Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२६ रामायणअध्यात्मविचार ।
त्यागते हुए ] तब जिन असुरों के नाक कान उक्त वानरोंनि
काट लिये सो अपने स्वामी अहलक्ष्मणात्मक मूलाज्ञानरूप
रावण के समीप जाय सर्व वृत्तान्त कहते हुए कि हे नाथ !
आपके इस उक्त सागर में सेतुबांध उक्तरामजी सहित अपनी
उक्तवानरी सेना के आपकी लङ्का में आय उन्होंने उक्त सुवे-
लाचलपर डेरा किया है, अरु उनकी सेना के वानर आपके
आश्रित कर्मरूप वृक्षों के फलों को भक्षण कर उक्त वृक्षों को
उखाड़ अविद्यारूपा पृथिवी पर डालते हैं, अरु जो हम उनको
फलभक्षण से निवारण करते हैं तब वो हमको आपके अनु-
चर जान सर्व अशुभ योनियों में भ्रमाय हमारे उक्तनासिका
कान काट हम सव को इस दशा को प्राप्त किये हैं, अरु अपने
स्वामी उक्त रामजी के मोक्षामृत दातृत्व रूप सुयशको वर्णन
करते निर्भय हुए आपकी इस लङ्का में सर्व और बिचरते हैं ।
हे सौम्य! उक्तप्रकार जब उक्त असुरोंने उक्त रावण से उक्त
सेतुबन्धहोने आदि सर्व समाचार कहे तब तिसको श्रवण
कर उक्त रावण अपने चित्तमें अति घबराय अपने उक्त दशहों
मुख से समकाल हो कहता हुआ कि दशही इन्द्रियोंके कर्म
के अनेक जन्मों के संचित संस्काररूप वा प्रकृति विकृति
अरु केवल विकृति की सन्धिरूप अथाह अपार अनादि महा-
सागर; कि जिसका तरना देवताओंको भी सुगम नहीं तिसको
तरके केवल क्रियमाण वा केवल विकृति ( कार्य) रूप तटके
निवासी अल्प मनुष्य यहां आय प्राप्त हुए यह महान् आश्चर्य
है [ अर्थात् जो ज्ञानवान् असाधारण वैराग्य अपने सहचार
भ्राता, उत्तर मीमांसारूप सुग्रीव अरु असाधारण विवेकरूप
विभीषण सखा, अरु तत्वमस्यादिं चारों महावाक्यरूप चार
मन्त्री अरु वेदवाक्यरूप वानरी सेना करके युक्त हुआ अनेक
जन्मों के संचित संस्कारूप वा केवल कायरूप सागर के
मध्य आत्मोपासनारूप सेतु बांधके उक्त सागर के पार कारण

26 rāmāyaṇaadhyātmavicāra |
tyāgate hue ] taba jina asuroṃ ke nāka kāna ukta vānaroṃni
kāṭa liye so apane svāmī ahalakṣmaṇātmaka mūlājñānarūpa
rāvaṇa ke samīpa jāya sarva vṛttānta kahate hue ki he nātha !
āpake isa ukta sāgara meṃ setubāṃdha uktarāmajī sahita apanī
uktavānarī senā ke āpakī laṅkā meṃ āya unhoṃne ukta suve-
lācalapara ḍerā kiyā hai, aru unakī senā ke vānara āpake
āśrita karmarūpa vṛkṣoṃ ke phaloṃ ko bhakṣaṇa kara ukta vṛkṣoṃ ko
ukhāड़ avidyārūpā pṛthivī para ḍālate haiṃ, aru jo hama unako
phalabhakṣaṇa se nivāraṇa karate haiṃ taba vo hamako āpake anu-
cara jāna sarva aśubha yoniyoṃ meṃ bhramāya hamāre uktanāsikā
kāna kāṭa hama sava ko isa daśā ko prāpta kiye haiṃ, aru apane
svāmī ukta rāmajī ke mokṣāmṛta dātṛtva rūpa suyaśako varṇana
karate nirbhaya hue āpakī isa laṅkā meṃ sarva aura bicarate haiṃ |
he saumya! uktaprakāra jaba ukta asuroṃne ukta rāvaṇa se ukta
setubandhahone ādi sarva samācāra kahe taba tisako śravaṇa
kara ukta rāvaṇa apane cittameṃ ati ghabarāya apane ukta daśahoṃ
mukha se samakāla ho kahatā huā ki daśahī indriyoṃke karma
ke aneka janmoṃ ke saṃcita saṃskārarūpa vā prakṛti vikṛti
aru kevala vikṛti kī sandhirūpa athāha apāra anādi mahā-
sāgara; ki jisakā taranā devatāoṃko bhī sugama nahīṃ tisako
tarake kevala kriyamāṇa vā kevala vikṛti ( kārya) rūpa taṭake
nivāsī alpa manuṣya yahāṃ āya prāpta hue yaha mahān āścarya
hai [ arthāt jo jñānavān asādhāraṇa vairāgya apane sahacāra
bhrātā, uttara mīmāṃsārūpa sugrīva aru asādhāraṇa vivekarūpa
vibhīṣaṇa sakhā, aru tatvamasyādiṃ cāroṃ mahāvākyarūpa cāra
mantrī aru vedavākyarūpa vānarī senā karake yukta huā aneka
janmoṃ ke saṃcita saṃskārūpa vā kevala kāyarūpa sāgara ke
madhya ātmopāsanārūpa setu bāṃdhake ukta sāgara ke pāra kāraṇa
 
Annotationen