Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४२२ रामायणअध्यात्मविचार ।
नन्तर अपना एकान्त समय पाय शिवजी रामजी के समीप
स्फुरणता से प्रकट होय सम्यक् प्रकार स्वरूप स्तुतिकर सा-
त्मैक्यभाव से अन्तर्द्धान होते हुए । तदनन्तर लङ्का में सुवेला-
चल के ऊपर जहां उपहित हुए रामजी सुशोभित हैं तहां उन
के निकट आय प्रणामकर हाथ जोड़ अपनी मधुर वाणी से
असाधारणविवेकरूप विभीषणविनयकरताहुआ कि हे भगवन्,
हे सत्यरूप धनुष के धारणकर्तः, हे स्वामिन् ! आपने जगत् के
द्रोही सर्वको गर्भवासरूपकारागारमें डाल जन्मजन्मान्तरपर्यन्त
रुलावनेवाले जगद्विजयी अहंलक्षणात्मक मूलाज्ञानरूप रावण
को सहित उसके काम क्रोधादि आसुरी सम्पदारूप सेना प-
रिवार के विनाशकर अपने परमपावन वेदविख्यात अज्ञान-
नाशक यश को त्रैलोक्य में प्रकाशित किया, अरु अतिदीन
मलीन हीनमति जो मैं तिस मुझपर कृपाकर अपनाय सर्व
साधनों में शिरोमणित्व पनेरूप राज्यपद को प्राप्त किया, हे
भगवन् ! अब मेरी विनय को स्वीकारकर मेरे चित्तरूप गृह
में (चित्त का देवता विष्णु है ) अपने चरणधार उसको पावन
करिये, अरु वहां केवल शुद्धतारूप शुद्धोदक से स्नानकर अपने
विचाररूप संग्राम के श्रम से रहित परमशान्त हूजिये, अरु
अपने मुझ सेवक के गृह का जो अनेक जन्मों के शुभकर्म
उपासना के समूह संस्काररूप कोष (भंडार, खजाना) को
अवलोकनकर जिस २ बानरों को जो २ कुछ देना उचित जा-
निये सो उनको प्रदानकरिये, हे स्वामी जी, हे कृपासागर !
आप मुझको मेरे तन मन धन सर्वप्रकारसे अपनाइये [अर्थात्
मेरे तन, मन, धन, इनसर्वको अपनी सेवा में अङ्गीकार क-
रिये ] अरु तदनन्तर मुझ सेवक को अपनी सेवा में साथ ले
सर्व निषेध की अवधि कि जहां सर्वविधिमुख निषेधमुख
कथन व्यापार की परिसमाप्ति है; तिस अपने निर्विशेषस्वरूप
रूप अवधपुर को पगधारिये । इस प्रकार जब विभीषण ने

422 rāmāyaṇaadhyātmavicāra |
nantara apanā ekānta samaya pāya śivajī rāmajī ke samīpa
sphuraṇatā se prakaṭa hoya samyak prakāra svarūpa stutikara sā-
tmaikyabhāva se antarddhāna hote hue | tadanantara laṅkā meṃ suvelā-
cala ke ūpara jahāṃ upahita hue rāmajī suśobhita haiṃ tahāṃ una
ke nikaṭa āya praṇāmakara hātha joड़ apanī madhura vāṇī se
asādhāraṇavivekarūpa vibhīṣaṇavinayakaratāhuā ki he bhagavan,
he satyarūpa dhanuṣa ke dhāraṇakartaḥ, he svāmin ! āpane jagat ke
drohī sarvako garbhavāsarūpakārāgārameṃ ḍāla janmajanmāntaraparyanta
rulāvanevāle jagadvijayī ahaṃlakṣaṇātmaka mūlājñānarūpa rāvaṇa
ko sahita usake kāma krodhādi āsurī sampadārūpa senā pa-
rivāra ke vināśakara apane paramapāvana vedavikhyāta ajñāna-
nāśaka yaśa ko trailokya meṃ prakāśita kiyā, aru atidīna
malīna hīnamati jo maiṃ tisa mujhapara kṛpākara apanāya sarva
sādhanoṃ meṃ śiromaṇitva panerūpa rājyapada ko prāpta kiyā, he
bhagavan ! aba merī vinaya ko svīkārakara mere cittarūpa gṛha
meṃ (citta kā devatā viṣṇu hai ) apane caraṇadhāra usako pāvana
kariye, aru vahāṃ kevala śuddhatārūpa śuddhodaka se snānakara apane
vicārarūpa saṃgrāma ke śrama se rahita paramaśānta hūjiye, aru
apane mujha sevaka ke gṛha kā jo aneka janmoṃ ke śubhakarma
upāsanā ke samūha saṃskārarūpa koṣa (bhaṃḍāra, khajānā) ko
avalokanakara jisa 2 bānaroṃ ko jo 2 kucha denā ucita jā-
niye so unako pradānakariye, he svāmī jī, he kṛpāsāgara !
āpa mujhako mere tana mana dhana sarvaprakārase apanāiye [arthāt
mere tana, mana, dhana, inasarvako apanī sevā meṃ aṅgīkāra ka-
riye ] aru tadanantara mujha sevaka ko apanī sevā meṃ sātha le
sarva niṣedha kī avadhi ki jahāṃ sarvavidhimukha niṣedhamukha
kathana vyāpāra kī parisamāpti hai; tisa apane nirviśeṣasvarūpa
rūpa avadhapura ko pagadhāriye | isa prakāra jaba vibhīṣaṇa ne
 
Annotationen