Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२८ रामायणअध्यात्मविचार ।
सेना के इस लङ्का में आये हैं, तब आप अपने पति उक्त
रावण की ओर से सभीत हुई अपने पतिको अपने सुषुप्ति-
रूप एकान्तभवन में लेजाय हाथ जोड़ अञ्चलरोप अति-
मनोहर अरु हितकारी वाक्य कहती हुई, हे नाथ ! बुद्धिमान्
पुरुष जो कदापि किसी के साथ वैरकरते हैं तो उसक साथ
करते हैं कि जिसको बुद्धि के अरु शरीर के बल से जय करने
को समर्थ होते हैं, हे नाथ ! तुम्हारे अरु उक्तरामजी के
बुद्धिबल अरु शरीरबल का कैसा अन्तर है कि जैसा खद्योत
नाम कीट के अरु सूर्य के प्रकाश का अन्तर है, हेस्वामिन् !
जैसे सूर्य अपने प्रकाश करके अग्नि चन्द्र तारा आदिकों के
प्रकाश को अभावकर स्वयं आप प्रकाशता है, तैसे सूर्यादिकों
का प्रकाशक परम सूर्य परमात्मा कि जिसने अपने विष्णु
अवतार करके प्रथम मधुकैटभनाम दैत्य को वध किया,
अरु पश्चात् हयग्रीव अरु नरसिंह अवतार धारणकर हिरण्याक्ष
अरु हिरण्यकशिपु महापराक्रमियों का वध किया, अरु जिसने
अपने बिषे वामनावतार धारण कर जगत् विख्यात दानाभि-
मानी बलिराजा को बांध रसातल में प्राप्तकिया, अरु जिसने
परशुरामावतार धारण कर सहस्रभुजवाले राजा कार्तवी-
र्य्यार्जुन के नाश्पूर्वक एकबीसबार क्षत्रियों का नाश किया,
हे पते ! सोई परमात्मा असुरों के भारकरके दुःखित जो पृथ्वी
तिसका भार दूरकरने को अपने बिषे रामावतार धारण कर
अपनी सर्व वानरीसेना साथले सर्व असुरों सहित तुम्हारा
विनाश करने को यहां आये हैं अरुकाल कर्म जीवन यह उनके
हाथहैं [ अर्थात् वो विनाही कालकी मर्य्यादाके जिसकालमें जो
इच्छते हैं सो करते हैं, अरु सर्व का जीवन उनके हाथ है । "न
प्राणेन नापानेन मृत्यो जीवति कश्चन इतरेणैव तु जीवन्ति
यस्मिन्नेतावुपाश्रितौ" । इत्यादि प्रमाण से । ताते हेनाथ ! काल
कर्म जीवन जिसके हाथ है तिससे किसी प्रकार भी विरोध

28 rāmāyaṇaadhyātmavicāra |
senā ke isa laṅkā meṃ āye haiṃ, taba āpa apane pati ukta
rāvaṇa kī ora se sabhīta huī apane patiko apane suṣupti-
rūpa ekāntabhavana meṃ lejāya hātha joड़ añcalaropa ati-
manohara aru hitakārī vākya kahatī huī, he nātha ! buddhimān
puruṣa jo kadāpi kisī ke sātha vairakarate haiṃ to usaka sātha
karate haiṃ ki jisako buddhi ke aru śarīra ke bala se jaya karane
ko samartha hote haiṃ, he nātha ! tumhāre aru uktarāmajī ke
buddhibala aru śarīrabala kā kaisā antara hai ki jaisā khadyota
nāma kīṭa ke aru sūrya ke prakāśa kā antara hai, hesvāmin !
jaise sūrya apane prakāśa karake agni candra tārā ādikoṃ ke
prakāśa ko abhāvakara svayaṃ āpa prakāśatā hai, taise sūryādikoṃ
kā prakāśaka parama sūrya paramātmā ki jisane apane viṣṇu
avatāra karake prathama madhukaiṭabhanāma daitya ko vadha kiyā,
aru paścāt hayagrīva aru narasiṃha avatāra dhāraṇakara hiraṇyākṣa
aru hiraṇyakaśipu mahāparākramiyoṃ kā vadha kiyā, aru jisane
apane biṣe vāmanāvatāra dhāraṇa kara jagat vikhyāta dānābhi-
mānī balirājā ko bāṃdha rasātala meṃ prāptakiyā, aru jisane
paraśurāmāvatāra dhāraṇa kara sahasrabhujavāle rājā kārtavī-
ryyārjuna ke nāśpūrvaka ekabīsabāra kṣatriyoṃ kā nāśa kiyā,
he pate ! soī paramātmā asuroṃ ke bhārakarake duḥkhita jo pṛthvī
tisakā bhāra dūrakarane ko apane biṣe rāmāvatāra dhāraṇa kara
apanī sarva vānarīsenā sāthale sarva asuroṃ sahita tumhārā
vināśa karane ko yahāṃ āye haiṃ arukāla karma jīvana yaha unake
hāthahaiṃ [ arthāt vo vināhī kālakī maryyādāke jisakālameṃ jo
icchate haiṃ so karate haiṃ, aru sarva kā jīvana unake hātha hai | "na
prāṇena nāpānena mṛtyo jīvati kaścana itareṇaiva tu jīvanti
yasminnetāvupāśritau" | ityādi pramāṇa se | tāte henātha ! kāla
karma jīvana jisake hātha hai tisase kisī prakāra bhī virodha
 
Annotationen