Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
७२ रामायण अध्यात्मविचार ।
३ ।। है सौम्य ! इस प्रकार जब विचारज्ञानरूप रामजी ने कहा
तब तिस उपदेशात्मक वाक्य को श्रवणकर, संपूर्ण कर्म उपासना
अरु तिनके कर्त्ताकारक फलादिकन से निःशेष उपराम भया है
ऐसे जो असाधारण वैराग्यरूप लक्ष्मणजी सो उक्त उपदेशा-
त्मक वाक्य का सूक्ष्म विचारकर साक्षात् सम्यक् ज्ञानरूप रामजी
के उदय होनहार प्रभाव को कहते भए कि हे भगवन् ! यह
श्रवणज्ञानरूप अरुणोदय कैसा है कि इसके उदय होते ही जो
चन्द्रमुखी कमल हैं, (अर्थात्) मनरूप चन्द्रमा के बहिर्मुख
उदय होने से प्रफुल्लित होते जे काम कर्मादिरूप कुमुद, अरु
मेद उपासनारूप उडुगण (तारे) जो कि अविद्यारूपी रात्रि के
आश्रय प्रकाशनेवाले हैं, अरु प्रमाणगत संशयरूप तस्कर (चोर)
सो सर्व अपने आश्रय अविद्यारूपी रात्रि सहित मलिनता को प्रा-
प्तभये हैं, सो कैसे भये हैं कि (जैसे साक्षात् आत्मानुभव रूप
जे आप तिस आपका जो उत्तमाधिकारी श्रोत्रिय जिज्ञासुके अंतः-
करणरूप प्रदेशमें आगमन तिस आगमन के होने से प्रतीकादि
उपासना के नाना संस्काररूप नृपगण, जो कि अपने अपने लोक
फल के राजा हैं सो सर्व मलिन भाव को प्राप्त होते हैं तैसे) अरु
हे भगवन् ! इस अविद्यारूपी रात्रि के अवसान (समाप्त) होने से
यावत् आत्मसाक्षात्कार ज्ञानरूप सूर्य्य करके प्रफुल्लित (प्रसन्न)
होनहार जे मुमुक्षु के हृदयरूपी कमल अरु दैवी सम्पदा साधन
रूप पक्षीगण अरु संत साधु महंत परमहंस आदि मधुकरादि सो
सर्व हर्ष को प्राप्त भये हैं । अरु हे भगवन् ! ऐसेही निर्विशेष अमा-
त्रिक तुरीय रूप आपकी जो सत्ता तिस सामान्य सत्ताका ज्ञान
प्रभावरूप सूर्य करके जब त्रिमात्रिक प्रणव रूपा रात्रिका बाधक
होयगा तब आपके निर्विशेष रूप के सम्यक् ज्ञानके जो प्रीति-
पात्र भक्त सो प्रसन्न होवेंगे । हे स्वामीजी ! इसप्रकार यह श्रवण
ज्ञानरूप अरुणोदय सो आपके निरुपाधि स्वयं प्रकाश साक्षात्
अनुभव ज्ञानकी भविष्यत् महिमा का सूचक अति ही श्रेष्ठ है ।

72 rāmāyaṇa adhyātmavicāra |
3 || hai saumya ! isa prakāra jaba vicārajñānarūpa rāmajī ne kahā
taba tisa upadeśātmaka vākya ko śravaṇakara, saṃpūrṇa karma upāsanā
aru tinake karttākāraka phalādikana se niḥśeṣa uparāma bhayā hai
aise jo asādhāraṇa vairāgyarūpa lakṣmaṇajī so ukta upadeśā-
tmaka vākya kā sūkṣma vicārakara sākṣāt samyak jñānarūpa rāmajī
ke udaya honahāra prabhāva ko kahate bhae ki he bhagavan ! yaha
śravaṇajñānarūpa aruṇodaya kaisā hai ki isake udaya hote hī jo
candramukhī kamala haiṃ, (arthāt) manarūpa candramā ke bahirmukha
udaya hone se praphullita hote je kāma karmādirūpa kumuda, aru
meda upāsanārūpa uḍugaṇa (tāre) jo ki avidyārūpī rātri ke
āśraya prakāśanevāle haiṃ, aru pramāṇagata saṃśayarūpa taskara (cora)
so sarva apane āśraya avidyārūpī rātri sahita malinatā ko prā-
ptabhaye haiṃ, so kaise bhaye haiṃ ki (jaise sākṣāt ātmānubhava rūpa
je āpa tisa āpakā jo uttamādhikārī śrotriya jijñāsuke aṃtaḥ-
karaṇarūpa pradeśameṃ āgamana tisa āgamana ke hone se pratīkādi
upāsanā ke nānā saṃskārarūpa nṛpagaṇa, jo ki apane apane loka
phala ke rājā haiṃ so sarva malina bhāva ko prāpta hote haiṃ taise) aru
he bhagavan ! isa avidyārūpī rātri ke avasāna (samāpta) hone se
yāvat ātmasākṣātkāra jñānarūpa sūryya karake praphullita (prasanna)
honahāra je mumukṣu ke hṛdayarūpī kamala aru daivī sampadā sādhana
rūpa pakṣīgaṇa aru saṃta sādhu mahaṃta paramahaṃsa ādi madhukarādi so
sarva harṣa ko prāpta bhaye haiṃ | aru he bhagavan ! aisehī nirviśeṣa amā-
trika turīya rūpa āpakī jo sattā tisa sāmānya sattākā jñāna
prabhāvarūpa sūrya karake jaba trimātrika praṇava rūpā rātrikā bādhaka
hoyagā taba āpake nirviśeṣa rūpa ke samyak jñānake jo prīti-
pātra bhakta so prasanna hoveṃge | he svāmījī ! isaprakāra yaha śravaṇa
jñānarūpa aruṇodaya so āpake nirupādhi svayaṃ prakāśa sākṣāt
anubhava jñānakī bhaviṣyat mahimā kā sūcaka ati hī śreṣṭha hai |
 
Annotationen