Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०प्र०
४५

अ०
१२

सो जाइ यज्ञ कराइके सुजन के प्रिय करिबे के लिये कितनेक महीना बसत भये ३५ ताके अनन्तर राजा करिके आज्ञादिये ऐसे जो श्रीकृष्ण सो द्रौपदी और बन्धु तिनसूं पूंछिके हे शौनक !
अर्ज्जुन कूं संग लैकै यादवन सहित द्वारका जातभये ३६ ॥ इति श्रीभागवतेप्रथमस्कन्धेटीकायांद्वादशोऽध्यायः १२ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥
(निर्गमोधृतराष्ट्रस्य विदुरोक्त्यात्रयोदशे ।। उक्तःपौत्राभिषेकेणवक्तुंराज्ञोमहोदयम् १ तेरहकेअध्याय में परीक्षित् के राज्य अभिषेक करिके युधिष्ठिरकों महापथहै ताय कहिबेकों विदुरके वचन
करिके धृतराष्ट्रकों वनकूं जायबो वर्णन करे हैं १) सूतजी शौनकतें कहेहैं हे शौनक ! विदुरहैं सो तीर्थयात्रा में मैत्रेय तें आत्मा की जो गति ताहि जानिके हस्तिनापुरहै ताहि जातभये कैसे विदुरहैं
आत्मगति करिके जान्यो है सब इष्ट जिनने १ विदुरहैं सो मैत्रेयके आगे जितने प्रश्न करत भये तिनसूं गोविन्दमेंभई है भक्ति जिनके ऐसे जो विदुर सो तिन प्रश्ननसूं उपरामकूं प्राप्तहोतभये२अपने
सूतउवाच ॥ विदुरस्तीर्थयात्रायां मैत्रेयादात्मनोगतिम् ।। ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः १ यावतःकृतवान्प्रश्नान् क्षत्ताकौषारवाग्रतः ।।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपररामह २ तंबन्धुमागतंदृष्ट्वा धर्मपुत्रःसहानुजः ।। धृतराष्ट्रोयुयुत्सुश्चसूतःशारद्वतःपृथा ३ गान्धारीद्रौपदीब्रह्मन्सुभद्राचोत्त
राकृपी ।। अन्याश्चजामयःपाण्डोर्ज्ञातयःससुताःस्त्रियः ४ प्रत्युज्जग्मुः प्रहर्षेणप्राणंतन्वइवागतम् ।। अभिसङ्गम्यविधिवत् परिष्वङ्गाभिवादनैः५मुमुचुःप्रेमबा
ष्पौधं विरहौत्कण्ठ्यकातराः ।। राजातमर्हयाञ्चक्रे कृतासनपरिग्रहम् ६ तंभुक्तवन्तमासीनं विश्रान्तंसुखमासने ।। प्रश्रयावनतोराजा प्राहतेषांचशृण्वताम् ७
युधिष्ठिरउवाच ॥ अपिस्मरथनोयुष्मत्पक्षच्छायासमेधितान् ॥ विपद्गणाद्विषाग्न्यादेर्मोचितायत्समातृकाः ८ कयावृत्त्यावर्तितंवश्चरद्भिःक्षितिमण्डल
म् ।। तीर्थानिक्षेत्रमुख्यानि सेवितानीहभूतले ९ भवद्विधाभागवतास्तीर्थीभूताःस्वयंविभो ॥ तीर्थीकुर्वन्तितीर्थानिस्वान्तस्थेनगदाभृता १० अपिनःसुहृ
बन्धु विदुर तिन्हेंआये जानिके भैयानके सहित राजा युधिष्ठिर धृतराष्ट्र युयुत्सु सञ्जय कृपाचार्य्य कुन्ती ३ गान्धारी द्रौपदी भद्रा उत्तरा कृपी और जाति की स्त्री और सब स्त्री पुत्रन सहित विदुरजी के
दिखिबे के लिये जातभईं ४ कैसे जातभईं कभूं मूर्च्छादि दोषसे प्राण लीन होयहै तब हाथ पांइ इन्द्रिय निश्चेष्ट होइहैं फेरि जब देहमें प्राण आवे हैं तब इन्द्रिय जैसे उठि ठाढ़ी होयहैं तैसे सब उठत
भये ५ विधिसूं सब सम्मुखहोइके विदुरजीसों मिलिके प्रणाम करिके विरह करिके जो उत्कण्ठा ता करिके कातर ऐसे जे युधिष्ठिरादिक ते प्रेम करिके आंसूनकूं डारत भये राजा युधिष्ठिर हैं सो
विदुरजी कूं आसन पै बैठाइके पूजा करत भये ६ भोजन जिनने कियो श्रम जिनकों गयो सुख सूं आसनपै ऐसे जो विदुर तिनसूं नम्रहोइके सबके सुनत राजा पूछतभये७ तुम्हारे पक्षपातकी छाया
करिके बढ़े ऐसे जे हम तिनें कहा स्मरण करत भये जिन तुमने विषतें अग्नितें विपत्तिगणतें मातासहित छुड़ाये ८ कौनसी जीविका करिके देहकों निर्वाह कियो कौन २ से तीर्थ क्षेत्र ते या भूतल
में सेवनकिये ९ हे प्रभो ! तुम सारिखे भागवतहैं आपही तीर्थरूपहैं कौन २ से तीर्थक्षेत्र ते या भूमण्डलमें हैं पर अपने हृदयमें स्थित जो भगवान् ता करिके तीर्थनहूंको पवित्रकरोहो १० हे काकाविदुर !

४५

bhā0pra0
45

a0
12

so jāi yajña karāike sujana ke priya karibe ke liye kitaneka mahīnā basata bhaye 35 tāke anantara rājā karike ājñādiye aise jo śrīkṛṣṇa so draupadī aura bandhu tinasūṃ pūṃchike he śaunaka !
arjjuna kūṃ saṃga laikai yādavana sahita dvārakā jātabhaye 36 || iti śrībhāgavateprathamaskandheṭīkāyāṃdvādaśo 'dhyāyaḥ 12 || ❋ || ❋ || ❋ || ❋ ||
(nirgamodhṛtarāṣṭrasya viduroktyātrayodaśe || uktaḥpautrābhiṣekeṇavaktuṃrājñomahodayam 1 terahakeadhyāya meṃ parīkṣit ke rājya abhiṣeka karike yudhiṣṭhirakoṃ mahāpathahai tāya kahibekoṃ vidurake vacana
karike dhṛtarāṣṭrakoṃ vanakūṃ jāyabo varṇana kare haiṃ 1) sūtajī śaunakateṃ kahehaiṃ he śaunaka ! vidurahaiṃ so tīrthayātrā meṃ maitreya teṃ ātmā kī jo gati tāhi jānike hastināpurahai tāhi jātabhaye kaise vidurahaiṃ
ātmagati karike jānyo hai saba iṣṭa jinane 1 vidurahaiṃ so maitreyake āge jitane praśna karata bhaye tinasūṃ govindameṃbhaī hai bhakti jinake aise jo vidura so tina praśnanasūṃ uparāmakūṃ prāptahotabhaye2apane
sūtaüvāca || vidurastīrthayātrāyāṃ maitreyādātmanogatim || jñātvāgāddhāstinapuraṃ tayāvāptavivitsitaḥ 1 yāvataḥkṛtavānpraśnān kṣattākauṣāravāgrataḥ ||
jātaikabhaktirgovinde tebhyaścopararāmaha 2 taṃbandhumāgataṃdṛṣṭvā dharmaputraḥsahānujaḥ || dhṛtarāṣṭroyuyutsuścasūtaḥśāradvataḥpṛthā 3 gāndhārīdraupadībrahmansubhadrācotta
rākṛpī || anyāścajāmayaḥpāṇḍorjñātayaḥsasutāḥstriyaḥ 4 pratyujjagmuḥ praharṣeṇaprāṇaṃtanvaïvāgatam || abhisaṅgamyavidhivat pariṣvaṅgābhivādanaiḥ5mumucuḥpremabā
ṣpaudhaṃ virahautkaṇṭhyakātarāḥ || rājātamarhayāñcakre kṛtāsanaparigraham 6 taṃbhuktavantamāsīnaṃ viśrāntaṃsukhamāsane || praśrayāvanatorājā prāhateṣāṃcaśṛṇvatām 7
yudhiṣṭhiraüvāca || apismarathanoyuṣmatpakṣacchāyāsamedhitān || vipadgaṇādviṣāgnyādermocitāyatsamātṛkāḥ 8 kayāvṛttyāvartitaṃvaścaradbhiḥkṣitimaṇḍala
m || tīrthānikṣetramukhyāni sevitānīhabhūtale 9 bhavadvidhābhāgavatāstīrthībhūtāḥsvayaṃvibho || tīrthīkurvantitīrthānisvāntasthenagadābhṛtā 10 apinaḥsuhṛ
bandhu vidura tinheṃāye jānike bhaiyānake sahita rājā yudhiṣṭhira dhṛtarāṣṭra yuyutsu sañjaya kṛpācāryya kuntī 3 gāndhārī draupadī bhadrā uttarā kṛpī aura jāti kī strī aura saba strī putrana sahita vidurajī ke
dikhibe ke liye jātabhaīṃ 4 kaise jātabhaīṃ kabhūṃ mūrcchādi doṣase prāṇa līna hoyahai taba hātha pāṃi indriya niśceṣṭa hoihaiṃ pheri jaba dehameṃ prāṇa āve haiṃ taba indriya jaise uṭhi ṭhāढ़ī hoyahaiṃ taise saba uṭhata
bhaye 5 vidhisūṃ saba sammukhahoike vidurajīsoṃ milike praṇāma karike viraha karike jo utkaṇṭhā tā karike kātara aise je yudhiṣṭhirādika te prema karike āṃsūnakūṃ ḍārata bhaye rājā yudhiṣṭhira haiṃ so
vidurajī kūṃ āsana pai baiṭhāike pūjā karata bhaye 6 bhojana jinane kiyo śrama jinakoṃ gayo sukha sūṃ āsanapai aise jo vidura tinasūṃ namrahoike sabake sunata rājā pūchatabhaye7 tumhāre pakṣapātakī chāyā
karike baṛhe aise je hama tineṃ kahā smaraṇa karata bhaye jina tumane viṣateṃ agniteṃ vipattigaṇateṃ mātāsahita chuड़āye 8 kaunasī jīvikā karike dehakoṃ nirvāha kiyo kauna 2 se tīrtha kṣetra te yā bhūtala
meṃ sevanakiye 9 he prabho ! tuma sārikhe bhāgavatahaiṃ āpahī tīrtharūpahaiṃ kauna 2 se tīrthakṣetra te yā bhūmaṇḍalameṃ haiṃ para apane hṛdayameṃ sthita jo bhagavān tā karike tīrthanahūṃko pavitrakaroho 10 he kākāvidura !

45
 
Annotationen