Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0018
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
१०

अ०


व्याप्त ऐसो जो महाराज परीक्षित ताहि सुनावतभये ४२ धर्म्म ज्ञानादिकरिके सहित श्रीकृष्ण स्वधामकूं गये तब कलियुगमें नष्टहै दृष्टि जिनकी तिनके लिये पुराणही जो सूर्य्य सो उदयभयो है
४३ हे ब्राह्मणो ! बड़ो है तेज जिनको तहां श्रीभागवतकूं कहे हैं ऐसे जे व्यासदेव तिनतें तहीं बैठ्यो ऐसो जो सूक्ष्म सो तिनके अनुग्रहतें जानतभयो सो मैं जैसो पढ़्यो है जैसी मेरी मतिहै
तैसो तुमकूं सुनाऊँगो ४४ इति श्रीमद्भागवते महापुराणेप्रथमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
( तुर्य्येभागवतारम्भकारणत्वेनवर्ण्यते ।। व्यासस्यापरितोषस्तु तपःप्रवचनादिभिः १ चौथे अध्यायके बिषे भागवतके आरम्भ कों जो कारण ता करिके तप प्रवचनादिक इनकरिके व्यासदेव कों जो
असंतोष सो वर्णनकरियेहै १ ) ऐसे कहे जे सूत तिनसूं बड़ोहै यज्ञ जिनकों ऐसे जे मुनि तिनमें वृद्ध ऋग्वेदी गणनमें मुख्य ऐसे शौनक पूंछतभये १ हे सूत ! हे सूत ! हे महाभाग ! हे वक्तानमें श्रेष्ठ ! भाग-
मोपगतेधर्मज्ञानादिभिःसह ।। कलौनष्टदृशामेषपुराणार्कोऽधुनोदितः ४३ तत्रकीर्त्तयतोविप्राविप्रर्षेर्भूरितेजसः ॥ अहंचाध्यगमंतत्रनिविष्ठस्तदनुग्रहात् ।।
सोऽहंवःश्रावयिष्यामियथाऽधीतंयथामति ४४ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेतृतीयोऽध्यायः ३ ॥
व्यासउवाच ॥ इतिब्रुवाणंसंस्तूय मुनीनांदीर्घत्रिणाम् ।। वृद्धः कुलपतिःसूतं बह्वृचःशौनकोऽब्रवीत् १ ॥ शौनकउवाच ॥ सूतसूतमहा
भाग वदनोवदतांवर ।। कथांभागवतींपुण्यां यदाहभगवाञ्च्छुकः २ कस्मिन्युगेप्रवृत्तेयंस्थानवाकेनहेतुना ।। कुतःसंचोदित कृष्ण कृतवान् सं
हितांमुनिः ३ तस्यपुत्रोमहायोगी समदृङ्निर्विकल्पकः ।। एकान्तमतिरुन्निद्रो गूढोमूढइवेक्ष्यते ४ दृष्ट्वाऽनुयान्तमृषिमात्मजमप्यनग्नं देव्योह्रि
यापरिदधुर्नसुतस्यचित्रम् ।। तद्वीक्ष्यपृच्छतिमुनौजगदुस्तवास्ति स्त्रीपुम्भिदानतुसुतस्यविविक्तदृष्टेः ५ कथमालक्षित पौरैः सम्प्राप्त कुरुजाङ्गलान् ॥
उन्मत्तमूकजडवद्विचरन्गजसाह्वये ६ कथंवापाण्डवेयस्य राजर्षेर्मुनिनासह ।। संवादःसमभूत्तात यत्रैषासात्वतीश्रुतिः ७ सगोदोहनमात्रंहि गृहेषुगृ
वती पुण्यकथा ताहि हमसूं कहो जा कथाकूं भगवान् शुकदेवजी कहतभये २ यह कथा कौनसे युगमें कौनसे स्थान में कौन कारण करिके प्रवर्त्त होतभई कौन करिके प्रेरे मुनि जे व्यासदेव सो या
संहिताकूं करतभये ३ बड़े योगी ब्रह्मके देखनवारे नहींहै भेद जाके एकही है समाप्ति जाकी ऐसी ये मृत्यु जिनकी मायानिद्रातें जागे और गूढ़ ऐसे जो व्यासपुत्र शुकदेव सो मूढ़ प्रतीतहोय हैं ४
संन्यास लैकरिके जायँ हैं ऐसे जो अपने पुत्र ताहि बुलाइबेकूं पीछे पीछे जाइ हैं वस्त्र पहिरे ऐसे व्यास ताहि देखिके जलमें क्रीड़ा करैहैं ऐसी जे अप्सरा ते लज्जाकरिके अपने अपने वस्त्र पहिरत
भंई अपनो जो पुत्र है ताहि देखिके वस्त्र न पहिरतभंई यह आश्चर्य्य देखिके मुनि व्यास पूंछतभये तब वे अप्सरा कहतभंई उघारे स्त्री पुरुष इनको भेदहै तुम्हारे पुत्रके भेद नहींहै पवित्र दृष्टिहै ५ सो
शुकदेव पुरके लोगनकरिके कैसे जानिये जो शुकदेव कुरुजांगल देश तिनें प्राप्तहैं उन्मत्त मूक जड़ इनकेसी नांई हस्तिनापुरमें विचरेहैं ६ पाण्डुवंश में भयो राजानमें ऋषि ऐसो जो परीक्षित ताकों

१०

bhā0pra0
10

a0
3

vyāpta aiso jo mahārāja parīkṣita tāhi sunāvatabhaye 42 dharmma jñānādikarike sahita śrīkṛṣṇa svadhāmakūṃ gaye taba kaliyugameṃ naṣṭahai dṛṣṭi jinakī tinake liye purāṇahī jo sūryya so udayabhayo hai
43 he brāhmaṇo ! baड़o hai teja jinako tahāṃ śrībhāgavatakūṃ kahe haiṃ aise je vyāsadeva tinateṃ tahīṃ baiṭhyo aiso jo sūkṣma so tinake anugrahateṃ jānatabhayo so maiṃ jaiso paढ़yo hai jaisī merī matihai
taiso tumakūṃ sunāūṁgo 44 iti śrīmadbhāgavate mahāpurāṇeprathamaskandhe tṛtīyo 'dhyāyaḥ || 3 ||
( turyyebhāgavatārambhakāraṇatvenavarṇyate || vyāsasyāparitoṣastu tapaḥpravacanādibhiḥ 1 cauthe adhyāyake biṣe bhāgavatake ārambha koṃ jo kāraṇa tā karike tapa pravacanādika inakarike vyāsadeva koṃ jo
asaṃtoṣa so varṇanakariyehai 1 ) aise kahe je sūta tinasūṃ baड़ohai yajña jinakoṃ aise je muni tinameṃ vṛddha ṛgvedī gaṇanameṃ mukhya aise śaunaka pūṃchatabhaye 1 he sūta ! he sūta ! he mahābhāga ! he vaktānameṃ śreṣṭha ! bhāga-
mopagatedharmajñānādibhiḥsaha || kalaunaṣṭadṛśāmeṣapurāṇārko 'dhunoditaḥ 43 tatrakīrttayatoviprāviprarṣerbhūritejasaḥ || ahaṃcādhyagamaṃtatraniviṣṭhastadanugrahāt ||
so 'haṃvaḥśrāvayiṣyāmiyathā 'dhītaṃyathāmati 44 iti śrībhāgavatemahāpurāṇeprathamaskandhetṛtīyo 'dhyāyaḥ 3 ||
vyāsaüvāca || itibruvāṇaṃsaṃstūya munīnāṃdīrghatriṇām || vṛddhaḥ kulapatiḥsūtaṃ bahvṛcaḥśaunako 'bravīt 1 || śaunakaüvāca || sūtasūtamahā
bhāga vadanovadatāṃvara || kathāṃbhāgavatīṃpuṇyāṃ yadāhabhagavāñcchukaḥ 2 kasminyugepravṛtteyaṃsthānavākenahetunā || kutaḥsaṃcodita kṛṣṇa kṛtavān saṃ
hitāṃmuniḥ 3 tasyaputromahāyogī samadṛṅnirvikalpakaḥ || ekāntamatirunnidro gụ̄dhomūḍhaïvekṣyate 4 dṛṣṭvā 'nuyāntamṛṣimātmajamapyanagnaṃ devyohri
yāparidadhurnasutasyacitram || tadvīkṣyapṛcchatimunaujagadustavāsti strīpumbhidānatusutasyaviviktadṛṣṭeḥ 5 kathamālakṣita pauraiḥ samprāpta kurujāṅgalān ||
unmattamūkajaḍavadvicarangajasāhvaye 6 kathaṃvāpāṇḍaveyasya rājarṣermunināsaha || saṃvādaḥsamabhūttāta yatraiṣāsātvatīśrutiḥ 7 sagodohanamātraṃhi gṛheṣugṛ
vatī puṇyakathā tāhi hamasūṃ kaho jā kathākūṃ bhagavān śukadevajī kahatabhaye 2 yaha kathā kaunase yugameṃ kaunase sthāna meṃ kauna kāraṇa karike pravartta hotabhaī kauna karike prere muni je vyāsadeva so yā
saṃhitākūṃ karatabhaye 3 baड़e yogī brahmake dekhanavāre nahīṃhai bheda jāke ekahī hai samāpti jākī aisī ye mṛtyu jinakī māyānidrāteṃ jāge aura gūढ़ aise jo vyāsaputra śukadeva so mūढ़ pratītahoya haiṃ 4
saṃnyāsa laikarike jāyaṁ haiṃ aise jo apane putra tāhi bulāibekūṃ pīche pīche jāi haiṃ vastra pahire aise vyāsa tāhi dekhike jalameṃ krīड़ā karaihaiṃ aisī je apsarā te lajjākarike apane apane vastra pahirata
bhaṃī apano jo putra hai tāhi dekhike vastra na pahiratabhaṃī yaha āścaryya dekhike muni vyāsa pūṃchatabhaye taba ve apsarā kahatabhaṃī ughāre strī puruṣa inako bhedahai tumhāre putrake bheda nahīṃhai pavitra dṛṣṭihai 5 so
śukadeva purake loganakarike kaise jāniye jo śukadeva kurujāṃgala deśa tineṃ prāptahaiṃ unmatta mūka jaड़ inakesī nāṃī hastināpurameṃ vicarehaiṃ 6 pāṇḍuvaṃśa meṃ bhayo rājānameṃ ṛṣi aiso jo parīkṣita tākoṃ

10
 
Annotationen