Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0074
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
६६

अ०
१७

में स्थितहोके निश्चलभयो बसूंगो ३७ ऐसे प्रार्थना किये जो राजा सो कलियुग के अर्थ स्थानहैं तिनें देतभयो कौन से दिये एकतौ जुवा मदिरापान व्यभिचारकी करनवारी स्त्री जहां प्राणीनकी हत्या
ये स्थान देतभयो जिनमें चारि प्रकारकों अधर्म है ३८ फेरि जब प्रार्थनाकरी तब समर्त्थ जो राजा सो सुवर्ण देतभयो जा सुवर्ण दानते झूंठ मद काम हिंसा ये चार्यो दिये पांचवों वैरहै सो दियो
३९ परीक्षितने दिये ऐसे जे पांच ते अपने भलेकरिबेकी इच्छा जा स्थान तिनमें बसतभयो तिनमें अधर्मकों उपजावनवारो कलियुग सो राजाकी आज्ञा करेतें बसतभयो ४० यातें अपने भले
करिबेकी है इच्छा जाके ऐसो जो पुरुष सो इन स्थाननकूं सेवन न करै और विशेषतें धर्म्मशील लोकनकों पालक ऐसो जो राजाहै सो सेवन न करै ४१ बैलकों रूपधरे जो धर्म्म ताके नष्टहोइ
गये तीनिपाउँ तप शौच दयातिनें फेरि प्रवृत्तकरतभयो पृथ्वी है ताहि समाधान करिके बढ़ावतभयो ४२ सो राजा युधिष्ठिरने दियो राजानके उचित ऐसो जो राज्यासन ताहि बैठे पालन करे है
तउवाच ॥ अभ्यर्थितस्तदातस्मै स्थानानिकलयेददौ ।। द्यूतंपानंस्त्रियःसूनायत्राधर्मश्चतुर्विधः ३८ पुनश्चयाचमानाय जातरूपमदात्प्रभुः ।। ततोऽनृ
तंमदंकामं रजोवैरञ्चपञ्चमम् ३९ अमूनिपञ्चस्थानानिह्यधर्मप्रभवःकलिः ।। औत्तरेयेणदत्तानि न्यवसत्तन्निदेशकृत् ४० अथैतानिनसेवेतबुभूषुःपुरुषःक्व
चित् ।। विशेषतोधर्मशीलो राजालोकपतिर्गुरुः ४१ वृषस्यनष्टांस्त्रीन्पादांस्तपःशौचंदयामिति ।। प्रतिसंदधआश्वास्य महींचसमवर्द्धयत् ४२ सएष
एतर्ह्यध्यास्ते आसनंपार्थिवोचितम् ।। पितामहेनोपन्यस्तं राज्ञारण्यंविविक्षता ४३ आस्तेधुनासराजर्षिःकौरवेन्द्रश्रियोल्लसन् ।। गजाह्वयेमहाभागश्चक्र
वर्त्तीबृहच्छ्रवाः ४४ इत्थंभूतानुभावोयमभिमन्युसुतोनृपः ॥ यस्यपालयतःक्षोणीं यूयंसत्रायदीक्षिताः ४५ ॥ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेक
लिनिग्रहोनामसप्तदशोऽध्यायः १७ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥
सूतउवाच ॥ योवैद्रौण्यस्त्रविप्लुष्टोनमातुरुदरेमृतः ।। अनुग्रहाद्भवतःकृष्णस्याद्भुतकर्मणः १ ब्रह्मकोपोत्थिताद्यस्तुतक्षकात्प्राणविप्लवात् ।। नसंमुमोहो
रुभयाद्भगवत्यर्पिताशयः २ उत्सृज्यसर्वतःसङ्गं विज्ञाताजितसंस्थितिः ।। वैयासकेर्जहौशिष्यो गङ्गायांस्वङ्कलेवरम् ३ नोत्तमश्लोकवार्त्तानां जुषतान्त
कैसे युधिष्ठिरहैं वनमे प्रवेश करिबेकी इच्छाकरैं ४३ राजानमें ऋषि बड़ोहै भाग्य जाकों चक्रवर्त्तीबड़ो जाकों यश कौरवेन्द्रनकी सम्पत्ति करिके शोभायमान हस्तिनापुरमें रहेहैं ४४ याप्रकारकों है
प्रभाव जाकों ऐसो अभिमन्युको बेटा परीक्षित राजाहै जाकूं पृथ्वी पालनकरत सन्ते तुम यज्ञ करिबेके लिये दीक्षाकरतभये४५इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेटीकायांसप्तदशोऽध्यायः१७॥
(राज्ञस्त्वष्टादशेतस्य ब्रह्मशापोनिरूप्यते ।। सचानुग्रहएवास्य यतोवैराग्यमावहन् १ अठारह के अध्यायमें राजाकूं ब्राह्मणकों जो शाप सो राजाकूं अनुग्रह होतभयो वैराग्यकूं देतभयो सो वर्णन
करे हैं १) सूतजी कहे हैं जो राजा अश्वत्थामाके अस्त्र करिके जर्यहू अद्भुत कर्न जो श्रीकृष्ण तिनके अनुग्रहतें माताके उदरमें न मर्यो १ ब्राह्मण के क्रोधतें उठ्यो तक्षक तें प्राणनकों नाश

६६

bhā0pra0
66

a0
17

meṃ sthitahoke niścalabhayo basūṃgo 37 aise prārthanā kiye jo rājā so kaliyuga ke artha sthānahaiṃ tineṃ detabhayo kauna se diye ekatau juvā madirāpāna vyabhicārakī karanavārī strī jahāṃ prāṇīnakī hatyā
ye sthāna detabhayo jinameṃ cāri prakārakoṃ adharma hai 38 pheri jaba prārthanākarī taba samarttha jo rājā so suvarṇa detabhayo jā suvarṇa dānate jhūṃṭha mada kāma hiṃsā ye cāryo diye pāṃcavoṃ vairahai so diyo
39 parīkṣitane diye aise je pāṃca te apane bhalekaribekī icchā jā sthāna tinameṃ basatabhayo tinameṃ adharmakoṃ upajāvanavāro kaliyuga so rājākī ājñā kareteṃ basatabhayo 40 yāteṃ apane bhale
karibekī hai icchā jāke aiso jo puruṣa so ina sthānanakūṃ sevana na karai aura viśeṣateṃ dharmmaśīla lokanakoṃ pālaka aiso jo rājāhai so sevana na karai 41 bailakoṃ rūpadhare jo dharmma tāke naṣṭahoi
gaye tīnipāuṁ tapa śauca dayātineṃ pheri pravṛttakaratabhayo pṛthvī hai tāhi samādhāna karike baढ़āvatabhayo 42 so rājā yudhiṣṭhirane diyo rājānake ucita aiso jo rājyāsana tāhi baiṭhe pālana kare hai
taüvāca || abhyarthitastadātasmai sthānānikalayedadau || dyūtaṃpānaṃstriyaḥsūnāyatrādharmaścaturvidhaḥ 38 punaścayācamānāya jātarūpamadātprabhuḥ || tato 'nṛ
taṃmadaṃkāmaṃ rajovairañcapañcamam 39 amūnipañcasthānānihyadharmaprabhavaḥkaliḥ || auttareyeṇadattāni nyavasattannideśakṛt 40 athaitāninasevetabubhūṣuḥpuruṣaḥkva
cit || viśeṣatodharmaśīlo rājālokapatirguruḥ 41 vṛṣasyanaṣṭāṃstrīnpādāṃstapaḥśaucaṃdayāmiti || pratisaṃdadhaāśvāsya mahīṃcasamavarddhayat 42 saeṣa
etarhyadhyāste āsanaṃpārthivocitam || pitāmahenopanyastaṃ rājñāraṇyaṃvivikṣatā 43 āstedhunāsarājarṣiḥkauravendraśriyollasan || gajāhvayemahābhāgaścakra
varttībṛhacchravāḥ 44 itthaṃbhūtānubhāvoyamabhimanyusutonṛpaḥ || yasyapālayataḥkṣoṇīṃ yūyaṃsatrāyadīkṣitāḥ 45 || iti śrībhāgavatemahāpurāṇeprathamaskandheka
linigrahonāmasaptadaśo 'dhyāyaḥ 17 || ❋ || ❋ || ❋ || ❋ || ❋ || ❋ ||
sūtaüvāca || yovaidrauṇyastravipluṣṭonamāturudaremṛtaḥ || anugrahādbhavataḥkṛṣṇasyādbhutakarmaṇaḥ 1 brahmakopotthitādyastutakṣakātprāṇaviplavāt || nasaṃmumoho
rubhayādbhagavatyarpitāśayaḥ 2 utsṛjyasarvataḥsaṅgaṃ vijñātājitasaṃsthitiḥ || vaiyāsakerjahauśiṣyo gaṅgāyāṃsvaṅkalevaram 3 nottamaślokavārttānāṃ juṣatānta
kaise yudhiṣṭhirahaiṃ vaname praveśa karibekī icchākaraiṃ 43 rājānameṃ ṛṣi baड़ohai bhāgya jākoṃ cakravarttībaड़o jākoṃ yaśa kauravendranakī sampatti karike śobhāyamāna hastināpurameṃ rahehaiṃ 44 yāprakārakoṃ hai
prabhāva jākoṃ aiso abhimanyuko beṭā parīkṣita rājāhai jākūṃ pṛthvī pālanakarata sante tuma yajña karibeke liye dīkṣākaratabhaye45iti śrībhāgavatemahāpurāṇeprathamaskandheṭīkāyāṃsaptadaśo 'dhyāyaḥ17||
(rājñastvaṣṭādaśetasya brahmaśāponirūpyate || sacānugrahaevāsya yatovairāgyamāvahan 1 aṭhāraha ke adhyāyameṃ rājākūṃ brāhmaṇakoṃ jo śāpa so rājākūṃ anugraha hotabhayo vairāgyakūṃ detabhayo so varṇana
kare haiṃ 1) sūtajī kahe haiṃ jo rājā aśvatthāmāke astra karike jaryahū adbhuta karna jo śrīkṛṣṇa tinake anugrahateṃ mātāke udarameṃ na maryo 1 brāhmaṇa ke krodhateṃ uṭhyo takṣaka teṃ prāṇanakoṃ nāśa

66
 
Annotationen