बालकाण्ड । ७३
अरु यह आपका साक्षात् ज्ञानरूप सूर्य्य कैसा है कि जो आपके
अखंड अकथनीय । "ब्रह्मवित् ब्रह्मैव भवति" । इस महान्
प्रभाव को आप प्रकट देखावता है [अर्थात् साक्षात् अनुभव
ज्ञानरूपी जो सूर्य है सो मुमुक्षु के हृदय प्रदेश में उदय होय
ब्रह्मआत्मा की अभेद एकता करके मुमुक्षु को ब्रह्मभाव की प्राप्ति
जो आत्मज्ञान का मुख्य प्रभाव तिसके भविष्यत्को प्रकाशताहै] ।।
४ ।। हे सौम्य ! इसप्रकार परम विवेकी असाधारण वैराग्य रूप
लक्ष्मणजी ने निर्विशेष सम्यक्ज्ञानरूप रामचन्द्रको अपना परम
विचार निवेदन किया तब तिसको श्रवणकर उक्त रामजी प्रसन्न
हुये । तदनन्तर बुद्ध्यादि के साथ सोपाधि भाव को प्राप्त होकर
आप दर्शन, श्रवण, मननादि क्रिया को करते भये ।
५ ।। हे सौम्य ! अब धनुषयज्ञ की लीला के प्रसंग से त्रिगुणा-
त्मक प्रणव; जिसको श्रुति ने परब्रह्म निर्विशेष आत्मा का बाच
अपरब्रह्म करके प्रतिपादन किया है, तिसको "प्रणवों धनुः" ।
इस श्रुति के प्रमाण से धनुषरूप करके प्रतिपादन करेंगे । अरु
तिस प्रणव के जे मात्रा पद देवता आदि नाना भेद, अरु नाना
प्रकार के प्रतीक, अरु अहं अग्रेआदि उपासना के भेद सोई सर्व
उत्तम मध्यम राजास्थानीय वर्णन किये जायँगे । अरु सो सर्व
नृपगण प्रणवरूप शिव धनुष के बाध रूप भंग करने के विषय
में असमर्थ कहे जायँगे वयोंकि समस्त जगत् प्रणव के आश्रय
होने से अरु श्रोत्रिय उत्तमाधिकारी की निर्विशेष निरुपाधि ब्रह्म-
विषयणी [अर्थात् निर्विशेष आत्मा को साक्षात् ब्रह्मरूप से विषय
करने की दृढ़ अभिलाषा रूप] जो प्रज्ञा तिस प्रज्ञा को निर्विशेष
आत्मा की जो प्राति सो वाच्यरूप त्रिमात्रिक प्रणव की उपा-
सना के बाधपूर्वक ही होती है तिस विना नहीं इस विषय में
महाराज रामचन्द्र का ही वाक्य प्रमाण है । तथाच । "पूर्वं
समाधेरखिलं विचिंतं यदोंकार मात्रं सचराचरं जगत्" । महा-
राज रामजी ने अपने भ्राता लक्ष्मणजी को आत्मोपदेश किया है
१०
bālakāṇḍa | 73
aru yaha āpakā sākṣāt jñānarūpa sūryya kaisā hai ki jo āpake
akhaṃḍa akathanīya | "brahmavit brahmaiva bhavati" | isa mahān
prabhāva ko āpa prakaṭa dekhāvatā hai [arthāt sākṣāt anubhava
jñānarūpī jo sūrya hai so mumukṣu ke hṛdaya pradeśa meṃ udaya hoya
brahmaātmā kī abheda ekatā karake mumukṣu ko brahmabhāva kī prāpti
jo ātmajñāna kā mukhya prabhāva tisake bhaviṣyatko prakāśatāhai] ||
4 || he saumya ! isaprakāra parama vivekī asādhāraṇa vairāgya rūpa
lakṣmaṇajī ne nirviśeṣa samyakjñānarūpa rāmacandrako apanā parama
vicāra nivedana kiyā taba tisako śravaṇakara ukta rāmajī prasanna
huye | tadanantara buddhyādi ke sātha sopādhi bhāva ko prāpta hokara
āpa darśana, śravaṇa, mananādi kriyā ko karate bhaye |
5 || he saumya ! aba dhanuṣayajña kī līlā ke prasaṃga se triguṇā-
tmaka praṇava; jisako śruti ne parabrahma nirviśeṣa ātmā kā bāca
aparabrahma karake pratipādana kiyā hai, tisako "praṇavoṃ dhanuḥ" |
isa śruti ke pramāṇa se dhanuṣarūpa karake pratipādana kareṃge | aru
tisa praṇava ke je mātrā pada devatā ādi nānā bheda, aru nānā
prakāra ke pratīka, aru ahaṃ agreādi upāsanā ke bheda soī sarva
uttama madhyama rājāsthānīya varṇana kiye jāyaṁge | aru so sarva
nṛpagaṇa praṇavarūpa śiva dhanuṣa ke bādha rūpa bhaṃga karane ke viṣaya
meṃ asamartha kahe jāyaṁge vayoṃki samasta jagat praṇava ke āśraya
hone se aru śrotriya uttamādhikārī kī nirviśeṣa nirupādhi brahma-
viṣayaṇī [arthāt nirviśeṣa ātmā ko sākṣāt brahmarūpa se viṣaya
karane kī dṛṛha abhilāṣā rūpa] jo prajñā tisa prajñā ko nirviśeṣa
ātmā kī jo prāti so vācyarūpa trimātrika praṇava kī upā-
sanā ke bādhapūrvaka hī hotī hai tisa vinā nahīṃ isa viṣaya meṃ
mahārāja rāmacandra kā hī vākya pramāṇa hai | tathāca | "pūrvaṃ
samādherakhilaṃ viciṃtaṃ yadoṃkāra mātraṃ sacarācaraṃ jagat" | mahā-
rāja rāmajī ne apane bhrātā lakṣmaṇajī ko ātmopadeśa kiyā hai
10
अरु यह आपका साक्षात् ज्ञानरूप सूर्य्य कैसा है कि जो आपके
अखंड अकथनीय । "ब्रह्मवित् ब्रह्मैव भवति" । इस महान्
प्रभाव को आप प्रकट देखावता है [अर्थात् साक्षात् अनुभव
ज्ञानरूपी जो सूर्य है सो मुमुक्षु के हृदय प्रदेश में उदय होय
ब्रह्मआत्मा की अभेद एकता करके मुमुक्षु को ब्रह्मभाव की प्राप्ति
जो आत्मज्ञान का मुख्य प्रभाव तिसके भविष्यत्को प्रकाशताहै] ।।
४ ।। हे सौम्य ! इसप्रकार परम विवेकी असाधारण वैराग्य रूप
लक्ष्मणजी ने निर्विशेष सम्यक्ज्ञानरूप रामचन्द्रको अपना परम
विचार निवेदन किया तब तिसको श्रवणकर उक्त रामजी प्रसन्न
हुये । तदनन्तर बुद्ध्यादि के साथ सोपाधि भाव को प्राप्त होकर
आप दर्शन, श्रवण, मननादि क्रिया को करते भये ।
५ ।। हे सौम्य ! अब धनुषयज्ञ की लीला के प्रसंग से त्रिगुणा-
त्मक प्रणव; जिसको श्रुति ने परब्रह्म निर्विशेष आत्मा का बाच
अपरब्रह्म करके प्रतिपादन किया है, तिसको "प्रणवों धनुः" ।
इस श्रुति के प्रमाण से धनुषरूप करके प्रतिपादन करेंगे । अरु
तिस प्रणव के जे मात्रा पद देवता आदि नाना भेद, अरु नाना
प्रकार के प्रतीक, अरु अहं अग्रेआदि उपासना के भेद सोई सर्व
उत्तम मध्यम राजास्थानीय वर्णन किये जायँगे । अरु सो सर्व
नृपगण प्रणवरूप शिव धनुष के बाध रूप भंग करने के विषय
में असमर्थ कहे जायँगे वयोंकि समस्त जगत् प्रणव के आश्रय
होने से अरु श्रोत्रिय उत्तमाधिकारी की निर्विशेष निरुपाधि ब्रह्म-
विषयणी [अर्थात् निर्विशेष आत्मा को साक्षात् ब्रह्मरूप से विषय
करने की दृढ़ अभिलाषा रूप] जो प्रज्ञा तिस प्रज्ञा को निर्विशेष
आत्मा की जो प्राति सो वाच्यरूप त्रिमात्रिक प्रणव की उपा-
सना के बाधपूर्वक ही होती है तिस विना नहीं इस विषय में
महाराज रामचन्द्र का ही वाक्य प्रमाण है । तथाच । "पूर्वं
समाधेरखिलं विचिंतं यदोंकार मात्रं सचराचरं जगत्" । महा-
राज रामजी ने अपने भ्राता लक्ष्मणजी को आत्मोपदेश किया है
१०
bālakāṇḍa | 73
aru yaha āpakā sākṣāt jñānarūpa sūryya kaisā hai ki jo āpake
akhaṃḍa akathanīya | "brahmavit brahmaiva bhavati" | isa mahān
prabhāva ko āpa prakaṭa dekhāvatā hai [arthāt sākṣāt anubhava
jñānarūpī jo sūrya hai so mumukṣu ke hṛdaya pradeśa meṃ udaya hoya
brahmaātmā kī abheda ekatā karake mumukṣu ko brahmabhāva kī prāpti
jo ātmajñāna kā mukhya prabhāva tisake bhaviṣyatko prakāśatāhai] ||
4 || he saumya ! isaprakāra parama vivekī asādhāraṇa vairāgya rūpa
lakṣmaṇajī ne nirviśeṣa samyakjñānarūpa rāmacandrako apanā parama
vicāra nivedana kiyā taba tisako śravaṇakara ukta rāmajī prasanna
huye | tadanantara buddhyādi ke sātha sopādhi bhāva ko prāpta hokara
āpa darśana, śravaṇa, mananādi kriyā ko karate bhaye |
5 || he saumya ! aba dhanuṣayajña kī līlā ke prasaṃga se triguṇā-
tmaka praṇava; jisako śruti ne parabrahma nirviśeṣa ātmā kā bāca
aparabrahma karake pratipādana kiyā hai, tisako "praṇavoṃ dhanuḥ" |
isa śruti ke pramāṇa se dhanuṣarūpa karake pratipādana kareṃge | aru
tisa praṇava ke je mātrā pada devatā ādi nānā bheda, aru nānā
prakāra ke pratīka, aru ahaṃ agreādi upāsanā ke bheda soī sarva
uttama madhyama rājāsthānīya varṇana kiye jāyaṁge | aru so sarva
nṛpagaṇa praṇavarūpa śiva dhanuṣa ke bādha rūpa bhaṃga karane ke viṣaya
meṃ asamartha kahe jāyaṁge vayoṃki samasta jagat praṇava ke āśraya
hone se aru śrotriya uttamādhikārī kī nirviśeṣa nirupādhi brahma-
viṣayaṇī [arthāt nirviśeṣa ātmā ko sākṣāt brahmarūpa se viṣaya
karane kī dṛṛha abhilāṣā rūpa] jo prajñā tisa prajñā ko nirviśeṣa
ātmā kī jo prāti so vācyarūpa trimātrika praṇava kī upā-
sanā ke bādhapūrvaka hī hotī hai tisa vinā nahīṃ isa viṣaya meṃ
mahārāja rāmacandra kā hī vākya pramāṇa hai | tathāca | "pūrvaṃ
samādherakhilaṃ viciṃtaṃ yadoṃkāra mātraṃ sacarācaraṃ jagat" | mahā-
rāja rāmajī ne apane bhrātā lakṣmaṇajī ko ātmopadeśa kiyā hai
10