāṃ indrādīnāṃ
vacāṃsi vākyāni niśamya śrutvā bhrukuṭīkuṭilānanau bhruvoḥ kuṭī bhrakuṭī bhrukuṭyā kuṭile ānane yayoḥ tau bhrukuṭī
kuṭilānanau kuṭī kauṭilye kuṭile vakre ānane mukhe madhusūdanaḥ viṣṇuḥ aparaḥ anyaḥ śaṃbhuḥ śivaḥ kopaṃ kodhaṃ 8
tata iti he rājan atikopapūrṇasya cakriṇaḥ tataḥ vadanāt kiṃca atikopapūrṇasya brahmaṇaḥ tataḥ vadanāt kiṃca
atikopapūrṇasya śaṃkarasya tataḥ vadanāt mahattejaḥ niścakrāma atikopapūrṇasya atikopena pūrṇaḥ atikopapūrṇaḥ

du0ṭī0
32
 
Annotationen