Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२०६ रामायण अध्यात्मविचार ।
किया कि यह जो तुम्हारे सम्यक् ज्ञानस्वरूप रामादिक परमार्थ
चतुष्टयरूप पुत्र हैं तिनकी जे ब्रह्माविषयिणी प्रज्ञावृत्तिरूपा
सीता आदिक अलौकिक वधू हैं तिनकी भलीप्रकार रक्षा
करतसन्ते अपने अनुभवरूप चक्षु से पृथक् करियो मति, अरु
अब इन उक्त रामादिकों को अपने २ स्थान में विश्राम कराओ
इस प्रकार अपनी उक्त रानी को आज्ञा दे क्षेत्रज्ञरूप ज्ञानवान्
राजा दशरथ अपने समाधिरूप विश्रामगृह में जाय निर्विकल्पता-
रूप निद्रा को करता हुआ ।
३९ ।। हे सौम्य ! उक्त प्रकार जब क्षेत्रज्ञरूप महाराज दश-
रथ उक्त बराती आदिकों को बिदाकर अपने ज्ञानस्वरूप रामादि
चारों पुत्रों को अपने २ स्थान में विश्राम करावने के अर्थ
अपनी असाधारण विवेकवृत्तिरूपा ज्येष्ठ पटरानी को आज्ञा कर
आप अपने उक्त विश्रामभवन को गया तब उक्त रानी ने; अपने
बिषे प्रकट हुये जे अतिसुकुमार (अतिसूक्ष्म) शोभासागर
(स्वयंज्योति) गुणागार (सच्चिदानंद) सर्वाधार (अधिष्ठान)
आनन्दापार (विज्ञानघन) निराकार (अविनाशि) सम्यक्
ज्ञानस्वरूप रामजी अरु, तिनके सहचारी अनन्य प्रेम भक्तिरूप
भरत, अरु असाधारण वशीकार वैराग्यरूप लक्ष्मण, अरु राज-
योगरूप शत्रुघ्न, इनको; अतिप्रेम से अवलोकन करती, अपने
निश्चयरूप कंठमों लगावती, अनिवार्य आनन्द को प्राप्त होती,
उनके असाधारण गुणों को गावती, अपने भाग्यों की सराहना
करती, गुरुकृपा को बारंबार विचारती, ब्रह्मानन्द को अनुभव
करती हुई । तिसके पश्चात्, सम्यक् ज्ञानस्वरूप रामजी को सहित
ब्रह्माविषयिणी प्रज्ञावृत्तिरूपा सीता के, तुरीयाऽवस्थारूप सुन्दर
भवन में विश्राम करावती हुईं । तिसके पश्चात् अनन्यभक्तिरूप
भरत को सुषुप्ति अवस्थारूप भवन बिषे; कि जहां स्थूल, सूक्ष्म,
कार्यरूप प्रपञ्च के अभावपूर्वक एक मायाविशिष्ट चैतन्य प्राज्ञ
नामवाला सर्व जगत् का कारण । "एष सर्वेश्वर एब सर्व्वज्ञ

206 rāmāyaṇa adhyātmavicāra |
kiyā ki yaha jo tumhāre samyak jñānasvarūpa rāmādika paramārtha
catuṣṭayarūpa putra haiṃ tinakī je brahmāviṣayiṇī prajñāvṛttirūpā
sītā ādika alaukika vadhū haiṃ tinakī bhalīprakāra rakṣā
karatasante apane anubhavarūpa cakṣu se pṛthak kariyo mati, aru
aba ina ukta rāmādikoṃ ko apane 2 sthāna meṃ viśrāma karāo
isa prakāra apanī ukta rānī ko ājñā de kṣetrajñarūpa jñānavān
rājā daśaratha apane samādhirūpa viśrāmagṛha meṃ jāya nirvikalpatā-
rūpa nidrā ko karatā huā |
39 || he saumya ! ukta prakāra jaba kṣetrajñarūpa mahārāja daśa-
ratha ukta barātī ādikoṃ ko bidākara apane jñānasvarūpa rāmādi
cāroṃ putroṃ ko apane 2 sthāna meṃ viśrāma karāvane ke artha
apanī asādhāraṇa vivekavṛttirūpā jyeṣṭha paṭarānī ko ājñā kara
āpa apane ukta viśrāmabhavana ko gayā taba ukta rānī ne; apane
biṣe prakaṭa huye je atisukumāra (atisūkṣma) śobhāsāgara
(svayaṃjyoti) guṇāgāra (saccidānaṃda) sarvādhāra (adhiṣṭhāna)
ānandāpāra (vijñānaghana) nirākāra (avināśi) samyak
jñānasvarūpa rāmajī aru, tinake sahacārī ananya prema bhaktirūpa
bharata, aru asādhāraṇa vaśīkāra vairāgyarūpa lakṣmaṇa, aru rāja-
yogarūpa śatrughna, inako; atiprema se avalokana karatī, apane
niścayarūpa kaṃṭhamoṃ lagāvatī, anivārya ānanda ko prāpta hotī,
unake asādhāraṇa guṇoṃ ko gāvatī, apane bhāgyoṃ kī sarāhanā
karatī, gurukṛpā ko bāraṃbāra vicāratī, brahmānanda ko anubhava
karatī huī | tisake paścāt, samyak jñānasvarūpa rāmajī ko sahita
brahmāviṣayiṇī prajñāvṛttirūpā sītā ke, turīyā 'vasthārūpa sundara
bhavana meṃ viśrāma karāvatī huīṃ | tisake paścāt ananyabhaktirūpa
bharata ko suṣupti avasthārūpa bhavana biṣe; ki jahāṃ sthūla, sūkṣma,
kāryarūpa prapañca ke abhāvapūrvaka eka māyāviśiṣṭa caitanya prājña
nāmavālā sarva jagat kā kāraṇa | "eṣa sarveśvara eba sarvvajña
 
Annotationen