Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भी०प्र०
३८

अ०
११

(आनर्तैःस्तूयमानस्य पुरींनिर्विश्यबन्धुभिः ।। एकादशेरतिःसम्यग् यादवेन्द्रस्यवर्ण्यते १ ग्यारहैंअध्यायमें श्रीकृष्ण द्वारका में प्रवेशकरिके बन्धुनने स्तुति किये और आनर्त्तवासीन ने स्तुतिकिये
ऐसे जो श्रीकृष्ण तिनकी जो रति सो वर्णन करिये है १) सूतजी कहे हैं समृद्धियुक्त ऐसे जे अपनेआनर्त्तदेश तिनें आइकरिके प्रजान कों जो दुःख ताहि दूरिकरत श्रीकृष्णचन्द्र पाञ्चजन्य जो शङ्ख
ताहि बजावतभये १ श्रीकृष्ण के अधरनि की ललौहीं ता करिके लाल श्वेत है उदर जाकों और श्रीकृष्णके हस्तकमल तिनके मध्य में वर्त्तमान ऐसो जो बजत शङ्ख सो शोभा कूं प्राप्तहोत भयो
कैसे लाल कमलनके समूह में बैठा बोलतो राजहंस सो जैसे २ जगत् के भयकूं नाशकरै ऐसो जो शङ्ख कों नाद ताहि सुनि करिके श्रीकृष्णके देखिबेकी है लालसा जिनकी ऐसी जे सगरी प्र-
जा ते आवतभईं ३ श्रीकृष्णकों अर्प्पणकरी है भेटजिनने आदर करिके युक्त प्रीतिकरिके फूलेहैंमुख जिनके ऐसी जे प्रजा ते निजलाभ करिके पूर्णकाम आत्माराम ४ सबके सुहृद् अपने रक्षा
श्रीसूतउवाच ॥ आनर्त्तान्सउपव्रज्यस्वृद्धान्जनपदान्स्वकान् ।। दध्मौदरवरंतेषां विषादंशमयन्निव १ सउच्चकाशेधवलोदरोदरोऽप्युरुक्रमस्याऽधरशोण
शोणिमा ॥ दाध्मायमानःकरकञ्जसम्पुटेयथाऽब्जखण्डेकलहंसउत्स्वनःश्तमुपश्रुत्यनिनदं जगद्भयभयावहम् ।। प्रत्युद्ययुःप्रजाःसर्वाःभर्तृदर्शनलालसाः ३
तत्रोपनीतबलयो रवेर्द्दीपमिवादृताः ॥ आत्मारामंपूर्णकामं निजलाभेननित्यदा४प्रीत्युत्फुल्लमुखाःप्रोचुर्हर्षगद्गदयागिरा ।। पितरंसर्वसुहृदमवितारमिवाऽर्भ
काः५नताःस्मतेनाथसदाङ्घ्रिपङ्कजंविरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम्॥परायणंक्षेममिहेच्छतांपरंनयत्रकालःप्रभवेत्परःप्रभुः६ भवायनस्त्वंभवविश्वभावनत्वमेवमा
ताथसुहृत्पतिःपिता।।त्वंसद्गुरुर्न्नःपरमञ्चदैवतंयस्यानुवृत्त्याकृतिनोबभूविम ७ अहोसनाथाभवतास्मयद्वयंत्रैविष्टपानामपिदूरदर्शनम् ।। प्रेमस्मितस्निग्धनि
रीक्षणाऽननंपश्येमरूपंतवसर्वसौभगम् ८ यर्ह्यऽम्बुजाक्षाऽपससारभोभवान्कुरून्मधून्वाऽथसुहृद्दिदृक्षया ।। तत्राब्दकोटिप्रतिमःक्षणोभवेद्रविंविनाक्ष्णोरि
वनस्तवाऽच्युत ९ इतिचोदीरितावाचः प्रजानांभक्तवत्सलः ॥ शृण्वानोऽनुग्रहंदृष्ट्यावितन्वन्प्राविशत्पुरीम् १० मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः ।।
करनवारे ऐसे जो श्रीकृष्ण तिनसूं हर्षकरिके गद्गद ऐसी जो वाणी ताकरिके बोलत भईं कैसे जैसे बालक अपने पिता सूं बोले हैं ५ हे नाथ ! ब्रह्मा, ब्रह्माके बेटा देवतानिके इन्द्र तिन करिकै वन्दित
जे ह्यां क्षेमकी इच्छाकरैं तिनकूं परमआश्रय ऐसो जो तुम्हारो चरणारविन्द ताहि हम नमस्कार करैहैं जा चरणके बिषे ब्रह्मादिकनकों प्रभु जो काल सोऊ नहीं प्रभाव करै है ६ हे विश्वके पालक !
तुम हमारे कल्याणके लिये होहु तुमहीं हमारे माताहौ पिताहौ सुहृद्हौ पति हौ हमारे गुरुहौ हमारेदेवताहौ जा तुम्हारी टहलकरिके हम कृतार्थ होयहैं ७ तुमने हम सनाथकिये जाते देवतानिकूं दूरि
है दर्शन जाकों प्रेमकरिके जो स्मित ता करिके युक्त स्निग्ध ऐसी है चितवनि जाके बिषे ऐसो है मुख जामें और सब अङ्गन में सुन्दर ऐसो तुम्हारोरूप ताहि देखे हैं ८ हे कमलदललोचन ! तुम
कुरुदेश मधुदेश तिन्हें सुहृदनके देखिबेकी इच्छाकरिके गये ता समय एक एक क्षण किरोर किरोरवर्षकी बरोबरि तुम्हारे जे हम तिनकूं होतभयो कैसे जैसे सूर्य्य विना नेत्रनकूं होयहै हे नाथ ! तुमकूं

३८

bhī0pra0
38

a0
11

(ānartaiḥstūyamānasya purīṃnirviśyabandhubhiḥ || ekādaśeratiḥsamyag yādavendrasyavarṇyate 1 gyārahaiṃadhyāyameṃ śrīkṛṣṇa dvārakā meṃ praveśakarike bandhunane stuti kiye aura ānarttavāsīna ne stutikiye
aise jo śrīkṛṣṇa tinakī jo rati so varṇana kariye hai 1) sūtajī kahe haiṃ samṛddhiyukta aise je apaneānarttadeśa tineṃ āikarike prajāna koṃ jo duḥkha tāhi dūrikarata śrīkṛṣṇacandra pāñcajanya jo śaṅkha
tāhi bajāvatabhaye 1 śrīkṛṣṇa ke adharani kī lalauhīṃ tā karike lāla śveta hai udara jākoṃ aura śrīkṛṣṇake hastakamala tinake madhya meṃ varttamāna aiso jo bajata śaṅkha so śobhā kūṃ prāptahota bhayo
kaise lāla kamalanake samūha meṃ baiṭhā bolato rājahaṃsa so jaise 2 jagat ke bhayakūṃ nāśakarai aiso jo śaṅkha koṃ nāda tāhi suni karike śrīkṛṣṇake dekhibekī hai lālasā jinakī aisī je sagarī pra-
jā te āvatabhaīṃ 3 śrīkṛṣṇakoṃ arppaṇakarī hai bheṭajinane ādara karike yukta prītikarike phūlehaiṃmukha jinake aisī je prajā te nijalābha karike pūrṇakāma ātmārāma 4 sabake suhṛd apane rakṣā
śrīsūtaüvāca || ānarttānsaüpavrajyasvṛddhānjanapadānsvakān || dadhmaudaravaraṃteṣāṃ viṣādaṃśamayanniva 1 saüccakāśedhavalodarodaro 'pyurukramasyā 'dharaśoṇa
śoṇimā || dādhmāyamānaḥkarakañjasampuṭeyathā 'bjakhaṇḍekalahaṃsaütsvanaḥśtamupaśrutyaninadaṃ jagadbhayabhayāvaham || pratyudyayuḥprajāḥsarvāḥbhartṛdarśanalālasāḥ 3
tatropanītabalayo raverddīpamivādṛtāḥ || ātmārāmaṃpūrṇakāmaṃ nijalābhenanityadā4prītyutphullamukhāḥprocurharṣagadgadayāgirā || pitaraṃsarvasuhṛdamavitāramivā 'rbha
kāḥ5natāḥsmatenāthasadāṅghripaṅkajaṃviriñcavairiñcyasurendravanditam||parāyaṇaṃkṣemamihecchatāṃparaṃnayatrakālaḥprabhavetparaḥprabhuḥ6 bhavāyanastvaṃbhavaviśvabhāvanatvamevamā
tāthasuhṛtpatiḥpitā||tvaṃsadgururnnaḥparamañcadaivataṃyasyānuvṛttyākṛtinobabhūvima 7 ahosanāthābhavatāsmayadvayaṃtraiviṣṭapānāmapidūradarśanam || premasmitasnigdhani
rīkṣaṇā 'nanaṃpaśyemarūpaṃtavasarvasaubhagam 8 yarhya 'mbujākṣā 'pasasārabhobhavānkurūnmadhūnvā 'thasuhṛddidṛkṣayā || tatrābdakoṭipratimaḥkṣaṇobhavedraviṃvinākṣṇori
vanastavā 'cyuta 9 iticodīritāvācaḥ prajānāṃbhaktavatsalaḥ || śṛṇvāno 'nugrahaṃdṛṣṭyāvitanvanprāviśatpurīm 10 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ ||
karanavāre aise jo śrīkṛṣṇa tinasūṃ harṣakarike gadgada aisī jo vāṇī tākarike bolata bhaīṃ kaise jaise bālaka apane pitā sūṃ bole haiṃ 5 he nātha ! brahmā, brahmāke beṭā devatānike indra tina karikai vandita
je hyāṃ kṣemakī icchākaraiṃ tinakūṃ paramaāśraya aiso jo tumhāro caraṇāravinda tāhi hama namaskāra karaihaiṃ jā caraṇake biṣe brahmādikanakoṃ prabhu jo kāla soū nahīṃ prabhāva karai hai 6 he viśvake pālaka !
tuma hamāre kalyāṇake liye hohu tumahīṃ hamāre mātāhau pitāhau suhṛdhau pati hau hamāre guruhau hamāredevatāhau jā tumhārī ṭahalakarike hama kṛtārtha hoyahaiṃ 7 tumane hama sanāthakiye jāte devatānikūṃ dūri
hai darśana jākoṃ premakarike jo smita tā karike yukta snigdha aisī hai citavani jāke biṣe aiso hai mukha jāmeṃ aura saba aṅgana meṃ sundara aiso tumhārorūpa tāhi dekhe haiṃ 8 he kamaladalalocana ! tuma
kurudeśa madhudeśa tinheṃ suhṛdanake dekhibekī icchākarike gaye tā samaya eka eka kṣaṇa kirora kiroravarṣakī barobari tumhāre je hama tinakūṃ hotabhayo kaise jaise sūryya vinā netranakūṃ hoyahai he nātha ! tumakūṃ

38
 
Annotationen