Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१२० रामायण अध्यात्मविचार ।
बिषे जिसने, अरु योग का अंग तप है तिसकी निशानी जटा
अरु काया की उज्ज्वलता सो धारण किया है जिसने, अरु यो-
गियों को अपने आपे को बाणवत् ब्रह्मरूप लक्ष्यबिषे प्राप्त करने
के अर्थ त्रिमात्रिक प्रणवरूप धनुष परम आश्रय है । "प्रणवो
धनुः शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेधव्यं शरवत्त-
न्नयो भवेत्" तिस अपने योगियों के परम आश्रयरूप शिवधनुष
का बाध श्रवण होने से आक्षेपरूप अरुणता भी अंग में झलक
आयी है जिसके, अरु अपने योगस्वरूप की श्रेष्ठता के अभि-
मान से अन्य कर्म उपासनादिकों को तुच्छ जान भुकुटी चढ़ाय
क्रोधाकृति सो ही देखते हैं [ जैसे कोई स्वाभाविक क्रोधी पुरुष
सामान्य दृष्टि सों भी देखने हैं परन्तु जिसको देखत सो जानता
है कि यह मुझको क्रो[?]दृष्टि सों देखता है तैसे ] पुनः कैसे हैं
सामान्य योग्यरूप परशुराम कि जिनके वृषभ के समान योगक्षेम
(अप्राप्ति की प्राप्तियोग, अरु प्राप्त की रक्षा को क्षेम कहते हैं )
रूप दो स्कंध हैं, अरु शास्त्ररूप वक्षस्थल अरु प्रवृत्ति निवृत्ति रूप
विशाल बाहु हैं, अरु योग में मुख्य करके ब्राह्मण को अधि-
कार है तिसकी निशानी सुंदर यज्ञोपवीत (जनेऊ) अरु रुद्राक्ष
की माला अरु मृगछाला धारण किया है जिसने अरु कटि
में बल्कलादि मुनि वस्त्र अरु हठयोग अरु राजयोगरूप यह दो
तरकश बांधे हैं जिसने, अरु ध्यानरूप बाण अरु प्रणव के वाच्य
की धारणारूप आभास धनुष अरु अपना स्वपक्षरूप परशु सो
कांधे पर धारण किया है जिसने ऐसे जे शान्तवेश अरु कर्तव्य
में क्रूर स्वभाव अरु स्वरूप जिसका वर्णन होता नहीं, क्योंकि
योग जो है सो मनुष्यादिवत् आकारवान् नहीं कर्तव्यरूप है; सो
योग्यरूप परशुराम उपासना के संस्काररूप नृपगणों के मध्य
कैसे सुशोभित भये मानो मुनि का वेष धारण किये साक्षात्
मू्र्त्तिमान् वीररस सूरमाओं के मध्य सुशोभित होय ।
३ ।। हे सौम्य ! उक्त प्रकार जब उक्त राजा जनक के उक्त

120 rāmāyaṇa adhyātmavicāra |
biṣe jisane, aru yoga kā aṃga tapa hai tisakī niśānī jaṭā
aru kāyā kī ujjvalatā so dhāraṇa kiyā hai jisane, aru yo-
giyoṃ ko apane āpe ko bāṇavat brahmarūpa lakṣyabiṣe prāpta karane
ke artha trimātrika praṇavarūpa dhanuṣa parama āśraya hai | "praṇavo
dhanuḥ śarohyātmā brahma tallakṣyamucyate | apramattena vedhavyaṃ śaravatta-
nnayo bhavet" tisa apane yogiyoṃ ke parama āśrayarūpa śivadhanuṣa
kā bādha śravaṇa hone se ākṣeparūpa aruṇatā bhī aṃga meṃ jhalaka
āyī hai jisake, aru apane yogasvarūpa kī śreṣṭhatā ke abhi-
māna se anya karma upāsanādikoṃ ko tuccha jāna bhukuṭī caṛhāya
krodhākṛti so hī dekhate haiṃ [ jaise koī svābhāvika krodhī puruṣa
sāmānya dṛṣṭi soṃ bhī dekhane haiṃ parantu jisako dekhata so jānatā
hai ki yaha mujhako kro[?]dṛṣṭi soṃ dekhatā hai taise ] punaḥ kaise haiṃ
sāmānya yogyarūpa paraśurāma ki jinake vṛṣabha ke samāna yogakṣema
(aprāpti kī prāptiyoga, aru prāpta kī rakṣā ko kṣema kahate haiṃ )
rūpa do skaṃdha haiṃ, aru śāstrarūpa vakṣasthala aru pravṛtti nivṛtti rūpa
viśāla bāhu haiṃ, aru yoga meṃ mukhya karake brāhmaṇa ko adhi-
kāra hai tisakī niśānī suṃdara yajñopavīta (janeū) aru rudrākṣa
kī mālā aru mṛgachālā dhāraṇa kiyā hai jisane aru kaṭi
meṃ balkalādi muni vastra aru haṭhayoga aru rājayogarūpa yaha do
tarakaśa bāṃdhe haiṃ jisane, aru dhyānarūpa bāṇa aru praṇava ke vācya
kī dhāraṇārūpa ābhāsa dhanuṣa aru apanā svapakṣarūpa paraśu so
kāṃdhe para dhāraṇa kiyā hai jisane aise je śāntaveśa aru kartavya
meṃ krūra svabhāva aru svarūpa jisakā varṇana hotā nahīṃ, kyoṃki
yoga jo hai so manuṣyādivat ākāravān nahīṃ kartavyarūpa hai; so
yogyarūpa paraśurāma upāsanā ke saṃskārarūpa nṛpagaṇoṃ ke madhya
kaise suśobhita bhaye māno muni kā veṣa dhāraṇa kiye sākṣāt
mūrttimān vīrarasa sūramāoṃ ke madhya suśobhita hoya |
3 || he saumya ! ukta prakāra jaba ukta rājā janaka ke ukta
 
Annotationen