Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
र्य्याः पार्व्वत्याः देहः शरीरं कारणहेतुः दुष्टाश्च ते दैत्याश्च दुष्टदैत्याः तेषां दुष्टदैत्यानां दुष्टाः कुटिला: शुंभश्च निशुंभ
श्च तौ शुंभनिशुंभौ तयोः शुंभनिशुंभयोः लोकानां जनानां सा देवी यथा येन प्रकारेण समुद्भूता प्रकटीभूता तथा तेन
प्रकारेण मया मत्त: ख्यातं लोकप्रसिद्धं तत् तं प्रकारं यथावत् यथार्थं ते तुभ्यं कथयामिं कथयिष्ये वर्त्तमानसामीप्ये
वर्त्तमानवद्वा इत्यनेनसूत्रेण भूतेलट् ३५ । ३६ इतिश्रीनागोजिभट्टसम्मतकृतेसप्तशतीव्याख्यानेशक्रादिस्तुतिर्नाम
चतुर्थोऽध्यायः ४ ।। ० ।। ० ।। ० ।। ० ।। ० ।। ०
यथावत्कथयामिते ३६ इतिश्रीमार्क्कण्डेयपुराणेसावर्णिकेमन्वन्तरेदेवीमाहात्म्येशक्रादिकृतदे
व्याःस्तुतिर्न्नामचतुर्थोऽध्यायः ४ ।। ० ।। ० ।। ० ।।
ऋषिरुवाच ।। पुराशुम्भनिशुम्भाभ्यामसुराभ्यांशचीपतेः । त्रैलोक्यंयज्ञभागाश्चहृतामदबला
यथावत्कथयामीति प्रतिज्ञातमितिहासमाह ऋषिरुवाच पुरेति हे राजन् पुरा असुराभ्यां शुंभनिशुंभाभ्यां मदबला
श्रयात् शचीपतेः त्रैलोक्यंहतं किंचयज्ञभागाः हृताः पुरापूर्व्वं असुराभ्यां दनुजाभ्यां शुंभश्च निशुंभश्च तौ शुंभनिशुंभौ
ताभ्यां शुंभनिशुंभाभ्यां मदश्च बलंच ते मदबले मदबलयोः आश्रयः मदबलाश्रयः तस्मात् मदबलाश्रयात् मदः गर्व्वः
बलं शक्तिः आश्रयः आधारः शच्याः पतिः शचीपतिः तस्य शचीपतेः शच्याः इन्द्राण्याः पतिः स्वामी इन्द्र: त्रयोलो

दु०टी०
८३

ryyāḥ pārvvatyāḥ dehaḥ śarīraṃ kāraṇahetuḥ duṣṭāśca te daityāśca duṣṭadaityāḥ teṣāṃ duṣṭadaityānāṃ duṣṭāḥ kuṭilā: śuṃbhaśca niśuṃbha
śca tau śuṃbhaniśuṃbhau tayoḥ śuṃbhaniśuṃbhayoḥ lokānāṃ janānāṃ sā devī yathā yena prakāreṇa samudbhūtā prakaṭībhūtā tathā tena
prakāreṇa mayā matta: khyātaṃ lokaprasiddhaṃ tat taṃ prakāraṃ yathāvat yathārthaṃ te tubhyaṃ kathayāmiṃ kathayiṣye varttamānasāmīpye
varttamānavadvā ityanenasūtreṇa bhūtelaṭ 35 | 36 itiśrīnāgojibhaṭṭasammatakṛtesaptaśatīvyākhyāneśakrādistutirnāma
caturtho 'dhyāyaḥ 4 || 0 || 0 || 0 || 0 || 0 || 0
yathāvatkathayāmite 36 itiśrīmārkkaṇḍeyapurāṇesāvarṇikemanvantaredevīmāhātmyeśakrādikṛtade
vyāḥstutirnnāmacaturtho 'dhyāyaḥ 4 || 0 || 0 || 0 ||
ṛṣiruvāca || purāśumbhaniśumbhābhyāmasurābhyāṃśacīpateḥ | trailokyaṃyajñabhāgāścahṛtāmadabalā
yathāvatkathayāmīti pratijñātamitihāsamāha ṛṣiruvāca pureti he rājan purā asurābhyāṃ śuṃbhaniśuṃbhābhyāṃ madabalā
śrayāt śacīpateḥ trailokyaṃhataṃ kiṃcayajñabhāgāḥ hṛtāḥ purāpūrvvaṃ asurābhyāṃ danujābhyāṃ śuṃbhaśca niśuṃbhaśca tau śuṃbhaniśuṃbhau
tābhyāṃ śuṃbhaniśuṃbhābhyāṃ madaśca balaṃca te madabale madabalayoḥ āśrayaḥ madabalāśrayaḥ tasmāt madabalāśrayāt madaḥ garvvaḥ
balaṃ śaktiḥ āśrayaḥ ādhāraḥ śacyāḥ patiḥ śacīpatiḥ tasya śacīpateḥ śacyāḥ indrāṇyāḥ patiḥ svāmī indra: trayolo

du0ṭī0
83
 
Annotationen