Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
बालकाण्ड ॥ २५
स्वतंत्र निर्भय राज्य करैहै । सो कैसी है शरीररूपी लंका त्रिगु-
णात्मक जो माया, कि जिस बिषे तीनों गुणों की साम्यता है; सो
विना एक सम्यक् आत्मज्ञान के अन्य किसी प्रकार भी टलती
नहीं ताते सो त्रिगुणात्मक प्रकृति ही त्रिकूटाचल नाम पर्वत है;
कि जिसके आश्रय उक्त लंका है अरु तिसके पृथक् २ जे सत्त्व
रज तम तीनि गुण हैं सोई तीनि उसके शिखर हैं, तहां सत्त्वगुण
सुवेलाचल तिसही ऊपर ज्ञानस्वरूप रामचन्द्र का निवास होता
है, अरु रजोगुण सुन्दराचल है तिसके आश्रय स्वर्गादि विषय
सुखसाधक कामुक कर्मों के संस्काररूप सघन वृक्षों की अति
शोभनीय अज्ञानियों की अशोक वाटिका है । अरु तमोगुणश्याम-
रूप नील पर्वत है तिसके आश्रय स्थूलशरीररूपी लंकापुरी है,
क्योंकि पंचभूतों के तमोगुण भाग से स्थूल शरीर है । इसप्रकार
त्रिगुणात्मक मूल प्रकृतिरूप त्रिकूटाचल के आश्रय यह शरीररूपी
लंका है । सो पुनः कैसी है सुवर्णमयी रत्नों करके खचित अति
शोभनीय है [ अर्थात् ब्राह्मण क्षत्रिय वैश्य यह तीनोंवर्ण परम्परा
करके उत्तमोत्तम हैं ताते शरीररूपी लंका सुवर्ण (श्रेष्ठवर्ण) की है
तिस उत्तम वर्ण के शरीर में जे नाना प्रकार के विद्या आदि उत्त-
मोत्तम गुण हैं सोई उक्त लंका में नाना प्रकार के रत्न खचित हैं ]
ऐसी जो यह उत्तम वर्ण की शरीररूपी लंका तिस लंका में इन्द्रिय
गोलकरूपी नाना प्रकार के उत्तमोत्तम महल बने हैं तिन बिषे
इन्द्रियाधिष्ठाता देवांश अपनी अपनी वृत्तियांरूपी स्त्री सहित
अहंकाररूपी रावण के वशवर्त्ती होय निवास करते हैं । अरु इस
लंका के मध्य अन्तराकाश (सामान्य अन्तःकरण) सो उक्त
रावण के सभा (दरबार) करने का बड़ा राजगृह है तहां ही
स्थित होय सर्वकार्य करता है । अरु शरीररूपी लंका में रोमा-
दिक यावत् केश हैं सो सर्व छोटे बड़े वनस्पति के वृक्ष आरामा-
दिक हैं । " वनस्पतिकेशलोमानि भूत्वा त्ववंप्राविशदिति " ।
अरु इस उक्त लंकापुरी के नव ९ किंवा दश १० किंवा एकादश


bālakāṇḍa || 25
svataṃtra nirbhaya rājya karaihai | so kaisī hai śarīrarūpī laṃkā trigu-
ṇātmaka jo māyā, ki jisa biṣe tīnoṃ guṇoṃ kī sāmyatā hai; so
vinā eka samyak ātmajñāna ke anya kisī prakāra bhī ṭalatī
nahīṃ tāte so triguṇātmaka prakṛti hī trikūṭācala nāma parvata hai;
ki jisake āśraya ukta laṃkā hai aru tisake pṛthak 2 je sattva
raja tama tīni guṇa haiṃ soī tīni usake śikhara haiṃ, tahāṃ sattvaguṇa
suvelācala tisahī ūpara jñānasvarūpa rāmacandra kā nivāsa hotā
hai, aru rajoguṇa sundarācala hai tisake āśraya svargādi viṣaya
sukhasādhaka kāmuka karmoṃ ke saṃskārarūpa saghana vṛkṣoṃ kī ati
śobhanīya ajñāniyoṃ kī aśoka vāṭikā hai | aru tamoguṇaśyāma-
rūpa nīla parvata hai tisake āśraya sthūlaśarīrarūpī laṃkāpurī hai,
kyoṃki paṃcabhūtoṃ ke tamoguṇa bhāga se sthūla śarīra hai | isaprakāra
triguṇātmaka mūla prakṛtirūpa trikūṭācala ke āśraya yaha śarīrarūpī
laṃkā hai | so punaḥ kaisī hai suvarṇamayī ratnoṃ karake khacita ati
śobhanīya hai [ arthāt brāhmaṇa kṣatriya vaiśya yaha tīnoṃvarṇa paramparā
karake uttamottama haiṃ tāte śarīrarūpī laṃkā suvarṇa (śreṣṭhavarṇa) kī hai
tisa uttama varṇa ke śarīra meṃ je nānā prakāra ke vidyā ādi utta-
mottama guṇa haiṃ soī ukta laṃkā meṃ nānā prakāra ke ratna khacita haiṃ ]
aisī jo yaha uttama varṇa kī śarīrarūpī laṃkā tisa laṃkā meṃ indriya
golakarūpī nānā prakāra ke uttamottama mahala bane haiṃ tina biṣe
indriyādhiṣṭhātā devāṃśa apanī apanī vṛttiyāṃrūpī strī sahita
ahaṃkārarūpī rāvaṇa ke vaśavarttī hoya nivāsa karate haiṃ | aru isa
laṃkā ke madhya antarākāśa (sāmānya antaḥkaraṇa) so ukta
rāvaṇa ke sabhā (darabāra) karane kā baड़ā rājagṛha hai tahāṃ hī
sthita hoya sarvakārya karatā hai | aru śarīrarūpī laṃkā meṃ romā-
dika yāvat keśa haiṃ so sarva choṭe baड़e vanaspati ke vṛkṣa ārāmā-
dika haiṃ | " vanaspatikeśalomāni bhūtvā tvavaṃprāviśaditi " |
aru isa ukta laṃkāpurī ke nava 9 kiṃvā daśa 10 kiṃvā ekādaśa
4
 
Annotationen