२०४ रामायण अध्यात्मविचार ।
सर्वपुष्प के स्थानापन्न उक्त रामजी को अर्पण करती हुई । अरु
अन्न, धन, गौ, ग्राम आदिकों के दाननिमित्तक जे 'धूप की
गंधवत् सर्व दिशाओं पर्यंत जे व्यापक यश' सो यशरूप धूप
ज्ञानस्वरूप रामजी के अर्थ अर्पण करती हुई [अर्थात् संसार
में यश हैं सो सर्व ज्ञानस्वरूप आत्मा के ही किये हैं, ऐसा निश्चय
करती हुई] अरु बाह्य सूर्यादिकों से लेके अन्तर बुद्धिपर्यंत
यावत् ज्योति हैं सो सर्व ज्ञानरूप रामजी की ही हैं । "न तत्र
सूर्यो भाति न चन्द्रतारकं नेमा विद्यतो भान्ति कुतोयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" । "यदा-
दित्यगतंतेजः जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौतत्तेजो
विद्धि मामकम्" । इत्यादि प्रमाण से [अर्थात् यावत् सूर्यादि
प्रकाशवानों में प्रकाशकशक्ति है सो सर्व एक स्वयंज्योति-
आत्मा की ही है, ऐेसा निश्चयरूप दीपक करती हुई] अरु ।
"अतश्चराचरग्रहणात्" । इस उत्तरमिमांसा के सूत्र के प्रमाण
से यावत् नामरूप क्रियात्मक जगत् है सो सर्वभोग्य (भोगने
योग्य) सामग्री है, अरु एक चैतन्य कालरूप से भोक्ता (भोगने-
वाला) है, ऐसा निश्चयकर समस्त नामरूपात्मक जगत् को
ज्ञानस्वरूप रामजी के अर्थ नैवेद्य स्थानापन्न निवेदन करती हुई ।
अरु कोऽहम् सो लेके सोऽहम् पर्यंत यावत् अहं त्व अभिनिवेश
है सो सर्व दक्षिणरूप से उक्त रामजी के अर्थ अर्पण करती हुई ।
तिसके पश्चात् । ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षि-
णतश्चोत्तरेण अधश्चोर्द्ध्वञ्च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्" ।
इत्यादि प्रमाण से सर्वात्म भावनारूप आरती करती हुईं । तिसके
पश्चात् "त्यज धर्ममधर्मं च उभे सत्यानृतं त्यज । उभे सत्या-
नृतं त्यक्ते यं न त्यजसि तं त्यज" । इत्यादि प्रमाण से जिन
वृत्तियों करके उक्त पूजा करती रहीं सो वृत्तियाँ 'सहित पूजा पूजक
पूज्यभाव के' पुष्पांजली में उक्त रामजी को अर्पणकर आप पूजा-
विधि को पूर्ण करती हुई । अरु उस पूजा के प्रभाव से जिस पर-
मानन्द मोक्षामृत सुख को प्राप्त हुईं सो सुख वाणी आदिकें
204 rāmāyaṇa adhyātmavicāra |
sarvapuṣpa ke sthānāpanna ukta rāmajī ko arpaṇa karatī huī | aru
anna, dhana, gau, grāma ādikoṃ ke dānanimittaka je 'dhūpa kī
gaṃdhavat sarva diśāoṃ paryaṃta je vyāpaka yaśa' so yaśarūpa dhūpa
jñānasvarūpa rāmajī ke artha arpaṇa karatī huī [arthāt saṃsāra
meṃ yaśa haiṃ so sarva jñānasvarūpa ātmā ke hī kiye haiṃ, aisā niścaya
karatī huī] aru bāhya sūryādikoṃ se leke antara buddhiparyaṃta
yāvat jyoti haiṃ so sarva jñānarūpa rāmajī kī hī haiṃ | "na tatra
sūryo bhāti na candratārakaṃ nemā vidyato bhānti kutoyamagniḥ |
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti" | "yadā-
dityagataṃtejaḥ jagadbhāsayate 'khilam | yaccandramasi yaccāgnautattejo
viddhi māmakam" | ityādi pramāṇa se [arthāt yāvat sūryādi
prakāśavānoṃ meṃ prakāśakaśakti hai so sarva eka svayaṃjyoti-
ātmā kī hī hai, aiesā niścayarūpa dīpaka karatī huī] aru |
"ataścarācaragrahaṇāt" | isa uttaramimāṃsā ke sūtra ke pramāṇa
se yāvat nāmarūpa kriyātmaka jagat hai so sarvabhogya (bhogane
yogya) sāmagrī hai, aru eka caitanya kālarūpa se bhoktā (bhogane-
vālā) hai, aisā niścayakara samasta nāmarūpātmaka jagat ko
jñānasvarūpa rāmajī ke artha naivedya sthānāpanna nivedana karatī huī |
aru ko 'ham so leke so 'ham paryaṃta yāvat ahaṃ tva abhiniveśa
hai so sarva dakṣiṇarūpa se ukta rāmajī ke artha arpaṇa karatī huī |
tisake paścāt | brahmaivedamamṛtaṃ purastād brahma paścād brahma dakṣi-
ṇataścottareṇa adhaścorddhvañca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham" |
ityādi pramāṇa se sarvātma bhāvanārūpa āratī karatī huīṃ | tisake
paścāt "tyaja dharmamadharmaṃ ca ubhe satyānṛtaṃ tyaja | ubhe satyā-
nṛtaṃ tyakte yaṃ na tyajasi taṃ tyaja" | ityādi pramāṇa se jina
vṛttiyoṃ karake ukta pūjā karatī rahīṃ so vṛttiyāṁ 'sahita pūjā pūjaka
pūjyabhāva ke' puṣpāṃjalī meṃ ukta rāmajī ko arpaṇakara āpa pūjā-
vidhi ko pūrṇa karatī huī | aru usa pūjā ke prabhāva se jisa para-
mānanda mokṣāmṛta sukha ko prāpta huīṃ so sukha vāṇī ādikeṃ
सर्वपुष्प के स्थानापन्न उक्त रामजी को अर्पण करती हुई । अरु
अन्न, धन, गौ, ग्राम आदिकों के दाननिमित्तक जे 'धूप की
गंधवत् सर्व दिशाओं पर्यंत जे व्यापक यश' सो यशरूप धूप
ज्ञानस्वरूप रामजी के अर्थ अर्पण करती हुई [अर्थात् संसार
में यश हैं सो सर्व ज्ञानस्वरूप आत्मा के ही किये हैं, ऐसा निश्चय
करती हुई] अरु बाह्य सूर्यादिकों से लेके अन्तर बुद्धिपर्यंत
यावत् ज्योति हैं सो सर्व ज्ञानरूप रामजी की ही हैं । "न तत्र
सूर्यो भाति न चन्द्रतारकं नेमा विद्यतो भान्ति कुतोयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" । "यदा-
दित्यगतंतेजः जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौतत्तेजो
विद्धि मामकम्" । इत्यादि प्रमाण से [अर्थात् यावत् सूर्यादि
प्रकाशवानों में प्रकाशकशक्ति है सो सर्व एक स्वयंज्योति-
आत्मा की ही है, ऐेसा निश्चयरूप दीपक करती हुई] अरु ।
"अतश्चराचरग्रहणात्" । इस उत्तरमिमांसा के सूत्र के प्रमाण
से यावत् नामरूप क्रियात्मक जगत् है सो सर्वभोग्य (भोगने
योग्य) सामग्री है, अरु एक चैतन्य कालरूप से भोक्ता (भोगने-
वाला) है, ऐसा निश्चयकर समस्त नामरूपात्मक जगत् को
ज्ञानस्वरूप रामजी के अर्थ नैवेद्य स्थानापन्न निवेदन करती हुई ।
अरु कोऽहम् सो लेके सोऽहम् पर्यंत यावत् अहं त्व अभिनिवेश
है सो सर्व दक्षिणरूप से उक्त रामजी के अर्थ अर्पण करती हुई ।
तिसके पश्चात् । ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षि-
णतश्चोत्तरेण अधश्चोर्द्ध्वञ्च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्" ।
इत्यादि प्रमाण से सर्वात्म भावनारूप आरती करती हुईं । तिसके
पश्चात् "त्यज धर्ममधर्मं च उभे सत्यानृतं त्यज । उभे सत्या-
नृतं त्यक्ते यं न त्यजसि तं त्यज" । इत्यादि प्रमाण से जिन
वृत्तियों करके उक्त पूजा करती रहीं सो वृत्तियाँ 'सहित पूजा पूजक
पूज्यभाव के' पुष्पांजली में उक्त रामजी को अर्पणकर आप पूजा-
विधि को पूर्ण करती हुई । अरु उस पूजा के प्रभाव से जिस पर-
मानन्द मोक्षामृत सुख को प्राप्त हुईं सो सुख वाणी आदिकें
204 rāmāyaṇa adhyātmavicāra |
sarvapuṣpa ke sthānāpanna ukta rāmajī ko arpaṇa karatī huī | aru
anna, dhana, gau, grāma ādikoṃ ke dānanimittaka je 'dhūpa kī
gaṃdhavat sarva diśāoṃ paryaṃta je vyāpaka yaśa' so yaśarūpa dhūpa
jñānasvarūpa rāmajī ke artha arpaṇa karatī huī [arthāt saṃsāra
meṃ yaśa haiṃ so sarva jñānasvarūpa ātmā ke hī kiye haiṃ, aisā niścaya
karatī huī] aru bāhya sūryādikoṃ se leke antara buddhiparyaṃta
yāvat jyoti haiṃ so sarva jñānarūpa rāmajī kī hī haiṃ | "na tatra
sūryo bhāti na candratārakaṃ nemā vidyato bhānti kutoyamagniḥ |
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti" | "yadā-
dityagataṃtejaḥ jagadbhāsayate 'khilam | yaccandramasi yaccāgnautattejo
viddhi māmakam" | ityādi pramāṇa se [arthāt yāvat sūryādi
prakāśavānoṃ meṃ prakāśakaśakti hai so sarva eka svayaṃjyoti-
ātmā kī hī hai, aiesā niścayarūpa dīpaka karatī huī] aru |
"ataścarācaragrahaṇāt" | isa uttaramimāṃsā ke sūtra ke pramāṇa
se yāvat nāmarūpa kriyātmaka jagat hai so sarvabhogya (bhogane
yogya) sāmagrī hai, aru eka caitanya kālarūpa se bhoktā (bhogane-
vālā) hai, aisā niścayakara samasta nāmarūpātmaka jagat ko
jñānasvarūpa rāmajī ke artha naivedya sthānāpanna nivedana karatī huī |
aru ko 'ham so leke so 'ham paryaṃta yāvat ahaṃ tva abhiniveśa
hai so sarva dakṣiṇarūpa se ukta rāmajī ke artha arpaṇa karatī huī |
tisake paścāt | brahmaivedamamṛtaṃ purastād brahma paścād brahma dakṣi-
ṇataścottareṇa adhaścorddhvañca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham" |
ityādi pramāṇa se sarvātma bhāvanārūpa āratī karatī huīṃ | tisake
paścāt "tyaja dharmamadharmaṃ ca ubhe satyānṛtaṃ tyaja | ubhe satyā-
nṛtaṃ tyakte yaṃ na tyajasi taṃ tyaja" | ityādi pramāṇa se jina
vṛttiyoṃ karake ukta pūjā karatī rahīṃ so vṛttiyāṁ 'sahita pūjā pūjaka
pūjyabhāva ke' puṣpāṃjalī meṃ ukta rāmajī ko arpaṇakara āpa pūjā-
vidhi ko pūrṇa karatī huī | aru usa pūjā ke prabhāva se jisa para-
mānanda mokṣāmṛta sukha ko prāpta huīṃ so sukha vāṇī ādikeṃ