Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दु० रा०
४६
प्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिता
म् ॥२॥ घण्टाशूलहलानि शङ्खमुसले चक्रं धनु: शाय
कं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वामत्र
सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ३ ॥ अष्टो
त्तरशतसंख्यया मन्त्रराजं जपेत् ॥ इति नवार्णविधि: ।
अथ रात्रिसुक्तम्
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहार कारिणीम् ॥


du0 rā0
46
prabhāṃ seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitā
m ||2|| ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanu: śāya
kaṃ hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahāpūrvāmatra
sarasvatīmanubhaje śumbhādidaityārdinīm || 3 || aṣṭo
ttaraśatasaṃkhyayā mantrarājaṃ japet || iti navārṇavidhi: |
atha rātrisuktam
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhāra kāriṇīm ||


 
Annotationen