दु० मू०
१२५
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो । त्रैलो
क्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ९३ ॥
ऐरावतं समानीतो गजरत्नं पुरन्दरात् । पारिजाततरु
श्चायं तथैवोच्चैःश्रवा हय: ॥ ९४ ॥ विमानं हंससंयु
क्तमेतत्तिष्ठति तेऽङ्गने । रत्नभूतमिहानीतं यदासीद्वेध
सोऽद्भुतम् ॥ ९५ ॥ निधिरेष महापद्मः समानीतो धने
श्वरात् । किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्क
जाम् ॥ ९६ ॥ छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठ
du0 mū0
125
yāni ratnāni maṇayo gajāśvādīni vai prabho | trailo
kye tu samastāni sāmprataṃ bhānti te gṛhe || 93 ||
airāvataṃ samānīto gajaratnaṃ purandarāt | pārijātataru
ścāyaṃ tathaivoccaiḥśravā haya: || 94 || vimānaṃ haṃsasaṃyu
ktametattiṣṭhati te 'ṅgane | ratnabhūtamihānītaṃ yadāsīdvedha
so 'dbhutam || 95 || nidhireṣa mahāpadmaḥ samānīto dhane
śvarāt | kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅka
jām || 96 || chatraṃ te vāruṇaṃ gehe kāñcanasrāvi tiṣṭha
१२५
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो । त्रैलो
क्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ९३ ॥
ऐरावतं समानीतो गजरत्नं पुरन्दरात् । पारिजाततरु
श्चायं तथैवोच्चैःश्रवा हय: ॥ ९४ ॥ विमानं हंससंयु
क्तमेतत्तिष्ठति तेऽङ्गने । रत्नभूतमिहानीतं यदासीद्वेध
सोऽद्भुतम् ॥ ९५ ॥ निधिरेष महापद्मः समानीतो धने
श्वरात् । किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्क
जाम् ॥ ९६ ॥ छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठ
du0 mū0
125
yāni ratnāni maṇayo gajāśvādīni vai prabho | trailo
kye tu samastāni sāmprataṃ bhānti te gṛhe || 93 ||
airāvataṃ samānīto gajaratnaṃ purandarāt | pārijātataru
ścāyaṃ tathaivoccaiḥśravā haya: || 94 || vimānaṃ haṃsasaṃyu
ktametattiṣṭhati te 'ṅgane | ratnabhūtamihānītaṃ yadāsīdvedha
so 'dbhutam || 95 || nidhireṣa mahāpadmaḥ samānīto dhane
śvarāt | kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅka
jām || 96 || chatraṃ te vāruṇaṃ gehe kāñcanasrāvi tiṣṭha