Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० रा०
४७
निद्रां भगवतीं विष्णोरतुलां तेजस: प्रभु: ॥ १ ॥
ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्‌कार: स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २ ॥ अर्ध
मात्रास्थिता नित्या यानुच्चार्या विशेषत: । त्वमेव सा
त्वं सावित्री त्वं देवि जननी परा ॥ ३ ॥ त्वयैतद्धार्यते
विश्वं त्वयैतत्सृज्यते जगत् । त्वयैतत्पाल्यते देवि त्व
मत्स्यन्ते च सर्वदा ॥ ४ ॥ विसृष्टौ सृष्टिरूपा त्वं स्थि


du0 rā0
47
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasa: prabhu: || 1 ||
brahmovāca
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭ‌kāra: svarātmikā |
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā || 2 || ardha
mātrāsthitā nityā yānuccāryā viśeṣata: | tvameva sā
tvaṃ sāvitrī tvaṃ devi jananī parā || 3 || tvayaitaddhāryate
viśvaṃ tvayaitatsṛjyate jagat | tvayaitatpālyate devi tva
matsyante ca sarvadā || 4 || visṛṣṭau sṛṣṭirūpā tvaṃ sthi


 
Annotationen