युद्धकाण्ड । ५
रूपा लङ्षाको सहित इन्द्िय अरु आसुरी सम्पद्वारूप परिवार
के महादुःखरूप सागर में ुबादूं । अरु हे रावण ! यह तेरी
ल्झा गृू्लर के फलसमान है अरु तिसमें के निवासी तुम सर्व
अतिलघु भुनगा नामक जीव हौ, अरु मैं फल भक्षण करने के
असाधारण स्वभाववाला वानर हौं, अतएव इसको इसही
क्षण मैं भक्षण करजाता परन्तु इसके भक्षण करने की मेरे
स्वामी की मुकको आज्ञा नहीं । इसप्रकार जब उक्त अङ्गद ने
संयुक्रिक उक्त रावण से कहा तब तिसको श्रवणकर उक्त रावण
मसकायके कहता हुआ कि अरे मूढ़, वानर ! तू यह बहुतसा
मिथ्याभाषण करना किससे सीखा है अरे तेरा पिता उक्त
बालि तो इसप्रकार का मिगथ्यारभाषण कदापि करता रहा नहीं,
अतएव प्रतीत होता है जो तू इन असत्यवेषधारी तपस्ियों
के साथ मिलके मिगथ्यावादी हुआहै इसप्रकार जब उक्त रावण
ने कहा तब उक्त अङ्गद बोला कि हे रावण ! जो मैं तेरी इन
द्शह्ं जिह्ाको न उखाड़ों तो मैं सत्यही असत्यवाद्ी हौं । हे
सौम्य ! उक्तप्रकार कहके पुनः उक्त अङ्नद विचारताहुआ कि पूर्व
किसी एकसमय देवासुरसं्राम के उत्तर देवताओों को अहं-
कार हुआ कि हमने दैत्यों का जय किया तब सम्यक् ज्ञान-
स्वरूप परमात्मा रामजी ने एक सूखे तृण में अपनी अपरा-
जयता शक्ति स्थापितकर अग्नित्यादि देवता; जो प्रलयकाल
में सर्वब्रह्माणडको दहन करने आदि महाशक्ति करके सम्पन्न
हैं; तिनको कहता हुआ कि तुम इस तृणको जलावो वा उड़ावो
तब उन देवताओयं न अपना २ बहुतसा पुरुषार्थ किया परन्तु
वो ब्रह्मशक्ति करके सम्पन्न जो तृण तिसको वो महापराक्रमी
देवता न जलायसके, न उड़ायसके ताते तिसही परमात्मा
रामजी ने मुकको जो इस असुरकी सभा में भेजा है सो मु् में
अपनी कृपादटृष्टिद्वारा अपनी अपराजिताशक्रि सम्पन्न करके
ही भेजा है, ताते अब मैं अपनी उस उक्त रामदत्त अपरा-
yuddhakāṇḍa | 5
rūpā laṅṣāko sahita indiya aru āsurī sampadvārūpa parivāra
ke mahāduḥkharūpa sāgara meṃ ubādūṃ | aru he rāvaṇa ! yaha terī
ljhā gṛūlara ke phalasamāna hai aru tisameṃ ke nivāsī tuma sarva
atilaghu bhunagā nāmaka jīva hau, aru maiṃ phala bhakṣaṇa karane ke
asādhāraṇa svabhāvavālā vānara hauṃ, ataeva isako isahī
kṣaṇa maiṃ bhakṣaṇa karajātā parantu isake bhakṣaṇa karane kī mere
svāmī kī mukako ājñā nahīṃ | isaprakāra jaba ukta aṅgada ne
saṃyukrika ukta rāvaṇa se kahā taba tisako śravaṇakara ukta rāvaṇa
masakāyake kahatā huā ki are mūढ़, vānara ! tū yaha bahutasā
mithyābhāṣaṇa karanā kisase sīkhā hai are terā pitā ukta
bāli to isaprakāra kā migathyārabhāṣaṇa kadāpi karatā rahā nahīṃ,
ataeva pratīta hotā hai jo tū ina asatyaveṣadhārī tapasiyoṃ
ke sātha milake migathyāvādī huāhai isaprakāra jaba ukta rāvaṇa
ne kahā taba ukta aṅgada bolā ki he rāvaṇa ! jo maiṃ terī ina
dśahṃ jihāko na ukhāड़oṃ to maiṃ satyahī asatyavādī hauṃ | he
saumya ! uktaprakāra kahake punaḥ ukta aṅnada vicāratāhuā ki pūrva
kisī ekasamaya devāsurasaṃrāma ke uttara devatāooṃ ko ahaṃ-
kāra huā ki hamane daityoṃ kā jaya kiyā taba samyak jñāna-
svarūpa paramātmā rāmajī ne eka sūkhe tṛṇa meṃ apanī aparā-
jayatā śakti sthāpitakara agnityādi devatā; jo pralayakāla
meṃ sarvabrahmāṇaḍako dahana karane ādi mahāśakti karake sampanna
haiṃ; tinako kahatā huā ki tuma isa tṛṇako jalāvo vā uड़āvo
taba una devatāoyaṃ na apanā 2 bahutasā puruṣārtha kiyā parantu
vo brahmaśakti karake sampanna jo tṛṇa tisako vo mahāparākramī
devatā na jalāyasake, na uड़āyasake tāte tisahī paramātmā
rāmajī ne mukako jo isa asurakī sabhā meṃ bhejā hai so mu meṃ
apanī kṛpādaṭṛṣṭidvārā apanī aparājitāśakri sampanna karake
hī bhejā hai, tāte aba maiṃ apanī usa ukta rāmadatta aparā-
रूपा लङ्षाको सहित इन्द्िय अरु आसुरी सम्पद्वारूप परिवार
के महादुःखरूप सागर में ुबादूं । अरु हे रावण ! यह तेरी
ल्झा गृू्लर के फलसमान है अरु तिसमें के निवासी तुम सर्व
अतिलघु भुनगा नामक जीव हौ, अरु मैं फल भक्षण करने के
असाधारण स्वभाववाला वानर हौं, अतएव इसको इसही
क्षण मैं भक्षण करजाता परन्तु इसके भक्षण करने की मेरे
स्वामी की मुकको आज्ञा नहीं । इसप्रकार जब उक्त अङ्गद ने
संयुक्रिक उक्त रावण से कहा तब तिसको श्रवणकर उक्त रावण
मसकायके कहता हुआ कि अरे मूढ़, वानर ! तू यह बहुतसा
मिथ्याभाषण करना किससे सीखा है अरे तेरा पिता उक्त
बालि तो इसप्रकार का मिगथ्यारभाषण कदापि करता रहा नहीं,
अतएव प्रतीत होता है जो तू इन असत्यवेषधारी तपस्ियों
के साथ मिलके मिगथ्यावादी हुआहै इसप्रकार जब उक्त रावण
ने कहा तब उक्त अङ्गद बोला कि हे रावण ! जो मैं तेरी इन
द्शह्ं जिह्ाको न उखाड़ों तो मैं सत्यही असत्यवाद्ी हौं । हे
सौम्य ! उक्तप्रकार कहके पुनः उक्त अङ्नद विचारताहुआ कि पूर्व
किसी एकसमय देवासुरसं्राम के उत्तर देवताओों को अहं-
कार हुआ कि हमने दैत्यों का जय किया तब सम्यक् ज्ञान-
स्वरूप परमात्मा रामजी ने एक सूखे तृण में अपनी अपरा-
जयता शक्ति स्थापितकर अग्नित्यादि देवता; जो प्रलयकाल
में सर्वब्रह्माणडको दहन करने आदि महाशक्ति करके सम्पन्न
हैं; तिनको कहता हुआ कि तुम इस तृणको जलावो वा उड़ावो
तब उन देवताओयं न अपना २ बहुतसा पुरुषार्थ किया परन्तु
वो ब्रह्मशक्ति करके सम्पन्न जो तृण तिसको वो महापराक्रमी
देवता न जलायसके, न उड़ायसके ताते तिसही परमात्मा
रामजी ने मुकको जो इस असुरकी सभा में भेजा है सो मु् में
अपनी कृपादटृष्टिद्वारा अपनी अपराजिताशक्रि सम्पन्न करके
ही भेजा है, ताते अब मैं अपनी उस उक्त रामदत्त अपरा-
yuddhakāṇḍa | 5
rūpā laṅṣāko sahita indiya aru āsurī sampadvārūpa parivāra
ke mahāduḥkharūpa sāgara meṃ ubādūṃ | aru he rāvaṇa ! yaha terī
ljhā gṛūlara ke phalasamāna hai aru tisameṃ ke nivāsī tuma sarva
atilaghu bhunagā nāmaka jīva hau, aru maiṃ phala bhakṣaṇa karane ke
asādhāraṇa svabhāvavālā vānara hauṃ, ataeva isako isahī
kṣaṇa maiṃ bhakṣaṇa karajātā parantu isake bhakṣaṇa karane kī mere
svāmī kī mukako ājñā nahīṃ | isaprakāra jaba ukta aṅgada ne
saṃyukrika ukta rāvaṇa se kahā taba tisako śravaṇakara ukta rāvaṇa
masakāyake kahatā huā ki are mūढ़, vānara ! tū yaha bahutasā
mithyābhāṣaṇa karanā kisase sīkhā hai are terā pitā ukta
bāli to isaprakāra kā migathyārabhāṣaṇa kadāpi karatā rahā nahīṃ,
ataeva pratīta hotā hai jo tū ina asatyaveṣadhārī tapasiyoṃ
ke sātha milake migathyāvādī huāhai isaprakāra jaba ukta rāvaṇa
ne kahā taba ukta aṅgada bolā ki he rāvaṇa ! jo maiṃ terī ina
dśahṃ jihāko na ukhāड़oṃ to maiṃ satyahī asatyavādī hauṃ | he
saumya ! uktaprakāra kahake punaḥ ukta aṅnada vicāratāhuā ki pūrva
kisī ekasamaya devāsurasaṃrāma ke uttara devatāooṃ ko ahaṃ-
kāra huā ki hamane daityoṃ kā jaya kiyā taba samyak jñāna-
svarūpa paramātmā rāmajī ne eka sūkhe tṛṇa meṃ apanī aparā-
jayatā śakti sthāpitakara agnityādi devatā; jo pralayakāla
meṃ sarvabrahmāṇaḍako dahana karane ādi mahāśakti karake sampanna
haiṃ; tinako kahatā huā ki tuma isa tṛṇako jalāvo vā uड़āvo
taba una devatāoyaṃ na apanā 2 bahutasā puruṣārtha kiyā parantu
vo brahmaśakti karake sampanna jo tṛṇa tisako vo mahāparākramī
devatā na jalāyasake, na uड़āyasake tāte tisahī paramātmā
rāmajī ne mukako jo isa asurakī sabhā meṃ bhejā hai so mu meṃ
apanī kṛpādaṭṛṣṭidvārā apanī aparājitāśakri sampanna karake
hī bhejā hai, tāte aba maiṃ apanī usa ukta rāmadatta aparā-