Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
स० क०
२४६
वाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्वं
जेतुं स कवचस्य प्रसादत: ॥ ३० ॥ इति ते काण्वशा
खोक्तं कथितं कवचं मुने । स्तोत्रं पूजाविधानं च ध्यानं
च वन्दनं तथा ॥ ३१ ॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे
प्रकृतिखण्डे नारायणनारदसंवादे सरस्वतीकवचं नाम
चतुर्थोऽध्याय: ॥ ४ ॥ * ॥ * ॥ * ॥


sa0 ka0
246
vāgmī kavīndraśca trailokyavijayī bhavet | śaknoti sarvaṃ
jetuṃ sa kavacasya prasādata: || 30 || iti te kāṇvaśā
khoktaṃ kathitaṃ kavacaṃ mune | stotraṃ pūjāvidhānaṃ ca dhyānaṃ
ca vandanaṃ tathā || 31 || iti śrībrahmavaivartte mahāpurāṇe
prakṛtikhaṇḍe nārāyaṇanāradasaṃvāde sarasvatīkavacaṃ nāma
caturtho 'dhyāya: || 4 || * || * || * ||


 
Annotationen