दु० मू०
१४६
तत: कोपपराधीनचेता: शुम्भ: प्रतापवान् । उद्योगं
सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ३ ॥ अद्य
सर्वबलैर्दैत्या: षडशीतिरुदायुधा: ॥ कम्बूनां चतुर
शीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ४ ॥ कोटिवीर्याणि पञ्चा
शदसुराणां कुलानि वै । शतं कुलानि धौम्राणां
निर्गच्छन्तु ममाज्ञया ॥ ५ ॥ कालका दौर्हृदा मौर्या:
कालकेयास्तथासुरा: । युद्धाय सज्जा निर्यान्तु आज्ञ
या त्वरिता मम ॥ ६ ॥ इत्याज्ञाप्यासुरपति: शुम्भोभै
du0 mū0
146
tata: kopaparādhīnacetā: śumbha: pratāpavān | udyogaṃ
sarvasainyānāṃ daityānāmādideśa ha || 3 || adya
sarvabalairdaityā: ṣaḍaśītirudāyudhā: || kambūnāṃ catura
śītirniryāntu svabalairvṛtāḥ || 4 || koṭivīryāṇi pañcā
śadasurāṇāṃ kulāni vai | śataṃ kulāni dhaumrāṇāṃ
nirgacchantu mamājñayā || 5 || kālakā daurhṛdā mauryā:
kālakeyāstathāsurā: | yuddhāya sajjā niryāntu ājña
yā tvaritā mama || 6 || ityājñāpyāsurapati: śumbhobhai
१४६
तत: कोपपराधीनचेता: शुम्भ: प्रतापवान् । उद्योगं
सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ३ ॥ अद्य
सर्वबलैर्दैत्या: षडशीतिरुदायुधा: ॥ कम्बूनां चतुर
शीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ४ ॥ कोटिवीर्याणि पञ्चा
शदसुराणां कुलानि वै । शतं कुलानि धौम्राणां
निर्गच्छन्तु ममाज्ञया ॥ ५ ॥ कालका दौर्हृदा मौर्या:
कालकेयास्तथासुरा: । युद्धाय सज्जा निर्यान्तु आज्ञ
या त्वरिता मम ॥ ६ ॥ इत्याज्ञाप्यासुरपति: शुम्भोभै
du0 mū0
146
tata: kopaparādhīnacetā: śumbha: pratāpavān | udyogaṃ
sarvasainyānāṃ daityānāmādideśa ha || 3 || adya
sarvabalairdaityā: ṣaḍaśītirudāyudhā: || kambūnāṃ catura
śītirniryāntu svabalairvṛtāḥ || 4 || koṭivīryāṇi pañcā
śadasurāṇāṃ kulāni vai | śataṃ kulāni dhaumrāṇāṃ
nirgacchantu mamājñayā || 5 || kālakā daurhṛdā mauryā:
kālakeyāstathāsurā: | yuddhāya sajjā niryāntu ājña
yā tvaritā mama || 6 || ityājñāpyāsurapati: śumbhobhai