Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
अपिभूमौ अपातयत् अथ अथेत्यनन्तरं चण्डवधानन्तरं निपातितं प्रहारितं तां कालीं साकालीरुषा क्रोधेन खङ्गेन
अभिहतः खङ्गाभिहतः तंखङ्गाभिहतं अभिहतःताडितः तंमुण्डम् २० हतइति हे राजन् ततःहतशेषं सैन्यं चण्डं किंच
सुमहावीय्यं मुंडंनिपातितं दृष्टादिशः भयातंरंयथास्यात्तथा भेजेततः तदनन्तरं चण्डमुण्ड बधानन्तरं हतात्शोषं हतशेषं
हतात् प्रहारितात् शेषं अवशिष्टं महत्वीर्य्यं यस्यसः महावीर्य्यः तंमहावीर्य्यं वीर्य्यं पराक्रमः निपातितं प्रहारितं भयेन
म् ।। तमप्यपातयद्भूमौसाखङ्गाभिहतंरुषा २० हतशेषंततःसैन्यंदृष्ट्वाचण्डंनिपातितम् ।। मुण्डं
चसुमहावीर्य्यंदिशोभेजेभयातुरम् २१ शिरश्चण्डस्यकालीचगृहीत्वामुण्डमेवच ।। प्राहप्रचण्डा
ट्टहासमिश्रमभ्येत्यचण्डिकाम् २२ मयातवात्रोपहृतौचण्डमुण्डौमहापशू ॥ युद्धयज्ञेस्वयंशुंभं
निशुंभंचहनिष्यसि २३ ऋषिरुवाच ।। तावानीतौततोदृष्ट्वाचण्डमुण्डौमहासुरौ ॥ उवाचकालीं
आतुरं भयातुरं आतुरं व्याकुलं २१ शिर इति हेराजन् कालीचण्डस्यशिरः किंच मुंडं एवगृहीत्वा चण्डिकां अभ्येत्य
चंडाट्टहासमिश्रं यथास्यात्तथा प्राहशिरः मस्तकं मुण्डं एव सशिरस्कं एव चण्डिकां देवीं अभ्येत्य अभिमुखमागत्य
प्रचण्डश्चासौ अट्टहासश्च प्रचण्डाट्टहासः प्रचण्डाट्टहासेनमिश्रं प्रचण्डाट्टहासमिश्रं प्रचण्डःमहान् मिश्रंयुक्तं
प्राहउवाच २२ मयेति हेदेवि मया महापशूचण्डमुण्डौ तवउपहृतौ अत्र युद्धयज्ञेत्वं स्वयं शुंभं किंचनिशुंभं हनिष्यसि
महांतौचतौ पशूच महापशू चण्डश्च मुण्डश्चतौ चण्डमुण्डौ उपहृतौ उपहारीकृतौ अत्र अस्मिन् युद्धएव यज्ञः युद्धयज्ञः

दु०टी०
११६

apibhūmau apātayat atha athetyanantaraṃ caṇḍavadhānantaraṃ nipātitaṃ prahāritaṃ tāṃ kālīṃ sākālīruṣā krodhena khaṅgena
abhihataḥ khaṅgābhihataḥ taṃkhaṅgābhihataṃ abhihataḥtāḍitaḥ taṃmuṇḍam 20 hataïti he rājan tataḥhataśeṣaṃ sainyaṃ caṇḍaṃ kiṃca
sumahāvīyyaṃ muṃḍaṃnipātitaṃ dṛṣṭādiśaḥ bhayātaṃraṃyathāsyāttathā bhejetataḥ tadanantaraṃ caṇḍamuṇḍa badhānantaraṃ hatātśoṣaṃ hataśeṣaṃ
hatāt prahāritāt śeṣaṃ avaśiṣṭaṃ mahatvīryyaṃ yasyasaḥ mahāvīryyaḥ taṃmahāvīryyaṃ vīryyaṃ parākramaḥ nipātitaṃ prahāritaṃ bhayena
m || tamapyapātayadbhūmausākhaṅgābhihataṃruṣā 20 hataśeṣaṃtataḥsainyaṃdṛṣṭvācaṇḍaṃnipātitam || muṇḍaṃ
casumahāvīryyaṃdiśobhejebhayāturam 21 śiraścaṇḍasyakālīcagṛhītvāmuṇḍamevaca || prāhapracaṇḍā
ṭṭahāsamiśramabhyetyacaṇḍikām 22 mayātavātropahṛtaucaṇḍamuṇḍaumahāpaśū || yuddhayajñesvayaṃśuṃbhaṃ
niśuṃbhaṃcahaniṣyasi 23 ṛṣiruvāca || tāvānītautatodṛṣṭvācaṇḍamuṇḍaumahāsurau || uvācakālīṃ
āturaṃ bhayāturaṃ āturaṃ vyākulaṃ 21 śira iti herājan kālīcaṇḍasyaśiraḥ kiṃca muṃḍaṃ evagṛhītvā caṇḍikāṃ abhyetya
caṃḍāṭṭahāsamiśraṃ yathāsyāttathā prāhaśiraḥ mastakaṃ muṇḍaṃ eva saśiraskaṃ eva caṇḍikāṃ devīṃ abhyetya abhimukhamāgatya
pracaṇḍaścāsau aṭṭahāsaśca pracaṇḍāṭṭahāsaḥ pracaṇḍāṭṭahāsenamiśraṃ pracaṇḍāṭṭahāsamiśraṃ pracaṇḍaḥmahān miśraṃyuktaṃ
prāhaüvāca 22 mayeti hedevi mayā mahāpaśūcaṇḍamuṇḍau tavaüpahṛtau atra yuddhayajñetvaṃ svayaṃ śuṃbhaṃ kiṃcaniśuṃbhaṃ haniṣyasi
mahāṃtaucatau paśūca mahāpaśū caṇḍaśca muṇḍaścatau caṇḍamuṇḍau upahṛtau upahārīkṛtau atra asmin yuddhaeva yajñaḥ yuddhayajñaḥ

du0ṭī0
116
 
Annotationen