Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४२० रामायणअध्यात्मविचार ।
केशवः" । कैवर्त्तक (मलाह ) आपका सदा जयहोय २ । हे
"आकाशशरीरंब्रह्म" । आकाशरूप श्यामसुन्दरशरीरवान् श्री
हरिजी, हे कमलदलविशाललोचन, हे दीनबन्धु, हे प्रणतार्ति-
मोचन, सर्व में अन्तर्यामीरूप से रमणकरनेवाले, हे सर्व के
अधिष्ठान आश्रयहोय सर्व को अपनेबिषे रमणकरावनेवाले,
भगवन्, सम्यक्ज्ञानमूर्ते, रामजी ! आप अपनी अपरोक्षा-
नुभूति असाधारण ब्रह्मविषयिणी प्रज्ञारूपा सीता अरु असा-
धारण वैराग्यरूप लक्ष्मण कि जो आपके सदा सहचारी हैं;
तिनके सहित समस्त व्यष्टि समष्टि जगत् के धारक पालक
प्रकाशक इन्द्रादिक राजाओं के महाराजहुए मेरे रूदय क-
मलगत शुद्ध अन्तःकरणरूप आकाश में जैसे व्यवधान से
रहित प्रकाशित हौ, तैसे वृत्तियों के व्यवधान से रहित सर्वदा
अनुभव होतेरहो हे अनुभवगम्य, अनुभवरूप, राम ! आपका
सदा जयहोय २ । हे सौम्य ! सन्त कहते हैं कि, हे भगवन्,
हे मननशील मुनियों के मनको अपने साक्षात्कार से रञ्जन
करनेवाले, हे भूमण्डल के मण्डनकर्त्ता [ अर्थात् भूमण्डल
उपलक्षण करके अतन्त कोटि ब्रह्माण्ड मरण्डल को अपनी सर्व
ब्रह्माण्डान्तरगत एक आकर्षणशक्ति से विनाही श्रम धारण
कर तिन सर्व ब्रह्माण्डों में अपनी वेदरूपा आज्ञानुसार धर्म
मर्यादा के मण्डनकर्त्ता ! आप अपने इस विशेष सगुण
श्यामसुन्दर धनुर्बाणधारी रूप से मेरे हृदय कमल में निवास
कर मेरे विवेकरूप चक्षु के विषय हुए अज्ञानजन्य संसार के
त्रास (भय) को विभञ्जन करो, आपका सदा जय होय २ । हे
सौम्य ! पुनः श्रीशिवजी महाराज कहते हैं कि हे अनन्तकोटि
ब्रह्माण्ड के नायक, स्वामी, हे कृपासागर ! जब आप सर्व जीवों
को कुशल प्राप्त करनेवाला जो संसकृत मनुष्य शरीररूप अपने
निज कौशल वा अवधपुर में आनन्दमयकोशरूप राजसिंहा-
सन पर कि जिसके प्रिय, मोद, प्रमोद, आनन्द यह चार

420 rāmāyaṇaadhyātmavicāra |
keśavaḥ" | kaivarttaka (malāha ) āpakā sadā jayahoya 2 | he
"ākāśaśarīraṃbrahma" | ākāśarūpa śyāmasundaraśarīravān śrī
harijī, he kamaladalaviśālalocana, he dīnabandhu, he praṇatārti-
mocana, sarva meṃ antaryāmīrūpa se ramaṇakaranevāle, he sarva ke
adhiṣṭhāna āśrayahoya sarva ko apanebiṣe ramaṇakarāvanevāle,
bhagavan, samyakjñānamūrte, rāmajī ! āpa apanī aparokṣā-
nubhūti asādhāraṇa brahmaviṣayiṇī prajñārūpā sītā aru asā-
dhāraṇa vairāgyarūpa lakṣmaṇa ki jo āpake sadā sahacārī haiṃ;
tinake sahita samasta vyaṣṭi samaṣṭi jagat ke dhāraka pālaka
prakāśaka indrādika rājāoṃ ke mahārājahue mere rūdaya ka-
malagata śuddha antaḥkaraṇarūpa ākāśa meṃ jaise vyavadhāna se
rahita prakāśita hau, taise vṛttiyoṃ ke vyavadhāna se rahita sarvadā
anubhava hoteraho he anubhavagamya, anubhavarūpa, rāma ! āpakā
sadā jayahoya 2 | he saumya ! santa kahate haiṃ ki, he bhagavan,
he mananaśīla muniyoṃ ke manako apane sākṣātkāra se rañjana
karanevāle, he bhūmaṇḍala ke maṇḍanakarttā [ arthāt bhūmaṇḍala
upalakṣaṇa karake atanta koṭi brahmāṇḍa maraṇḍala ko apanī sarva
brahmāṇḍāntaragata eka ākarṣaṇaśakti se vināhī śrama dhāraṇa
kara tina sarva brahmāṇḍoṃ meṃ apanī vedarūpā ājñānusāra dharma
maryādā ke maṇḍanakarttā ! āpa apane isa viśeṣa saguṇa
śyāmasundara dhanurbāṇadhārī rūpa se mere hṛdaya kamala meṃ nivāsa
kara mere vivekarūpa cakṣu ke viṣaya hue ajñānajanya saṃsāra ke
trāsa (bhaya) ko vibhañjana karo, āpakā sadā jaya hoya 2 | he
saumya ! punaḥ śrīśivajī mahārāja kahate haiṃ ki he anantakoṭi
brahmāṇḍa ke nāyaka, svāmī, he kṛpāsāgara ! jaba āpa sarva jīvoṃ
ko kuśala prāpta karanevālā jo saṃsakṛta manuṣya śarīrarūpa apane
nija kauśala vā avadhapura meṃ ānandamayakośarūpa rājasiṃhā-
sana para ki jisake priya, moda, pramoda, ānanda yaha cāra
 
Annotationen