Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०प्र०


अ०


स्थानहै जाके अंशकरिके देवता पशु पक्षी मनुष्यादिक ते सृजे हैं ५ सोई भगवान् पहले कौमारसर्ग है ताहि आश्रितहोइके ब्राह्मणहोइके दुश्चर अखण्डित ऐसो जो ब्रह्मचर्य्य ताहि करतभये ६
दूसरे अवतार में या विश्वके उद्धार करिबे के अर्थ रसातल में गई जो पृथ्वी है ताहि उद्धार करिबेकी इच्छा करत यज्ञके ईश्वर वाराहरूपहैं ताहि धरत भये ७ तीसरे अवतारमें जे ऋषिन ।
कों जो सर्ग ताहि[...]प्राप्त होकरिके नारदरूप होकरिके वैष्णवरतंत्र पंचरात्र ताहि कहत भये जा तंत्रतें कर्म्मबन्धन निवृत्तहोय है ८ चौथे अवतारमें धर्मकी स्त्री ताके सर्गमें ऋषिरूपी नर नारायण
होयकरिके आत्माके उपशम करिके युक्त ऐसो जो दुश्चर तप ताहि करतभये ९ पांचवें अवतारमें सिद्धन के ईश्वर कपिलदेव जिनकों नाम सो काल करिके नष्ट तत्त्वन कों जो समूह ताकों है ।
निर्णय जामें ऐसो जो सांख्य ताहि आसुरी ब्राह्मण के अर्थ कहत भये १० छठे अवतार में अनसूया करिके प्राप्त अत्रिऋषि के पुत्र होकरिके अलर्क प्रह्लादादिक तिनके अर्थ आत्मविद्या है ताहि
देवतिर्यङ्नरादयः ५ सएवप्रथमंदेवःकौमारंसर्गमास्थितः ॥ चचारदुश्चरंब्रह्माब्रह्मचर्यमखण्डितम् ६ द्वितीयंतुभवायास्य रसातलगतांमहीम् ।। उद्धरिष्य
न्नुपादत्त यज्ञेशःसौकरंवपुः ७ तृतीयमृषिसर्गंच देवर्षित्वमुपेत्यसः ।। तन्त्रंसात्वतमाचष्ट नैष्कर्म्यंकर्मणांयतः ८ तुर्येधर्मकलासर्गे नरनारायणावृषी ।।
भूत्वात्मोपशमोपेतमकरोहुश्चरंतपः ९ पञ्चमःकपिलोनाम सिद्धेशःकालविप्लुतम् ।। प्रोवाचासुरयेसांख्यं तत्त्वग्रामविनिर्णयम् १० ष्ष्ठअत्रेरपत्यत्वंवृतः
प्राप्तोऽनसूयया ।। आन्वीक्षिकीमलर्काय प्रह्लादादिभ्यऊचिवान् ११ ततःसप्तमआकृत्यांरुचेर्यज्ञोऽभ्यजायत ।। सयामाद्यैःसुरगणैरपात्स्वायम्भुवान्तरम् १२
अष्टमेमेरुदेव्यां तु नाभेर्जातउरुक्रमः ।। दर्शयन्वर्त्मधीराणां सर्वाश्रमनमस्कृतमू १३ ऋषिभिर्याचितोभेजे नवमंपार्थिवंवपुः ।। दुःग्धेमामौषधीर्विप्रास्ते
नायंसउशत्तमः १४ रूपंसजगुहेमात्स्यं चाक्षुषोदधिसम्प्लवे ।। नाव्यारोप्यमहीमय्यामपाद्वैवस्वतंमनुम् १५ सुरासुराणामुदधिं मथ्नतांमन्दराचलम् ।।
दध्रेकमठरूपेण पृष्ठएकादशेविभुः १६ धान्वन्तरंद्वादशमंत्रयोदशममेवच ॥ अपाययत्सुरानन्यान्मोहिन्यामोहयन् स्तिरिया १७ चतुर्दशंनारसिंहं बिभ्रद्दै
कहत भये ११ तैसेही सातवें अवतार में रुचिकी स्त्री आकूति ताके बिषे यज्ञ नामा भगवान् जन्मलेतभये सो यज्ञ यामादिक देवतान के गणतिनकरिके स्वायंभुव मन्वन्तरकों पालन करतभये १२
आटवें अवतार में नाभि की स्त्री मेरुदेवी तामें ऋषभदेव जन्म लेतभये जो ऋषभदेव सब आश्रमन करिके नमस्कार करियेहैं ऐसो जो परमहंसनकों मार्ग ताहि धीरनकूं दिखावतभये १३ नवम ।।
अवतार में ऋषिने प्रार्थना किये पृथुरूप धरिके या पृथ्वी कूं और सब वस्तुन कूं दोहत भये ताकरिके यह अवतार सुन्दर होतभयो १४ दशवें अवतार में मत्स्यरूपहै ताहि ग्रहण करतभये जोम-
त्स्यदेव चाक्षुषमन्वन्तर में जो प्रलय ताके बिषे पृथ्वीरूप नावमें वैवस्वतमनु जे हैं ताहि बैठाइ के पालन करतभये १५ ग्यारहैं अवतार में विभु जो भगवान् सो कच्छपरूप धरिके देवता असुर तिनकूं
समुद्रमथनकरे संते मन्दराचल है ताहिपीठिपै धारण करतभये १६ बारहें अवतार में धन्वन्तरिरूपहोतभये तेरहेंअवतारमें मोहिनी स्त्रीरूपकरिके असुरनकूं मोहित करत देवतानकूं अमृतप्यावतभये १७



bhā0pra0
7

a0
3

sthānahai jāke aṃśakarike devatā paśu pakṣī manuṣyādika te sṛje haiṃ 5 soī bhagavān pahale kaumārasarga hai tāhi āśritahoike brāhmaṇahoike duścara akhaṇḍita aiso jo brahmacaryya tāhi karatabhaye 6
dūsare avatāra meṃ yā viśvake uddhāra karibe ke artha rasātala meṃ gaī jo pṛthvī hai tāhi uddhāra karibekī icchā karata yajñake īśvara vārāharūpahaiṃ tāhi dharata bhaye 7 tīsare avatārameṃ je ṛṣina |
koṃ jo sarga tāhi[...]prāpta hokarike nāradarūpa hokarike vaiṣṇavarataṃtra paṃcarātra tāhi kahata bhaye jā taṃtrateṃ karmmabandhana nivṛttahoya hai 8 cauthe avatārameṃ dharmakī strī tāke sargameṃ ṛṣirūpī nara nārāyaṇa
hoyakarike ātmāke upaśama karike yukta aiso jo duścara tapa tāhi karatabhaye 9 pāṃcaveṃ avatārameṃ siddhana ke īśvara kapiladeva jinakoṃ nāma so kāla karike naṣṭa tattvana koṃ jo samūha tākoṃ hai |
nirṇaya jāmeṃ aiso jo sāṃkhya tāhi āsurī brāhmaṇa ke artha kahata bhaye 10 chaṭhe avatāra meṃ anasūyā karike prāpta atriṛṣi ke putra hokarike alarka prahlādādika tinake artha ātmavidyā hai tāhi
devatiryaṅnarādayaḥ 5 saevaprathamaṃdevaḥkaumāraṃsargamāsthitaḥ || cacāraduścaraṃbrahmābrahmacaryamakhaṇḍitam 6 dvitīyaṃtubhavāyāsya rasātalagatāṃmahīm || uddhariṣya
nnupādatta yajñeśaḥsaukaraṃvapuḥ 7 tṛtīyamṛṣisargaṃca devarṣitvamupetyasaḥ || tantraṃsātvatamācaṣṭa naiṣkarmyaṃkarmaṇāṃyataḥ 8 turyedharmakalāsarge naranārāyaṇāvṛṣī ||
bhūtvātmopaśamopetamakarohuścaraṃtapaḥ 9 pañcamaḥkapilonāma siddheśaḥkālaviplutam || provācāsurayesāṃkhyaṃ tattvagrāmavinirṇayam 10 ṣṣṭhaatrerapatyatvaṃvṛtaḥ
prāpto 'nasūyayā || ānvīkṣikīmalarkāya prahlādādibhyaūcivān 11 tataḥsaptamaākṛtyāṃruceryajño 'bhyajāyata || sayāmādyaiḥsuragaṇairapātsvāyambhuvāntaram 12
aṣṭamemerudevyāṃ tu nābherjātaürukramaḥ || darśayanvartmadhīrāṇāṃ sarvāśramanamaskṛtamū 13 ṛṣibhiryācitobheje navamaṃpārthivaṃvapuḥ || duḥgdhemāmauṣadhīrviprāste
nāyaṃsaüśattamaḥ 14 rūpaṃsajaguhemātsyaṃ cākṣuṣodadhisamplave || nāvyāropyamahīmayyāmapādvaivasvataṃmanum 15 surāsurāṇāmudadhiṃ mathnatāṃmandarācalam ||
dadhrekamaṭharūpeṇa pṛṣṭhaekādaśevibhuḥ 16 dhānvantaraṃdvādaśamaṃtrayodaśamamevaca || apāyayatsurānanyānmohinyāmohayan stiriyā 17 caturdaśaṃnārasiṃhaṃ bibhraddai
kahata bhaye 11 taisehī sātaveṃ avatāra meṃ rucikī strī ākūti tāke biṣe yajña nāmā bhagavān janmaletabhaye so yajña yāmādika devatāna ke gaṇatinakarike svāyaṃbhuva manvantarakoṃ pālana karatabhaye 12
āṭaveṃ avatāra meṃ nābhi kī strī merudevī tāmeṃ ṛṣabhadeva janma letabhaye jo ṛṣabhadeva saba āśramana karike namaskāra kariyehaiṃ aiso jo paramahaṃsanakoṃ mārga tāhi dhīranakūṃ dikhāvatabhaye 13 navama ||
avatāra meṃ ṛṣine prārthanā kiye pṛthurūpa dharike yā pṛthvī kūṃ aura saba vastuna kūṃ dohata bhaye tākarike yaha avatāra sundara hotabhayo 14 daśaveṃ avatāra meṃ matsyarūpahai tāhi grahaṇa karatabhaye joma-
tsyadeva cākṣuṣamanvantara meṃ jo pralaya tāke biṣe pṛthvīrūpa nāvameṃ vaivasvatamanu je haiṃ tāhi baiṭhāi ke pālana karatabhaye 15 gyārahaiṃ avatāra meṃ vibhu jo bhagavān so kacchaparūpa dharike devatā asura tinakūṃ
samudramathanakare saṃte mandarācala hai tāhipīṭhipai dhāraṇa karatabhaye 16 bāraheṃ avatāra meṃ dhanvantarirūpahotabhaye teraheṃavatārameṃ mohinī strīrūpakarike asuranakūṃ mohita karata devatānakūṃ amṛtapyāvatabhaye 17

7
 
Annotationen