Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0033
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
२५

अ०


णनमें नीचहै सोऊ मारिबेकूं योग्य नहीं है और जो आततायी है कहा शस्त्र बांधिके मारिबेकूं आयो है तो वध कूं योग्य है ये दोनों मैंनेही कहे हैं मेरी आज्ञाकों पालन करो ५३ प्यारी कों
समझावत जो तूं ताने जो प्रतिज्ञा करीहै ताहि सांची करि भीमसेनकों प्रियकरि और द्रौपदी कों प्रियकरि और मेरोहूप्रियहै ताहि करि ५४ सूत जी कहे हैं अर्ज्जुनहै सो हरिकों जो अभिप्राय
ताय जानिके खड्ग करिके अश्वत्थामाके माथेमें भई जो मणिहै ताहि केशन सहित हरिलेत भयो ५५ बालहत्या करिके दूरि भईहै कांति जाकी तेजकरिके मन करिके हीन डोरि करिके बँध्यो ताहि
छोड़िके डेरानमें तें निकारि देतभये ५६ माथो मूड़नो द्रव्य लैलेनो स्थान तें निकारि देनो यही ब्राह्मणनकों वध है और देह कों वध नहीं है ५७ पुत्र शोक करिके आतुर द्रौपदी सहित सगरे
पाण्डव ते अपने मरे बालकन कूं दाहादिक जो कृत्य है ताहि करत भये ५८ ।। इति श्रीभागवतेमहापुराणे प्रथमस्कन्धे द्रौणिनिग्रहोनामसप्तमोऽध्यायः ॥ ७ ॥ ❋ ❋ ❋
ना ।। मणिंजहारमूर्द्धन्यं द्विजस्यसहमूर्द्धजम् ५५ विमुच्यरशनाबद्धं बालहत्याहतप्रभम् ।। तेजसामणिनाहीनं शिबिरान्निरयापयत् ५६ वपनंद्रविणादा
नंस्थानान्निर्यापणंतथा ॥ एषहिब्रह्मबन्धूनां वधोनाऽन्योस्तिदैहिकः ५७ पुत्रशोकातुराःसर्वेपाण्डवाःसहकृष्णया।।स्वानांमृतानांयत्कृत्यंचक्रुर्निर्हरणादिक
म् ५८ इति श्रीभागवतेमहापुरोणप्रथमस्कन्धेद्रौणिनिग्रहोनामसप्तमोऽध्यायः७ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥
सूतउवाच ॥ अथतेसंपरेतानां स्वानामुदकमिच्छताम् ।। दातुंसकृष्णागङ्गायां पुरस्कृत्यययुःस्त्रियः १ तेनिनीयोदकंसर्वे विलप्यचभृशंपुनः ।। आप्लुताह
रिपादाब्जरजःपूतसरिज्जले २ तत्रासीनंकुरुपतिं धृतराष्ट्रंसहानुजम्।।गान्धारींपुत्रशोकार्तां पृथांकृष्णांचमाधवः ३ सान्त्वयामासमुनिभिर्हतबन्धूञ्च्छुचा
ऽर्पितान् ।। भूतेषुकालस्यगतिंदर्शयन्नप्रतिक्रियाम् ४ साधयित्वाजातशत्रोःस्वंराज्यंकितवैर्हृतम् ।। घातयित्वाऽसतोराज्ञःकचस्पर्शक्षतायुषः ५ याजयित्वा
ऽश्वमेधैस्तंत्रिभिरुत्तमकल्पकैः ।। तद्यशःपावनंदिक्षु शतमन्योरिवातनोत् ६ आमन्त्र्यपाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः।।द्वैपायनादिभिर्विप्रैः पूजितैःप्रति
(अष्टमेकुपितद्रौणेरस्त्राद्रक्षापरीक्षितः ।। श्रीकृष्णेनस्तुतिःकुन्त्याराज्ञःशोकश्चकीर्त्यते १ आठयेंअध्यायमें कुपित भयो जो अश्वत्थामा ताके अस्त्र तें परीक्षित की श्री कृष्णने रक्षाकरी कुंतीने स्तुति
कीनी राजाके शोक भयो सो वर्णन करे हैं १) सूतजी कहे हैं पाण्डव याके अनन्तर अपने मरेबालक जलकी इच्छा करे हैं तिनकूं जल देबेके लिये श्रीकृष्ण सहित स्त्रीन कूं आगे करिके गंगामें
जात भये १ ते पांडव जल दै करिके सगरे बेर बेर विलाप करिके हरिके चरणारविन्दकी रजकरिके पवित्र जो गंगाजीकों जल तामें स्नान करत भये २ तहां बैठे युधिष्ठिर भैयान सहित और
धृतराष्ट्र और गांधारी पुत्र शोक करिके दुःखित ऐसी द्रौपदी ताहि श्रीकृष्ण मुनिनकूं संग लैकै समाधान करत भये ३ कैसे हैं मरे हैं बंधु जिनके शोक करिके पीड़ित हैं भूतनमें उपाय जाकों नहीं
ऐसी कालकी गति ताहि दिखावे हैं ४ धूर्त्त दुर्योधनादिक तिनने हरिलीनों ऐसो जो अपनो राज्य ताहिराजा युधिष्ठिर कूंदेकरिके द्रौपदी के केशनकों जो स्पर्श ता करिके नष्ट भईहै आयु जिनकी

२५

bhā0pra0
25

a0
7

ṇanameṃ nīcahai soū māribekūṃ yogya nahīṃ hai aura jo ātatāyī hai kahā śastra bāṃdhike māribekūṃ āyo hai to vadha kūṃ yogya hai ye donoṃ maiṃnehī kahe haiṃ merī ājñākoṃ pālana karo 53 pyārī koṃ
samajhāvata jo tūṃ tāne jo pratijñā karīhai tāhi sāṃcī kari bhīmasenakoṃ priyakari aura draupadī koṃ priyakari aura merohūpriyahai tāhi kari 54 sūta jī kahe haiṃ arjjunahai so harikoṃ jo abhiprāya
tāya jānike khaḍga karike aśvatthāmāke māthemeṃ bhaī jo maṇihai tāhi keśana sahita harileta bhayo 55 bālahatyā karike dūri bhaīhai kāṃti jākī tejakarike mana karike hīna ḍori karike baṁdhyo tāhi
choड़ike ḍerānameṃ teṃ nikāri detabhaye 56 mātho mūड़no dravya laileno sthāna teṃ nikāri deno yahī brāhmaṇanakoṃ vadha hai aura deha koṃ vadha nahīṃ hai 57 putra śoka karike ātura draupadī sahita sagare
pāṇḍava te apane mare bālakana kūṃ dāhādika jo kṛtya hai tāhi karata bhaye 58 || iti śrībhāgavatemahāpurāṇe prathamaskandhe drauṇinigrahonāmasaptamo 'dhyāyaḥ || 7 || ❋ ❋ ❋
nā || maṇiṃjahāramūrddhanyaṃ dvijasyasahamūrddhajam 55 vimucyaraśanābaddhaṃ bālahatyāhataprabham || tejasāmaṇināhīnaṃ śibirānnirayāpayat 56 vapanaṃdraviṇādā
naṃsthānānniryāpaṇaṃtathā || eṣahibrahmabandhūnāṃ vadhonā 'nyostidaihikaḥ 57 putraśokāturāḥsarvepāṇḍavāḥsahakṛṣṇayā||svānāṃmṛtānāṃyatkṛtyaṃcakrurnirharaṇādika
m 58 iti śrībhāgavatemahāpuroṇaprathamaskandhedrauṇinigrahonāmasaptamo 'dhyāyaḥ7 || ❋ || ❋ || ❋ || ❋ ||
sūtaüvāca || athatesaṃparetānāṃ svānāmudakamicchatām || dātuṃsakṛṣṇāgaṅgāyāṃ puraskṛtyayayuḥstriyaḥ 1 teninīyodakaṃsarve vilapyacabhṛśaṃpunaḥ || āplutāha
ripādābjarajaḥpūtasarijjale 2 tatrāsīnaṃkurupatiṃ dhṛtarāṣṭraṃsahānujam||gāndhārīṃputraśokārtāṃ pṛthāṃkṛṣṇāṃcamādhavaḥ 3 sāntvayāmāsamunibhirhatabandhūñcchucā
'rpitān || bhūteṣukālasyagatiṃdarśayannapratikriyām 4 sādhayitvājātaśatroḥsvaṃrājyaṃkitavairhṛtam || ghātayitvā 'satorājñaḥkacasparśakṣatāyuṣaḥ 5 yājayitvā
'śvamedhaistaṃtribhiruttamakalpakaiḥ || tadyaśaḥpāvanaṃdikṣu śatamanyorivātanot 6 āmantryapāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ||dvaipāyanādibhirvipraiḥ pūjitaiḥprati
(aṣṭamekupitadrauṇerastrādrakṣāparīkṣitaḥ || śrīkṛṣṇenastutiḥkuntyārājñaḥśokaścakīrtyate 1 āṭhayeṃadhyāyameṃ kupita bhayo jo aśvatthāmā tāke astra teṃ parīkṣita kī śrī kṛṣṇane rakṣākarī kuṃtīne stuti
kīnī rājāke śoka bhayo so varṇana kare haiṃ 1) sūtajī kahe haiṃ pāṇḍava yāke anantara apane marebālaka jalakī icchā kare haiṃ tinakūṃ jala debeke liye śrīkṛṣṇa sahita strīna kūṃ āge karike gaṃgāmeṃ
jāta bhaye 1 te pāṃḍava jala dai karike sagare bera bera vilāpa karike harike caraṇāravindakī rajakarike pavitra jo gaṃgājīkoṃ jala tāmeṃ snāna karata bhaye 2 tahāṃ baiṭhe yudhiṣṭhira bhaiyāna sahita aura
dhṛtarāṣṭra aura gāṃdhārī putra śoka karike duḥkhita aisī draupadī tāhi śrīkṛṣṇa muninakūṃ saṃga laikai samādhāna karata bhaye 3 kaise haiṃ mare haiṃ baṃdhu jinake śoka karike pīड़ita haiṃ bhūtanameṃ upāya jākoṃ nahīṃ
aisī kālakī gati tāhi dikhāve haiṃ 4 dhūrtta duryodhanādika tinane harilīnoṃ aiso jo apano rājya tāhirājā yudhiṣṭhira kūṃdekarike draupadī ke keśanakoṃ jo sparśa tā karike naṣṭa bhaīhai āyu jinakī

25
 
Annotationen