Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युद्धकाण्ड । ९५
आपने रामजीकी परोक्षता में यतीका वेष धारण कर पतिव्रता
परस्त्रीका हरण किया तिस समय आपका धर्म हरणकिया, अरु
उक्त हनुमान्ने तुम्हारी लङ्कामें आय आपका अशोकवन उ-
खाड़ा अरु अक्षयकुमार पुत्र को मारा अरु आपका पुर जलाया
तिनसर्वको आप देखते रहे परन्तु जगत्विजयी आपका उस
एक वानरसे कुछभी न चला तब आपका बल हरणकिया,
अरु आपने विभीषणादिकों करके कहे जे आपके कल्याणार्थ
धर्मनीतिके वाक्य तिनको ग्रहण किये नहीं अतएव आपका
विवेक हरण किया । हे नाथ ! अब वो आपका काल संग्राम में
उक्त रामजी द्वारा आपके प्राणकोभी हरण करेगा, हे पते ! जिस
पुरुषका काल (मरनेका समय) निकट आवताहै तब प्रथम
उसकी बुद्धिमें भ्रम [अर्थात् हितमें अनहित भाव, समर्थ में
असमर्थ भाव ईश्वरमें जीवभाव] उपजावताहै । हे स्वामिन् !
जबसे आपने उक्त रामजीसे विरोधबुद्धि किया तबसे आपके
बड़े बली प्यारे दो पुत्र मारे गए अरु अतिसुन्दर मनोहर पुर
जलायागया, अरु जाने अग्रिम क्या भविष्यत् है, ताते अब
आप मेरी इस अन्तिमा विनय को अङ्गीकार कर उक्त सीता
अर्पण करके उक्त रामजी से विरोध त्याग करो अरु कृपासा-
गर भगवान् ज्ञानस्वरूप रामजीको साक्षात् परमात्मा अनुभव
कर अतिनिर्मल पावन पवित्र यश को प्राप्तहोवो, आगे "यथे-
च्छसि तथा कुरु" ॥
इति रामायणअध्यात्मगोचरे युद्धकाण्डेरावणमन्दोदरी
तृतीयसंवादवर्णनन्नामाष्टमं प्रकरणं समाप्तम् ।।८।।
हरिःॐतत्सत् ।

yuddhakāṇḍa | 95
āpane rāmajīkī parokṣatā meṃ yatīkā veṣa dhāraṇa kara pativratā
parastrīkā haraṇa kiyā tisa samaya āpakā dharma haraṇakiyā, aru
ukta hanumānne tumhārī laṅkāmeṃ āya āpakā aśokavana u-
khāड़ā aru akṣayakumāra putra ko mārā aru āpakā pura jalāyā
tinasarvako āpa dekhate rahe parantu jagatvijayī āpakā usa
eka vānarase kuchabhī na calā taba āpakā bala haraṇakiyā,
aru āpane vibhīṣaṇādikoṃ karake kahe je āpake kalyāṇārtha
dharmanītike vākya tinako grahaṇa kiye nahīṃ ataeva āpakā
viveka haraṇa kiyā | he nātha ! aba vo āpakā kāla saṃgrāma meṃ
ukta rāmajī dvārā āpake prāṇakobhī haraṇa karegā, he pate ! jisa
puruṣakā kāla (maranekā samaya) nikaṭa āvatāhai taba prathama
usakī buddhimeṃ bhrama [arthāt hitameṃ anahita bhāva, samartha meṃ
asamartha bhāva īśvarameṃ jīvabhāva] upajāvatāhai | he svāmin !
jabase āpane ukta rāmajīse virodhabuddhi kiyā tabase āpake
baड़e balī pyāre do putra māre gae aru atisundara manohara pura
jalāyāgayā, aru jāne agrima kyā bhaviṣyat hai, tāte aba
āpa merī isa antimā vinaya ko aṅgīkāra kara ukta sītā
arpaṇa karake ukta rāmajī se virodha tyāga karo aru kṛpāsā-
gara bhagavān jñānasvarūpa rāmajīko sākṣāt paramātmā anubhava
kara atinirmala pāvana pavitra yaśa ko prāptahovo, āge "yathe-
cchasi tathā kuru" ||
iti rāmāyaṇaadhyātmagocare yuddhakāṇḍerāvaṇamandodarī
tṛtīyasaṃvādavarṇanannāmāṣṭamaṃ prakaraṇaṃ samāptam ||8||
hariḥॐtatsat |
 
Annotationen