Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०प्र०
५३

हैं सहाय जिनके ऐसे जो आदिपुरुष श्रीकृष्ण सो यदुकुलरूपी जो समुद्र ताके बिषे रहे हैं ३५ जिन श्रीकृष्ण की भुजदण्ड करिके रक्षित द्वारका तामें सबन करिके पूजा किये ऐसे जे यादव ते
परमानन्द जैसे होइ तैसे क्रीड़ा करे हैं जैसे वैकुण्ठ में वैकुण्ठनाथ के अनुचर ते क्रीड़ाकरे हैं ३६ जिनके चरणारविन्द की जो टहल सोई मुख्य कर्म्म ता करिके सत्यभामा तें आदिलैके सोरह
हजार जे स्त्री ते युद्ध में श्रीकृष्ण के बल करिके देवतानकूं जीतिके देवतान के जे भोग कल्पवृक्षादिक तिनें भोगकरे हैं कैसे भोग हैं इन्द्राणी के उचित हैं ३७ जिन श्रीकृष्ण के भुजदण्डकों जो
प्रभाव सोई है जीवनजिनके ऐसे जे यादवन में उत्तम ते श्रीकृष्ण के बलतें हरी देवतानि के उचित ऐसी जो सुधर्म्मा सभा ताहि अकुतोभयहोके अपने चरणन करिके खूंदते डोलैहैं सो गोविन्द
सुखसूं रहैहैं ३८ हे भैया ! तोकूं आरोग्य है भ्रष्ट तेज जाकों ऐसो तू मोकूं दीखेहै नहीं पायो है बन्धुनसूं सन्मान जाने और हे तात ! ता द्वारकामें बहुत दिनरह्यो यातें बन्धुनने तेरो तिरस्कारकियो
यद् बाहुदण्डगुप्तायांस्वपुर्य्यांयदवोऽर्चिताः ॥ क्रीड़न्तिपरमानन्दंमहापौरुषिकाइव ३६ यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयोद्व्यष्टसहस्रयोषितः ॥ नि
र्जित्यसङ्ख्येत्रिदशांस्तदाशिषोहरन्तिवज्रायुधवल्लभोचिताः ३७ यद्बाहुदण्डाभ्युदयानुजीविनोयदुप्रवीराह्यकुतोभयामुहुः ।। अधिक्रमन्त्यड़िघ्रभिराहृतां
बलात्सभांसुधर्मांसुरसत्तमोचिताम् ३८ कच्चित्तेऽनामयंतात भ्रष्टतेजाविभासिमे ।। अलब्धमानोऽवज्ञातः किंवातातचिरोषितः ३९ कच्चिन्नाभिहतोभावैः
शब्दादिभिरमङ्गलैः ॥ नदत्तमुक्तमर्थिभ्यआशयायत्प्रतिश्रुतम् ४० कच्चित्त्वंब्राह्मणंबालंगांवृद्धंरोगिणंस्त्रियम् ।। शरणोपसृतंसत्त्वं नात्याक्षीःशरणप्रदः
४१ कच्चित्त्वंनागमोऽगम्यांगम्यांवासत्कृतांस्त्रियम् ।। पराजितोवाथभवान्नोत्तमैर्नासमैःपथि ४२ अपिस्वित्पर्यभुङ्थास्त्वं संभोज्यान्वृद्धबालकान् ।। जु
गुप्सितंकर्मकिञ्चित्कृतवान्नयदक्षमम् ४३ कच्चित्प्रेष्टतमेनाथहृदयेनात्मबन्धुना ।। शून्योऽस्मिरहितोनित्यं मन्यसेतेऽन्यथानरुक् ४४ ॥ इति श्रीभागव
तेमहापुराणेप्रथमस्कन्धेयुधिष्ठिरवितर्कोनामचतुर्दशोऽध्यायः १४ ॥
कहा ३९ प्रेम करिके शून्य अमङ्गल ऐसे जे लोक तिनने कुवचनादिक करिके ताड़ित कियो है कहा अथवा भिखारीनकूं कछुदेउँगो ऐसे तौ नहीं कह्यो है अथवा जैसी इनकी आशा है तैसो देउँगो
यह प्रतिज्ञा करिके तैंने न दियो कहा ४० ब्राह्मण बालक गाइ वृद्ध रोगी और शरण आयो प्राणीमात्र ताहि शरणकों देनवारो कहा शरण न देत भयो ४१ निन्दित जो स्त्रीहैं ताहि तू कहा
गमन करतभयो अथवा मैले वस्त्र पहिरे हैं उत्तम ऐसी स्त्री ताके पास तू न गयो कहा अथवा उत्तम नहीं अपने बरोबरि के नहीं ऐसे जे लोक तिनने मार्ग में जीति लियो कहा ४२ भोजन कराइबे
कूं योग्य ऐसे जे वृद्ध बालक तिन्हें विना भोजन कराये तू भोजन करतभयो कहा अपने करिबेकूंयोग्य नहीं ऐसो जो कोई एक निन्द्यकर्म्म ताहि करतभयो कहा ४३ प्यारेन तें प्यारे हृदयरूप
अपने बन्धु ऐसे जे श्रीकृष्ण ताकरिके रहित आपकूं शून्य माने हैं और प्रकार तेरे मनकूं पीड़ा न होती ४४ ॥ इति श्रीभागवते प्रथमस्कन्धेटीकायां चतुर्दशोऽध्यायः १४ ॥

अ०
१४

५३

bhā0pra0
53

haiṃ sahāya jinake aise jo ādipuruṣa śrīkṛṣṇa so yadukularūpī jo samudra tāke biṣe rahe haiṃ 35 jina śrīkṛṣṇa kī bhujadaṇḍa karike rakṣita dvārakā tāmeṃ sabana karike pūjā kiye aise je yādava te
paramānanda jaise hoi taise krīड़ā kare haiṃ jaise vaikuṇṭha meṃ vaikuṇṭhanātha ke anucara te krīड़ākare haiṃ 36 jinake caraṇāravinda kī jo ṭahala soī mukhya karmma tā karike satyabhāmā teṃ ādilaike soraha
hajāra je strī te yuddha meṃ śrīkṛṣṇa ke bala karike devatānakūṃ jītike devatāna ke je bhoga kalpavṛkṣādika tineṃ bhogakare haiṃ kaise bhoga haiṃ indrāṇī ke ucita haiṃ 37 jina śrīkṛṣṇa ke bhujadaṇḍakoṃ jo
prabhāva soī hai jīvanajinake aise je yādavana meṃ uttama te śrīkṛṣṇa ke balateṃ harī devatāni ke ucita aisī jo sudharmmā sabhā tāhi akutobhayahoke apane caraṇana karike khūṃdate ḍolaihaiṃ so govinda
sukhasūṃ rahaihaiṃ 38 he bhaiyā ! tokūṃ ārogya hai bhraṣṭa teja jākoṃ aiso tū mokūṃ dīkhehai nahīṃ pāyo hai bandhunasūṃ sanmāna jāne aura he tāta ! tā dvārakāmeṃ bahuta dinarahyo yāteṃ bandhunane tero tiraskārakiyo
yad bāhudaṇḍaguptāyāṃsvapuryyāṃyadavo 'rcitāḥ || krīड़ntiparamānandaṃmahāpauruṣikāiva 36 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayodvyaṣṭasahasrayoṣitaḥ || ni
rjityasaṅkhyetridaśāṃstadāśiṣoharantivajrāyudhavallabhocitāḥ 37 yadbāhudaṇḍābhyudayānujīvinoyadupravīrāhyakutobhayāmuhuḥ || adhikramantyaड़ighrabhirāhṛtāṃ
balātsabhāṃsudharmāṃsurasattamocitām 38 kaccitte 'nāmayaṃtāta bhraṣṭatejāvibhāsime || alabdhamāno 'vajñātaḥ kiṃvātātaciroṣitaḥ 39 kaccinnābhihatobhāvaiḥ
śabdādibhiramaṅgalaiḥ || nadattamuktamarthibhyaāśayāyatpratiśrutam 40 kaccittvaṃbrāhmaṇaṃbālaṃgāṃvṛddhaṃrogiṇaṃstriyam || śaraṇopasṛtaṃsattvaṃ nātyākṣīḥśaraṇapradaḥ
41 kaccittvaṃnāgamo 'gamyāṃgamyāṃvāsatkṛtāṃstriyam || parājitovāthabhavānnottamairnāsamaiḥpathi 42 apisvitparyabhuṅthāstvaṃ saṃbhojyānvṛddhabālakān || ju
gupsitaṃkarmakiñcitkṛtavānnayadakṣamam 43 kaccitpreṣṭatamenāthahṛdayenātmabandhunā || śūnyo 'smirahitonityaṃ manyasete 'nyathānaruk 44 || iti śrībhāgava
temahāpurāṇeprathamaskandheyudhiṣṭhiravitarkonāmacaturdaśo 'dhyāyaḥ 14 ||
kahā 39 prema karike śūnya amaṅgala aise je loka tinane kuvacanādika karike tāड़ita kiyo hai kahā athavā bhikhārīnakūṃ kachudeuṁgo aise tau nahīṃ kahyo hai athavā jaisī inakī āśā hai taiso deuṁgo
yaha pratijñā karike taiṃne na diyo kahā 40 brāhmaṇa bālaka gāi vṛddha rogī aura śaraṇa āyo prāṇīmātra tāhi śaraṇakoṃ denavāro kahā śaraṇa na deta bhayo 41 nindita jo strīhaiṃ tāhi tū kahā
gamana karatabhayo athavā maile vastra pahire haiṃ uttama aisī strī tāke pāsa tū na gayo kahā athavā uttama nahīṃ apane barobari ke nahīṃ aise je loka tinane mārga meṃ jīti liyo kahā 42 bhojana karāibe
kūṃ yogya aise je vṛddha bālaka tinheṃ vinā bhojana karāye tū bhojana karatabhayo kahā apane karibekūṃyogya nahīṃ aiso jo koī eka nindyakarmma tāhi karatabhayo kahā 43 pyārena teṃ pyāre hṛdayarūpa
apane bandhu aise je śrīkṛṣṇa tākarike rahita āpakūṃ śūnya māne haiṃ aura prakāra tere manakūṃ pīड़ā na hotī 44 || iti śrībhāgavate prathamaskandheṭīkāyāṃ caturdaśo 'dhyāyaḥ 14 ||

a0
14

53
 
Annotationen