Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0014
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०


अ०


इिच्छा करें ते पितर भूत प्रजेशादिक तिनें भजे हैं २७ वेदहैं ते वासुदेवपर हैं यज्ञ हैं ते वासुदेवपर हैं योग हैं ते वासुदेवपर हैं क्रिया हैं ते वासुदेव पर हैं २८ ज्ञानहै सो वासुदेव पर है तप है सो ।
वासुदेव परहै धर्म है सो वासुदेव परहै २९ सोई भगवान् आगे कार्य्य कारणरूप गुणमयी ऐसी अपनीमाया ताकरिके यह जो विश्वहै ताहि सृजतभये कैसे भगवान्हैं आप निर्गुणहैं और विभुहैं ३०
ता माया करिके प्रकट भये जे गुण तिनमें भीतर प्रवेश करतसंते गुणवान् से प्रकाशे हैं कैसे भगवान् हैं विज्ञान करिके युक्त हैं ३१ जैसे अपने प्रकट करनवारे काष्ठ तिनमें अग्नि एकही रहे है तैसे
विश्व के आत्मा जो भगवान् सो भूतन के बिषे नानारूप दीखे हैं ३२ भूत सूक्ष्म इन्द्रिय मन ये जेगुणमें भाव तिन करिके आपही रचे ऐसे जे प्राणी तिनमें प्रविष्ट होइकै सो जो गुण तिनें भोगकरे
हैं प्रथवा भोगकारण है ३३ येई जो भगवान् लोकनके कर्त्ता देवता तिर्यङ् मनुष्यादिक तिनमें लीला अवतारलेके लोकहैं तिनेंपालनकरेहैं ३४ इति श्री भागवतेप्रथमस्कन्धेद्वितीयोऽध्यायः ॥२ ॥
वामुदेवपरायोगा वासुदेवपराःक्रियाः २८ वासुदेवपरंज्ञानं वासुदेवपरंतपः ।। वासुदेवपरोधर्मो वामुदेवपरागतिः २९ सएवेदंससर्जाग्ने भगवानात्ममायया ॥
सदसद्रूपयाचासौ गुणमय्याऽगुणोविभुः ३० तयाविलसितेष्वेषु गुणेषुगुणवानिव ॥ अन्तःप्रविष्टआभाति विज्ञानेनविजृम्भितः ३१ यथाह्यवहितो
वह्निर्दारुष्वेकःस्वयोनिषु ।। नानेवभातिविश्वात्मा भूतेषुचयथापुमान् ३२ असौगुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः ।। स्वनिर्मितेषुनिर्विष्टोभुङ्क्तेभूतेषुतद्गु
णान् ३३ भावयत्येषसत्तवेनलोकान्वैलोकभावनः ॥ लीलाऽवतारानुरतोदेवतिर्यङ्नरादिषु ३४ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेद्वितीयोऽध्यायः २ ॥
सूतउवाच ॥ जगृहेपौरुषंरूपंभगवान्महदादिभिः ।। सम्भूतंषोडशकलमादौलोकसिसृक्षया १ यस्याम्भसिशयानस्ययोगनिद्रांवितन्वतः गाभिह्रदाम्बुजा
दासीद्ब्रह्माविश्वसृजांपतिः २ यस्यावयवसंस्थानैः कल्पितोलोकविस्तरः ।। तद्वैभगवतोरूपं विशुद्धंसत्त्वमूर्जितम् ३ पश्यन्त्यदोरूपमदभ्रचक्षुषासहस्रपा
दोरुभुजाननाद्भुतम् ।। सहस्रमूर्द्धश्रवणाक्षिनासिकंसहस्रमौल्यंवरकुण्डलोल्लसत् ४ एतन्नानावताराणां निधानंबीजमव्ययम् ।। यस्यांशांशेनसृज्यन्ते
( अवतारकथाप्रश्ने तृतीयेतूत्तराभिधा ।। पुरुषाद्यवतारोक्त्या तत्तच्चारित्रवर्णनैः १ तीसरे अध्यायमें अवतारकथाकों जो प्रश्न तामें पुरुषादिक अवतारन कहिबे करिके सो सो चरित्रनके वर्णनकरिके
उत्तर देयहैं १ ) सूतजी पहले पुरुष अवतार कहेहैं भगवान् जोहैं सो महदादिकनकरिके युक्त महत्तत्त्व अहंकार पांचतन्मात्रा ग्यारह इन्द्रिय पांच महाभूत ये सोरहहैं कला जामें ऐसो जो पुरुषरूप ताहि
पहिले लोक सृजिबे के लिये ग्रहणकरतभये १ योगनिद्राकों विस्तारकरेहैं जलके बिषे सोवैहैं ऐसे जो भगवान् तिनकी नाभिही देह तामें भयो कमल तातें विश्व सुजनवारेनकों पति ऐसे ब्रह्मा सो
होतभये २ जाके अंगनकी रचना करिके लोकनकों विस्तार रच्योहै सो भगवान् को विशुद्ध सत्वरूपहै ३ हजारन जे चरण ऊरु भुजा मुख इनकरिके अद्भूत हजारन हैं माथे कान नेत्र नामिका
जाके बिषे हजारन जे मुकुट वस्त्र कुण्डल तिनकरिके शोभायमान ऐसो जो रूप ताहि ज्ञान नेत्रकरिके योगी देखेहैं ४ यही रूप नाना अवतारन कों प्रवेशकरिबे कों स्थानहै और उपजिबे कों ।



bhā0pra0
6

a0
2

iicchā kareṃ te pitara bhūta prajeśādika tineṃ bhaje haiṃ 27 vedahaiṃ te vāsudevapara haiṃ yajña haiṃ te vāsudevapara haiṃ yoga haiṃ te vāsudevapara haiṃ kriyā haiṃ te vāsudeva para haiṃ 28 jñānahai so vāsudeva para hai tapa hai so |
vāsudeva parahai dharma hai so vāsudeva parahai 29 soī bhagavān āge kāryya kāraṇarūpa guṇamayī aisī apanīmāyā tākarike yaha jo viśvahai tāhi sṛjatabhaye kaise bhagavānhaiṃ āpa nirguṇahaiṃ aura vibhuhaiṃ 30
tā māyā karike prakaṭa bhaye je guṇa tinameṃ bhītara praveśa karatasaṃte guṇavān se prakāśe haiṃ kaise bhagavān haiṃ vijñāna karike yukta haiṃ 31 jaise apane prakaṭa karanavāre kāṣṭha tinameṃ agni ekahī rahe hai taise
viśva ke ātmā jo bhagavān so bhūtana ke biṣe nānārūpa dīkhe haiṃ 32 bhūta sūkṣma indriya mana ye jeguṇameṃ bhāva tina karike āpahī race aise je prāṇī tinameṃ praviṣṭa hoikai so jo guṇa tineṃ bhogakare
haiṃ prathavā bhogakāraṇa hai 33 yeī jo bhagavān lokanake karttā devatā tiryaṅ manuṣyādika tinameṃ līlā avatāraleke lokahaiṃ tineṃpālanakarehaiṃ 34 iti śrī bhāgavateprathamaskandhedvitīyo 'dhyāyaḥ ||2 ||
vāmudevaparāyogā vāsudevaparāḥkriyāḥ 28 vāsudevaparaṃjñānaṃ vāsudevaparaṃtapaḥ || vāsudevaparodharmo vāmudevaparāgatiḥ 29 saevedaṃsasarjāgne bhagavānātmamāyayā ||
sadasadrūpayācāsau guṇamayyā 'guṇovibhuḥ 30 tayāvilasiteṣveṣu guṇeṣuguṇavāniva || antaḥpraviṣṭaābhāti vijñānenavijṛmbhitaḥ 31 yathāhyavahito
vahnirdāruṣvekaḥsvayoniṣu || nānevabhātiviśvātmā bhūteṣucayathāpumān 32 asauguṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ || svanirmiteṣunirviṣṭobhuṅktebhūteṣutadgu
ṇān 33 bhāvayatyeṣasattavenalokānvailokabhāvanaḥ || līlā 'vatārānuratodevatiryaṅnarādiṣu 34 iti śrībhāgavatemahāpurāṇeprathamaskandhedvitīyo 'dhyāyaḥ 2 ||
sūtaüvāca || jagṛhepauruṣaṃrūpaṃbhagavānmahadādibhiḥ || sambhūtaṃṣoḍaśakalamādaulokasisṛkṣayā 1 yasyāmbhasiśayānasyayoganidrāṃvitanvataḥ gābhihradāmbujā
dāsīdbrahmāviśvasṛjāṃpatiḥ 2 yasyāvayavasaṃsthānaiḥ kalpitolokavistaraḥ || tadvaibhagavatorūpaṃ viśuddhaṃsattvamūrjitam 3 paśyantyadorūpamadabhracakṣuṣāsahasrapā
dorubhujānanādbhutam || sahasramūrddhaśravaṇākṣināsikaṃsahasramaulyaṃvarakuṇḍalollasat 4 etannānāvatārāṇāṃ nidhānaṃbījamavyayam || yasyāṃśāṃśenasṛjyante
( avatārakathāpraśne tṛtīyetūttarābhidhā || puruṣādyavatāroktyā tattaccāritravarṇanaiḥ 1 tīsare adhyāyameṃ avatārakathākoṃ jo praśna tāmeṃ puruṣādika avatārana kahibe karike so so caritranake varṇanakarike
uttara deyahaiṃ 1 ) sūtajī pahale puruṣa avatāra kahehaiṃ bhagavān johaiṃ so mahadādikanakarike yukta mahattattva ahaṃkāra pāṃcatanmātrā gyāraha indriya pāṃca mahābhūta ye sorahahaiṃ kalā jāmeṃ aiso jo puruṣarūpa tāhi
pahile loka sṛjibe ke liye grahaṇakaratabhaye 1 yoganidrākoṃ vistārakarehaiṃ jalake biṣe sovaihaiṃ aise jo bhagavān tinakī nābhihī deha tāmeṃ bhayo kamala tāteṃ viśva sujanavārenakoṃ pati aise brahmā so
hotabhaye 2 jāke aṃganakī racanā karike lokanakoṃ vistāra racyohai so bhagavān ko viśuddha satvarūpahai 3 hajārana je caraṇa ūru bhujā mukha inakarike adbhūta hajārana haiṃ māthe kāna netra nāmikā
jāke biṣe hajārana je mukuṭa vastra kuṇḍala tinakarike śobhāyamāna aiso jo rūpa tāhi jñāna netrakarike yogī dekhehaiṃ 4 yahī rūpa nānā avatārana koṃ praveśakaribe koṃ sthānahai aura upajibe koṃ |

6
 
Annotationen