Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0071
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
६३

अ०
१७

( ततःसप्तदशेराज्ञा कलेनिंग्रहउच्यते ।। तस्यैवंवीर्य भाजोऽपिवैराग्यंवक्तुमद्भुतम् १ सत्रहके अध्यायमें ऐसो पराक्रमी जो राजा ताको वैराग्य कहिबे के लिये राजा करिके कलियुग को जो नि-
ग्रह सो वर्णन करिये है ) तहां राजापरीक्षित हैं सो अनाथकीसी नांई मारे दण्ड जाके हाथमें राजाकों चिह्न धरे शूद्र ऐसो कलियुग ताहि देखतभयो १ कमलकन्द कीसी नांई श्वेत डरके मारे मूतत
जाइ है एक पाउँ करिके कापि है शूद्र जाहि मारैहै ऐसो जो बैल ताहि देखत भयो २ धर्मकी पूरणकरनवारी दीन शूद्रने पाउँ करिके मारी बछरा जाके नहीं आंसू मुखमें जाके बहे हैं सूखि रहीहै
घास चरिबेकी इच्छा करै ऐसी जो गाइ ताहि देखत भयो ३ सोनेकोहै साज जाकों ऐसो जो रथ तामें बैठ्यो ऐसो जो राजा सो धनुष् चढ़ाइकरिकै मेघसी गम्भीर ऐसी जो वाणी ताकरिके पूछत
भये ४ तू कौनहै मेरे शरण जो लोक तामें बली जो तू सो बलते निबलहैं तिनें मारे है नटकैसीनांई स्वांग ते तू राजासों है कर्म करिके शुद्रसों है ५ तू कौनहै अर्जुनकूं संग लैके श्रीकृष्णकूं दूरि
सूतउवाच ॥ तत्रगोमिथुनंराजा हन्यमानमनाथवत् ।। दण्डहस्तंचवृषलंददृशेनृपलाञ्छनम् १ वृषंमृणालधवलंमेहन्तमिवबिभ्यतम् ।। वेपमानंपदैकेन
सीदन्तंशूद्रताडितम् २ गाञ्चधर्मदुघान्दीनां भृशंशूद्रपदाहताम् ।। विवत्सांसाश्रुवदनांक्षामांयवसमिच्छतीम् ३ पप्रच्छरथमारूढःकार्त्तस्वरपरिच्छिदम् ।।
मेघगम्भीरयावाचा समारोपितकार्मुकः ४ कस्त्वंमच्छरणेलोके बलाद्धंस्यबलांबली ॥ नरदेवोसिवेषेण नटवत्कर्मणाद्विजः ५ कस्त्वंकृष्णेगतेदूरंसहगा
ण्डीवधन्वना ॥ शोच्योऽस्यशोच्यान्रहसिग्रहरन्वधमर्हसि ६ त्वंवामृणालधवलःपादैर्न्यूनःपदाचरन् ।। वृषरूपेणकिंकश्चिदेवोनःपरिखेदयन् ७ नजातु
पौरवेन्द्राणांदोर्दण्डपरिरम्भते ।। भूतलेऽनुपतन्त्यस्मिन् विनातेप्राणिनांशुचः ८ मासौरभेयानुशुचोव्येतुतेवृषलाद्भयम् ।। मारोदीरम्बभद्रंतेखलानांमयिशास्त
रि ९ यस्यराष्ट्रेप्रजाःसर्वास्त्रस्यन्तेसाध्वसाधुमिः ।। तस्यमत्तस्यनश्यन्ति कीर्त्तिरायुर्भगोगतिः १० एषराज्ञांपरोधर्मो ह्यार्तानामार्तिनिग्रहः ।। अतएनंव
धिष्यामिभूतदुहमसत्तमम् ११ कोऽवृश्चत्तवपादांस्त्रीन्सौरभेयचतुष्पद ॥ माभूवंस्त्वादृशाराष्ट्रे राज्ञांकृष्णानुवर्त्तिनाम् १२ आख्याहिवृषभद्रंवः साधूना
गये संते एकान्तमें शोच करिबेहूं योग्य जे लोक तिनें तू मारेहै यातें तू वधकूं योग्यहै और शोचकरिबेकूं योग्यहै ६ कमलकन्द कीसी नांई श्वेत पाउँन करिके रहित एक पाउँ करिके डोले बैल
के रूप करिके कोई देवता हो कहा हमकूं दुःख देउहौ ७ कौरवन के इन्द्र जे हम तिनकी भुजादण्डकरिके रक्षा कियो ऐसो जो भूतल तामें तो विना और प्राणीन के आंसू नहीं परे हैं ८
हे सुरभी के पुत्र ! शोच मतिकरौ तेरो शूद्रतें जो भय सो जातरहौ और हे मातः ! तू रोवैमति तेरोभलो होइगो दुष्टनकूं दण्ड देनवारो मैं जीऊं हूँ ९ हे साध्वि ! जाके देशमें सगरी प्रजा असाधुन करिके
दुःखदीजिये है ता पुरुषकी कीर्त्ति आयु ऐश्वर्य्य गति यह नष्टहोजाय है १० दुखियानके दुःखकोदूरि करनो यही राजानकों परमधर्म्महै या कारण तें भूतनकों जो द्रोही महाअसाधु ऐसो जो यह
ताहि मारूँगो ११ हे सुरभी के पुत्र ! चारिपाउँकें जे तुम ताके तीनिपाउँ कौनने काटिडारे श्रीकृष्णकी आज्ञामें बर्त्ते ऐसे जे हम राजा तिनके देशमें तुम सारिखो मतिहोउ १२ हे बैल ! तुम्हारो भलो

६३

bhā0pra0
63

a0
17

( tataḥsaptadaśerājñā kaleniṃgrahaücyate || tasyaivaṃvīrya bhājo 'pivairāgyaṃvaktumadbhutam 1 satrahake adhyāyameṃ aiso parākramī jo rājā tāko vairāgya kahibe ke liye rājā karike kaliyuga ko jo ni-
graha so varṇana kariye hai ) tahāṃ rājāparīkṣita haiṃ so anāthakīsī nāṃī māre daṇḍa jāke hāthameṃ rājākoṃ cihna dhare śūdra aiso kaliyuga tāhi dekhatabhayo 1 kamalakanda kīsī nāṃī śveta ḍarake māre mūtata
jāi hai eka pāuṁ karike kāpi hai śūdra jāhi māraihai aiso jo baila tāhi dekhata bhayo 2 dharmakī pūraṇakaranavārī dīna śūdrane pāuṁ karike mārī bacharā jāke nahīṃ āṃsū mukhameṃ jāke bahe haiṃ sūkhi rahīhai
ghāsa caribekī icchā karai aisī jo gāi tāhi dekhata bhayo 3 sonekohai sāja jākoṃ aiso jo ratha tāmeṃ baiṭhyo aiso jo rājā so dhanuṣ caढ़āikarikai meghasī gambhīra aisī jo vāṇī tākarike pūchata
bhaye 4 tū kaunahai mere śaraṇa jo loka tāmeṃ balī jo tū so balate nibalahaiṃ tineṃ māre hai naṭakaisīnāṃī svāṃga te tū rājāsoṃ hai karma karike śudrasoṃ hai 5 tū kaunahai arjunakūṃ saṃga laike śrīkṛṣṇakūṃ dūri
sūtaüvāca || tatragomithunaṃrājā hanyamānamanāthavat || daṇḍahastaṃcavṛṣalaṃdadṛśenṛpalāñchanam 1 vṛṣaṃmṛṇāladhavalaṃmehantamivabibhyatam || vepamānaṃpadaikena
sīdantaṃśūdratāḍitam 2 gāñcadharmadughāndīnāṃ bhṛśaṃśūdrapadāhatām || vivatsāṃsāśruvadanāṃkṣāmāṃyavasamicchatīm 3 papraccharathamārūḍhaḥkārttasvaraparicchidam ||
meghagambhīrayāvācā samāropitakārmukaḥ 4 kastvaṃmaccharaṇeloke balāddhaṃsyabalāṃbalī || naradevosiveṣeṇa naṭavatkarmaṇādvijaḥ 5 kastvaṃkṛṣṇegatedūraṃsahagā
ṇḍīvadhanvanā || śocyo 'syaśocyānrahasigraharanvadhamarhasi 6 tvaṃvāmṛṇāladhavalaḥpādairnyūnaḥpadācaran || vṛṣarūpeṇakiṃkaścidevonaḥparikhedayan 7 najātu
pauravendrāṇāṃdordaṇḍaparirambhate || bhūtale 'nupatantyasmin vināteprāṇināṃśucaḥ 8 māsaurabheyānuśucovyetutevṛṣalādbhayam || mārodīrambabhadraṃtekhalānāṃmayiśāsta
ri 9 yasyarāṣṭreprajāḥsarvāstrasyantesādhvasādhumiḥ || tasyamattasyanaśyanti kīrttirāyurbhagogatiḥ 10 eṣarājñāṃparodharmo hyārtānāmārtinigrahaḥ || ataenaṃva
dhiṣyāmibhūtaduhamasattamam 11 ko 'vṛścattavapādāṃstrīnsaurabheyacatuṣpada || mābhūvaṃstvādṛśārāṣṭre rājñāṃkṛṣṇānuvarttinām 12 ākhyāhivṛṣabhadraṃvaḥ sādhūnā
gaye saṃte ekāntameṃ śoca karibehūṃ yogya je loka tineṃ tū mārehai yāteṃ tū vadhakūṃ yogyahai aura śocakaribekūṃ yogyahai 6 kamalakanda kīsī nāṃī śveta pāuṁna karike rahita eka pāuṁ karike ḍole baila
ke rūpa karike koī devatā ho kahā hamakūṃ duḥkha deuhau 7 kauravana ke indra je hama tinakī bhujādaṇḍakarike rakṣā kiyo aiso jo bhūtala tāmeṃ to vinā aura prāṇīna ke āṃsū nahīṃ pare haiṃ 8
he surabhī ke putra ! śoca matikarau tero śūdrateṃ jo bhaya so jātarahau aura he mātaḥ ! tū rovaimati terobhalo hoigo duṣṭanakūṃ daṇḍa denavāro maiṃ jīūṃ hūṁ 9 he sādhvi ! jāke deśameṃ sagarī prajā asādhuna karike
duḥkhadījiye hai tā puruṣakī kīrtti āyu aiśvaryya gati yaha naṣṭahojāya hai 10 dukhiyānake duḥkhakodūri karano yahī rājānakoṃ paramadharmmahai yā kāraṇa teṃ bhūtanakoṃ jo drohī mahāasādhu aiso jo yaha
tāhi mārūṁgo 11 he surabhī ke putra ! cāripāuṁkeṃ je tuma tāke tīnipāuṁ kaunane kāṭiḍāre śrīkṛṣṇakī ājñāmeṃ bartte aise je hama rājā tinake deśameṃ tuma sārikho matihou 12 he baila ! tumhāro bhalo

63
 
Annotationen