Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०


अ०


श्रीगणेशाय नमः ॥ अथ श्रीमद्भागवतप्रथमस्कन्धभाषाटीकाप्रारभ्यते ।। पर परमेश्वर कों हम लोग ध्यान करै हैं जिन परमेश्वर में माया के तीन गुण तम रजस्सत्त्वों की सृष्टि भूतेन्द्रिय देवता
रूप सो झूँठी होत सन्ते नहीं झूँठी हैं किन्तु सत्यवत्प्रतीत होय हैं जैसे तेज और जल और मिट्टी में विनिमय अर्थात् व्यत्यय और के बीच में और कों अन्यावभास सो जैसे अधिष्ठान स-
त्यताकरिके सत्यवत्पतीत होय है यहाँ पै दृष्टांत कों देयहैं जैसे तेज में वारिबुद्धि सो तो मृगतृष्णामें प्रसिद्धहै और जैसे मिट्टी, काचादिकों में जलबुद्धि है, तैसेही सर्व्वव्यापी, परमेश्वर, निरञ्जन
नारायण में त्रिसर्ग समझना चाहिये जो अपने धामही करके निरस्त दूरीकृत कुहक कपट जिनमों तिन सत्यरूप परमात्मा कों ध्यावै हैं जिन परमात्मा के बीचमों इस संसार कों जन्मादि है
अर्थात् जन्म स्थिति भङ्ग ये उन्हीं से होयँ हैं तहाँ पै हेतु है अन्वय अरु इतर सों अर्थ कार्य्योंमें परमेश्वर के सद्रूपकरिके अन्वय है अकार्य्य ख पुष्पादिक तिन सों तिनका व्यतिरेक इतरशब्दार्थ
है अब कहे हैं प्रधान जगत्कारण कौनहै अभिज्ञ है जो अभिज्ञ है तो जीव जगत्कारण होयगो यासों कहै हैं स्वराद् है स्व अपने करिके प्रकाशमान हो सो स्वराट् कहावै जो स्वराट् जगत्कारण हो-
श्रीगणेशाय नमः ।। जन्माद्यस्ययतोऽत्वयादितरतश्चार्थेष्वभिज्ञःस्वराट् तेनेब्रह्महृदायआदिकवयेमुह्यन्तियत्मूरयः ।। तेजोवारिमृदांयथाविनिमयो यत्र
त्रिसर्गोमृषा धाम्नास्वेनसदानिरस्तकुहकंसत्यंपरंधीमहि १ धर्मःप्रोज्झितकैतवोऽत्रपरमोनिर्मत्सराणांसतां वेद्यवास्तवमत्रवस्तुशिवदंतापत्रयोन्मूलनम् ।।
श्रीमद्भागवतेमहामुनिकृतेकिंवापरैरीश्वरः सद्योहृद्यवरुध्यतेऽत्रिकृतिभिः शुश्रूपुभिस्तत्क्षणात् २ निगमकल्पतरोर्गलितंफलं शुकमुखादमृतदवसंयुतम् ।।
पिबतभागवतंरसमालयं मुहुरहोरसिकाभुविभावुकाः ३ नैमिषेऽनिमिषक्षेत्रेऋषयःशौनकादयः ॥ सत्रंस्वर्गायलोकाय सहस्रसममासत ४ तएकदातुमु
यगो तो ब्रह्माभी जगत्कारण कहावैगो यासों कहै हैं जो परमेश्वर आदिकवि ब्रह्माके लिये मनैकरिके (ब्रह्म) वेद प्रकाशित करतभयो जिस ब्रह्ममों बड़े २ विटूज्जनों कों मोह होयहै तासों ब्रह्मा
के पराधीन ज्ञानत्व से स्वतः सिद्ध ज्ञान परमेश्वरै जगत्कारण है याही सों सत्यहै ता सत्यरूप परमात्मा कों हमलोग शिष्यों सहित ध्यान करेहैं १ या श्रीमद्भागवत में निर्म्मत्सर सज्जनों कों
प्रोज्झित कैतव अर्थात् प्रकर्षकरिके उज्झित त्यक्तहै कैतव कपट जिसमों ऐसो परमधर्म निरूपणकियोगयो है या भागवत में वास्तव परमार्थभूत वस्तु वेद्य है कैसी वस्तु है जो शिवद अरु परम
सुखद है किंच आध्यात्मिकादि तीनों तापोंकी नशावनहारी है जो श्रीमद्भागवत महामुनि श्रीनारायणकरिके प्रथमै संक्षेपसों कहीगई पर शास्त्र वा तदुक्त साधनोंकरिके ईश्वरकों हृदयमें स्थितकरैहैं
क्या नहीं विलम्बकरिकै करै हैं यहां तो कृती शुश्रूषु पुरुषोंकरिके तत्क्षणै में ईश्वरकों स्थिरकरै हैं २ हे रसिकाः भावुकरस विशेषभावनाचतुर ! आपलोग निगमकल्पतरु के भागवत नाम फल कों
वारंवार पानकरैं जो फल शुकजी के मुखारविन्द सों पृथ्वीमण्डल में चुओ है पुनः जो अमृतद्रव सों संयुक्त है तो कहेहैं कि बकला गुठूलु कों त्यागकरिके फल से रसकों पानकियो जायहै के-
वल फल कों पान नहीं कियोजाय है यासों कहे हैं, रसं रसरूपही है ३ नैमिष अनिमिष श्रीविष्णुके क्षेत्रमें शौनकादिक ऋषीश्वरलोग स्वर्गलोकार्थ सहस्रवर्ष पर्य्यन्त सत्रकों प्रारम्भ करतेभये४



bhā0pra0
1

a0
1

śrīgaṇeśāya namaḥ || atha śrīmadbhāgavataprathamaskandhabhāṣāṭīkāprārabhyate || para parameśvara koṃ hama loga dhyāna karai haiṃ jina parameśvara meṃ māyā ke tīna guṇa tama rajassattvoṃ kī sṛṣṭi bhūtendriya devatā
rūpa so jhūṁṭhī hota sante nahīṃ jhūṁṭhī haiṃ kintu satyavatpratīta hoya haiṃ jaise teja aura jala aura miṭṭī meṃ vinimaya arthāt vyatyaya aura ke bīca meṃ aura koṃ anyāvabhāsa so jaise adhiṣṭhāna sa-
tyatākarike satyavatpatīta hoya hai yahāṁ pai dṛṣṭāṃta koṃ deyahaiṃ jaise teja meṃ vāribuddhi so to mṛgatṛṣṇāmeṃ prasiddhahai aura jaise miṭṭī, kācādikoṃ meṃ jalabuddhi hai, taisehī sarvvavyāpī, parameśvara, nirañjana
nārāyaṇa meṃ trisarga samajhanā cāhiye jo apane dhāmahī karake nirasta dūrīkṛta kuhaka kapaṭa jinamoṃ tina satyarūpa paramātmā koṃ dhyāvai haiṃ jina paramātmā ke bīcamoṃ isa saṃsāra koṃ janmādi hai
arthāt janma sthiti bhaṅga ye unhīṃ se hoyaṁ haiṃ tahāṁ pai hetu hai anvaya aru itara soṃ artha kāryyoṃmeṃ parameśvara ke sadrūpakarike anvaya hai akāryya kha puṣpādika tina soṃ tinakā vyatireka itaraśabdārtha
hai aba kahe haiṃ pradhāna jagatkāraṇa kaunahai abhijña hai jo abhijña hai to jīva jagatkāraṇa hoyago yāsoṃ kahai haiṃ svarād hai sva apane karike prakāśamāna ho so svarāṭ kahāvai jo svarāṭ jagatkāraṇa ho-
śrīgaṇeśāya namaḥ || janmādyasyayato 'tvayāditarataścārtheṣvabhijñaḥsvarāṭ tenebrahmahṛdāyaādikavayemuhyantiyatmūrayaḥ || tejovārimṛdāṃyathāvinimayo yatra
trisargomṛṣā dhāmnāsvenasadānirastakuhakaṃsatyaṃparaṃdhīmahi 1 dharmaḥprojjhitakaitavo 'traparamonirmatsarāṇāṃsatāṃ vedyavāstavamatravastuśivadaṃtāpatrayonmūlanam ||
śrīmadbhāgavatemahāmunikṛtekiṃvāparairīśvaraḥ sadyohṛdyavarudhyate 'trikṛtibhiḥ śuśrūpubhistatkṣaṇāt 2 nigamakalpatarorgalitaṃphalaṃ śukamukhādamṛtadavasaṃyutam ||
pibatabhāgavataṃrasamālayaṃ muhurahorasikābhuvibhāvukāḥ 3 naimiṣe 'nimiṣakṣetreṛṣayaḥśaunakādayaḥ || satraṃsvargāyalokāya sahasrasamamāsata 4 taekadātumu
yago to brahmābhī jagatkāraṇa kahāvaigo yāsoṃ kahai haiṃ jo parameśvara ādikavi brahmāke liye manaikarike (brahma) veda prakāśita karatabhayo jisa brahmamoṃ baड़e 2 viṭūjjanoṃ koṃ moha hoyahai tāsoṃ brahmā
ke parādhīna jñānatva se svataḥ siddha jñāna parameśvarai jagatkāraṇa hai yāhī soṃ satyahai tā satyarūpa paramātmā koṃ hamaloga śiṣyoṃ sahita dhyāna karehaiṃ 1 yā śrīmadbhāgavata meṃ nirmmatsara sajjanoṃ koṃ
projjhita kaitava arthāt prakarṣakarike ujjhita tyaktahai kaitava kapaṭa jisamoṃ aiso paramadharma nirūpaṇakiyogayo hai yā bhāgavata meṃ vāstava paramārthabhūta vastu vedya hai kaisī vastu hai jo śivada aru parama
sukhada hai kiṃca ādhyātmikādi tīnoṃ tāpoṃkī naśāvanahārī hai jo śrīmadbhāgavata mahāmuni śrīnārāyaṇakarike prathamai saṃkṣepasoṃ kahīgaī para śāstra vā tadukta sādhanoṃkarike īśvarakoṃ hṛdayameṃ sthitakaraihaiṃ
kyā nahīṃ vilambakarikai karai haiṃ yahāṃ to kṛtī śuśrūṣu puruṣoṃkarike tatkṣaṇai meṃ īśvarakoṃ sthirakarai haiṃ 2 he rasikāḥ bhāvukarasa viśeṣabhāvanācatura ! āpaloga nigamakalpataru ke bhāgavata nāma phala koṃ
vāraṃvāra pānakaraiṃ jo phala śukajī ke mukhāravinda soṃ pṛthvīmaṇḍala meṃ cuo hai punaḥ jo amṛtadrava soṃ saṃyukta hai to kahehaiṃ ki bakalā guṭhūlu koṃ tyāgakarike phala se rasakoṃ pānakiyo jāyahai ke-
vala phala koṃ pāna nahīṃ kiyojāya hai yāsoṃ kahe haiṃ, rasaṃ rasarūpahī hai 3 naimiṣa animiṣa śrīviṣṇuke kṣetrameṃ śaunakādika ṛṣīśvaraloga svargalokārtha sahasravarṣa paryyanta satrakoṃ prārambha karatebhaye4

1
 
Annotationen