Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0037
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
२९

अ०


मति सो निरंतर तुम्हैं प्रीति है ताहिकरो जैसे गंगाकों प्रवाह समुद्रमें प्रतिबंधकूं नहीं गिने हैं तैसे मेरी मति विघ्नहै तिनें मति गिनो ४२ हे श्रीकृष्ण ! हे अर्जुनके मित्र! हे यादवनमें श्रेष्ठ! पृथ्वीसूं द्रोहकरे
हैं ऐसे क्षत्री तिनके वंशके जरावनवारे नहीं क्षीणहैं प्रभाव जिनके हे गोविंद ! गाय ब्राह्मण देवता इनके दुःख दूरि करनवारो है अवतार जिनकों हे योगेश्वर ! हे सबनके गुरु ! हे भगवन् ! तुमकूं नमस्कार
है ४३ याप्रकार सुन्दरहैं पद जिनमें ऐसे वचनन करिके स्तुतिकरेहै सब महिमा जाकी ऐसे जो श्रीकृष्ण सो अपनी मायाकरिके मोहितसे करततनक हँसत भये ४४ सो श्रीकृष्ण कुन्तीकी जो प्रार्थना
है ताहि अंगीकार करिके रथके स्थानतें हस्तिनापुरमें आइ करिके पीछे कुन्ती और सुभद्रादिकस्त्री तिनें पूछि करिके द्वारका जाइबेकी इच्छा करतभये तब राजा युधिष्ठिर ने प्रेम करिके निवा-
रण किये ४५ ईश्वर की चेष्टाकूं नहीं जाने हैं ऐसे जे व्यासादिक तिनने अद्भुतकर्म्म श्रीकृष्ण तिनें इतिहासन करिके समझाये तोऊ राजा युधिष्ठिर शोक करिके पीड़ित नहीं समझत भये ४६
घमुदन्वति ४२ श्रीकृष्णकृष्णसखवृष्ण्यृषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य ।। गोविन्दगोद्विजसुरार्त्तिहरावतार योगेश्वराखिलगुरोभगवन्नमस्ते ४३
सूतउवाच ॥ पृथयेत्थंकलपदैःपरिणूताखिलोदयः ॥ मन्दञ्जहासवैकुण्ठोमोहयन्निवमायया ४४ तांवाढमित्युपामन्त्र्यप्रविश्यगजसाह्वयम् ।। स्त्रियश्चस्व
पुरंयास्यन्प्रेम्णाराज्ञानिवारितः ४५ व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा ॥ प्रबोधितोऽपीतिहासैर्नाबुद्ध्यतशुचाऽर्पिताः ४६ आहराजाधर्मसुतश्चि
न्तयन्सुहृदांवधम्।।प्राकृतेनात्मनाविप्राःस्नेहमोहवशंगतः ४७ अहोमेपश्यताज्ञानंहृदिरूढंदुरात्मनः ।। पारक्यस्यैवदेहस्यबह्व्योमेऽक्षौहिणीर्हताः४८
बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः ।। नमेस्यान्निरयान्मोक्षोह्यपिवर्षायुतायुतैः ४९ नैनोराज्ञः प्रजाभर्तुर्धर्मयुद्धेवधोद्विषाम् ।। इतिमेनतुबोधायकल्पते
शासनंवचः५०स्त्रीणांमद्धतबन्धूनांद्रोहोयोऽसाविहोत्थितः ।। कर्मभिर्गृहमेधीयैर्नाहंकल्पोव्यपोहितुम् ५१ यथापङ्केनपङ्काम्मः सुरयावासुराकृतम् ।।
भूतहत्यांतथैवैकांनयज्ञैर्मार्ष्टुमर्हति ५२ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेकुन्तीस्तुतियुधिष्ठिरानुतापोनामाष्टमोऽध्यायः ८ ॥ ❋ ॥
धर्म्मपुत्र जो राजा युधिष्ठिर सो है ब्राह्मणो ! सुहृदनकों वधहै ताहि चिन्ता करत स्नेह मोहके वशहोके अज्ञान करिके व्याप्त ऐसो जो चित्त ता करिके बोलत भये ४७ दुष्टहै आत्मा जाकों ऐसो
जो मैं ताकों हृदयमें बढ़्यो ऐसो जो अज्ञान ताहि देखौ कुत्ता स्यार कों आहार ऐसो जो देह ताके अर्थ मैंने बहुत सी अक्षौहिणी सेना मारीं ४८ बालक ब्राह्मण सुहृद् मित्र पिता भैया गुरु
इनकों द्रोही ऐसो मैं ताकों नरकतें लाखन वर्षन करिके हूं मोक्ष सो न होइगो ४९ प्रजानकों भर्त्ता जो राजा ताकूं युद्धमें वैरीन कों वध धर्म्म है यह जो शिक्षा वचन है सो मोकूं बोधके लिये
नहीं होइहै ५० मैंने मारे हैं बन्धु जिनके ऐसी जे स्त्री तिनकों इहां उठ्यो जो द्रोह ताहि गृहस्थनके जे धर्म्म यज्ञादिक तिनकरिके दूरि करिबेकूं मैं नहीं समर्त्थहूं ५१ जैसे कीचकरिके कीचकों जलसों
नहीं धुवैहै मदिराकरिके मदिराकों कियो जो अपवित्रबा सो नहीं धुवै है तैसे भई जो प्राणीनकी हत्या ताहि यज्ञनकरिके शोधिबेकूं नहींयोग्य है ५२ इतिश्रीभागवतेप्रथमस्कन्धे टीकायामष्टमोऽध्यायः८॥

२९

bhā0pra0
29

a0
8

mati so niraṃtara tumhaiṃ prīti hai tāhikaro jaise gaṃgākoṃ pravāha samudrameṃ pratibaṃdhakūṃ nahīṃ gine haiṃ taise merī mati vighnahai tineṃ mati gino 42 he śrīkṛṣṇa ! he arjunake mitra! he yādavanameṃ śreṣṭha! pṛthvīsūṃ drohakare
haiṃ aise kṣatrī tinake vaṃśake jarāvanavāre nahīṃ kṣīṇahaiṃ prabhāva jinake he goviṃda ! gāya brāhmaṇa devatā inake duḥkha dūri karanavāro hai avatāra jinakoṃ he yogeśvara ! he sabanake guru ! he bhagavan ! tumakūṃ namaskāra
hai 43 yāprakāra sundarahaiṃ pada jinameṃ aise vacanana karike stutikarehai saba mahimā jākī aise jo śrīkṛṣṇa so apanī māyākarike mohitase karatatanaka haṁsata bhaye 44 so śrīkṛṣṇa kuntīkī jo prārthanā
hai tāhi aṃgīkāra karike rathake sthānateṃ hastināpurameṃ āi karike pīche kuntī aura subhadrādikastrī tineṃ pūchi karike dvārakā jāibekī icchā karatabhaye taba rājā yudhiṣṭhira ne prema karike nivā-
raṇa kiye 45 īśvara kī ceṣṭākūṃ nahīṃ jāne haiṃ aise je vyāsādika tinane adbhutakarmma śrīkṛṣṇa tineṃ itihāsana karike samajhāye toū rājā yudhiṣṭhira śoka karike pīड़ita nahīṃ samajhata bhaye 46
ghamudanvati 42 śrīkṛṣṇakṛṣṇasakhavṛṣṇyṛṣabhāvanidhrugrājanyavaṃśadahanānapavargavīrya || govindagodvijasurārttiharāvatāra yogeśvarākhilagurobhagavannamaste 43
sūtaüvāca || pṛthayetthaṃkalapadaiḥpariṇūtākhilodayaḥ || mandañjahāsavaikuṇṭhomohayannivamāyayā 44 tāṃvāḍhamityupāmantryapraviśyagajasāhvayam || striyaścasva
puraṃyāsyanpremṇārājñānivāritaḥ 45 vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā || prabodhito 'pītihāsairnābuddhyataśucā 'rpitāḥ 46 āharājādharmasutaści
ntayansuhṛdāṃvadham||prākṛtenātmanāviprāḥsnehamohavaśaṃgataḥ 47 ahomepaśyatājñānaṃhṛdirūḍhaṃdurātmanaḥ || pārakyasyaivadehasyabahvyome 'kṣauhiṇīrhatāḥ48
bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ || namesyānnirayānmokṣohyapivarṣāyutāyutaiḥ 49 nainorājñaḥ prajābharturdharmayuddhevadhodviṣām || itimenatubodhāyakalpate
śāsanaṃvacaḥ50strīṇāṃmaddhatabandhūnāṃdrohoyo 'sāvihotthitaḥ || karmabhirgṛhamedhīyairnāhaṃkalpovyapohitum 51 yathāpaṅkenapaṅkāmmaḥ surayāvāsurākṛtam ||
bhūtahatyāṃtathaivaikāṃnayajñairmārṣṭumarhati 52 iti śrībhāgavatemahāpurāṇeprathamaskandhekuntīstutiyudhiṣṭhirānutāponāmāṣṭamo 'dhyāyaḥ 8 || ❋ ||
dharmmaputra jo rājā yudhiṣṭhira so hai brāhmaṇo ! suhṛdanakoṃ vadhahai tāhi cintā karata sneha mohake vaśahoke ajñāna karike vyāpta aiso jo citta tā karike bolata bhaye 47 duṣṭahai ātmā jākoṃ aiso
jo maiṃ tākoṃ hṛdayameṃ baढ़yo aiso jo ajñāna tāhi dekhau kuttā syāra koṃ āhāra aiso jo deha tāke artha maiṃne bahuta sī akṣauhiṇī senā mārīṃ 48 bālaka brāhmaṇa suhṛd mitra pitā bhaiyā guru
inakoṃ drohī aiso maiṃ tākoṃ narakateṃ lākhana varṣana karike hūṃ mokṣa so na hoigo 49 prajānakoṃ bharttā jo rājā tākūṃ yuddhameṃ vairīna koṃ vadha dharmma hai yaha jo śikṣā vacana hai so mokūṃ bodhake liye
nahīṃ hoihai 50 maiṃne māre haiṃ bandhu jinake aisī je strī tinakoṃ ihāṃ uṭhyo jo droha tāhi gṛhasthanake je dharmma yajñādika tinakarike dūri karibekūṃ maiṃ nahīṃ samartthahūṃ 51 jaise kīcakarike kīcakoṃ jalasoṃ
nahīṃ dhuvaihai madirākarike madirākoṃ kiyo jo apavitrabā so nahīṃ dhuvai hai taise bhaī jo prāṇīnakī hatyā tāhi yajñanakarike śodhibekūṃ nahīṃyogya hai 52 itiśrībhāgavateprathamaskandhe ṭīkāyāmaṣṭamo 'dhyāyaḥ8||

29
 
Annotationen