Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0075
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
६७

अ०
१८

तातें जो बड़ो भय ता भयतें भगवान् में अर्प्पण कियो है चित्त जाने सो मोहकूं नहीं प्राप्त होतभयो २ सब ओर तें संग छोड़िके जान्यो है भगवान्कों तत्त्व जाने सो राजा शुकदेवजी कों शिष्य
होइके गंगामें देहकों त्याग करत भयो ३ उत्तमहै यश जिनकों ऐसे जो श्रीकृष्ण भगवान् तिनकीहै वार्त्ता जिनके बिषे और हरिके कथामृतकों सेवन करै हैं हरिके चरणारविन्द कों जे स्मरण करैं
हैं तिनकूं मृत्युकालके बिषे संभ्रम नहीं होय है ४ सब देशमें प्रवेश कियोहो पर अभिमन्युकों बेटा चक्रवर्ती जबतांई पृथ्वी कों पालकरह्यो तबतांई कलियुग प्रभाव न करत भयो ५ जा दिन भग-
वान् पृथ्वी कों त्याग करतभये ताही दिन अधर्म कों उपजावनवारो कलियुग सो या देशमें प्रवृत्तहोतभयो ६ चक्रवर्ती जो राजा सो कलियुगसूं द्वेष नहीं करत भयो कैसो राजाहै भौंरा कैसीनांई
सारकों ग्रहण करनवारो है सार कहाहै जा कलियुग में पुण्यहैं ते सङ्कल्पमात्र करिकेही फल देयहैं और पापहैं ते कियेतेंई सिद्धहोयहैं सङ्कल्पमात्र करिके नहीं होयहैं ७ बालकनमें शूर धीर ते डरपैं
त्कथामृतम् ।। स्यात्सम्भ्रमोऽन्तकलेऽपि स्मरतांतत्यदाम्बुजम् ४ तावत्कलिर्नप्रभवेत्मविष्टोऽपीहसर्वतः ।। यावदीशोमहानुर्व्यामाभिमन्यवएकराट् ५ य
स्मिन्नहनियर्ह्येवभगवानुत्ससर्जगाम् ।। तदैवेहानुवृत्तोऽसावधर्मप्रभवःकलिः ६ नानुद्वेष्टिकलिंसम्राट् सारङ्गइवसारभुक् ।। कुशलान्याशुसिद्धयन्ति ने
तराणिकृतानियत् ७ किन्नुबालेषुशुरेण कलिनाधीरभीरुणा । अप्रमत्तःप्रमत्तेषु योवृकोनृषुवर्त्तते ८ उपवर्णितमेतद्वः पुण्यंपारीक्षितंगया ॥ वासुदेवक
थोपेतमाख्यानंयदपृच्छत ९ यायाःकथाभगवतः कथनीयोरुकर्मणः ॥ गुणकर्माश्रयाःपुम्भिः संसेव्यास्ताबुभूषुमिः १० ऋषयऊचुः ॥ सूतजीवसमाः
सौम्य शाश्वतीर्विशदंयशः ।। यस्त्वंशंससिकृष्णस्यमर्त्यानाममृतंहिनः ११ कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनांभवान् ॥ आपाययतिगोविन्दपादपद्मा
सवम्मधु १२ तुलयागलवेनापि नस्वर्गंनापुनर्भवम् ।। भगवत्सङ्गिसङ्गस्य मर्त्यानाङ्किमुताशिषः १३ कोनामतृप्येद्रसवित्कथायांमहत्तमैकान्तपरायणस्य ।।
नान्तंगुणानामगुणस्यजग्मुर्योगेश्वराये भवपाद्ममुख्याः १४ तन्नोभवान्वैभगवत्प्रधानो महत्तमैकान्तपरायणस्य ।। हरेरुदाराचरितंविशुद्धं शुश्रूषतान्नो
ऐसो जो कलियुग ता करिके कहाहै जो कलियुग ल्यारी कैसी नांई जे सावधान नहीं तिनमें सावधानहोके वर्त्ते है ८ मैंने पुण्य परीक्षित् कों यह चरित्र तुमसूं कह्यो वासुदेवकी कथा करिके युक्त
है जो तुमने पूछ्यो हो सो कह्यो ९ कहिबे लाइकहैं कर्म्म जिनके ऐसे जो भगवान् तिनके गुण कर्म्म इनकूं आश्रय ऐसी जे कथा ते सद्भावकी जे इच्छा करै हैं ते पुरुषन करिके सेवन करिबेकूं
योग्य हैं १० शौनकादिक पूछे हैं हे सूतजी ! हे सौम्य ! तुम हजारन वर्ष जीवतरहौ जो तुम हम जे मनुष्यहैं तिनकूं श्रीकृष्णकों निर्म्मल जो यश सोई भयो अमृत ताहि कहौहौ ११ नहीं है
विश्वास जाकों ऐसो जो यह कर्म्म हमारो कर्म्म यज्ञ तामें धुआं करिके धूमरे हैं शरीर जिनके ऐसे जे हम तिन्हें गोविन्द के चरणारविन्द कों जो मकरन्द मीठो ताहि प्यावो हौ १२
भगवान्के संगी कौन भक्त तिनकों जो संग ताकों जो एक लेश ताकी बरोबरि मोक्षकों नहीं तोलैं हैं और स्वर्ग कूं नहीं तोलैं और मनुष्यनके जे तुच्छ राज्यादिक हैं तिन्हें बराबरि तोलैं यामें कहा कह-
नो है १३ रसकों जाननवारो कौन पुरुषहै जो महन्तन कूं एक आश्रय ऐसे जो भगवान् तिनकी कथाके बिषे तृप्तहोइ ऐसो कोई नहीं जिन भगवान्के गुणनकों जो अन्त ताहि ब्रह्मा महादेव ये जिन

६७

bhā0pra0
67

a0
18

tāteṃ jo baड़o bhaya tā bhayateṃ bhagavān meṃ arppaṇa kiyo hai citta jāne so mohakūṃ nahīṃ prāpta hotabhayo 2 saba ora teṃ saṃga choड़ike jānyo hai bhagavānkoṃ tattva jāne so rājā śukadevajī koṃ śiṣya
hoike gaṃgāmeṃ dehakoṃ tyāga karata bhayo 3 uttamahai yaśa jinakoṃ aise jo śrīkṛṣṇa bhagavān tinakīhai vārttā jinake biṣe aura harike kathāmṛtakoṃ sevana karai haiṃ harike caraṇāravinda koṃ je smaraṇa karaiṃ
haiṃ tinakūṃ mṛtyukālake biṣe saṃbhrama nahīṃ hoya hai 4 saba deśameṃ praveśa kiyoho para abhimanyukoṃ beṭā cakravartī jabatāṃī pṛthvī koṃ pālakarahyo tabatāṃī kaliyuga prabhāva na karata bhayo 5 jā dina bhaga-
vān pṛthvī koṃ tyāga karatabhaye tāhī dina adharma koṃ upajāvanavāro kaliyuga so yā deśameṃ pravṛttahotabhayo 6 cakravartī jo rājā so kaliyugasūṃ dveṣa nahīṃ karata bhayo kaiso rājāhai bhauṃrā kaisīnāṃī
sārakoṃ grahaṇa karanavāro hai sāra kahāhai jā kaliyuga meṃ puṇyahaiṃ te saṅkalpamātra karikehī phala deyahaiṃ aura pāpahaiṃ te kiyeteṃī siddhahoyahaiṃ saṅkalpamātra karike nahīṃ hoyahaiṃ 7 bālakanameṃ śūra dhīra te ḍarapaiṃ
tkathāmṛtam || syātsambhramo 'ntakale 'pi smaratāṃtatyadāmbujam 4 tāvatkalirnaprabhavetmaviṣṭo 'pīhasarvataḥ || yāvadīśomahānurvyāmābhimanyavaekarāṭ 5 ya
sminnahaniyarhyevabhagavānutsasarjagām || tadaivehānuvṛtto 'sāvadharmaprabhavaḥkaliḥ 6 nānudveṣṭikaliṃsamrāṭ sāraṅgaïvasārabhuk || kuśalānyāśusiddhayanti ne
tarāṇikṛtāniyat 7 kinnubāleṣuśureṇa kalinādhīrabhīruṇā | apramattaḥpramatteṣu yovṛkonṛṣuvarttate 8 upavarṇitametadvaḥ puṇyaṃpārīkṣitaṃgayā || vāsudevaka
thopetamākhyānaṃyadapṛcchata 9 yāyāḥkathābhagavataḥ kathanīyorukarmaṇaḥ || guṇakarmāśrayāḥpumbhiḥ saṃsevyāstābubhūṣumiḥ 10 ṛṣayaūcuḥ || sūtajīvasamāḥ
saumya śāśvatīrviśadaṃyaśaḥ || yastvaṃśaṃsasikṛṣṇasyamartyānāmamṛtaṃhinaḥ 11 karmaṇyasminnanāśvāse dhūmadhūmrātmanāṃbhavān || āpāyayatigovindapādapadmā
savammadhu 12 tulayāgalavenāpi nasvargaṃnāpunarbhavam || bhagavatsaṅgisaṅgasya martyānāṅkimutāśiṣaḥ 13 konāmatṛpyedrasavitkathāyāṃmahattamaikāntaparāyaṇasya ||
nāntaṃguṇānāmaguṇasyajagmuryogeśvarāye bhavapādmamukhyāḥ 14 tannobhavānvaibhagavatpradhāno mahattamaikāntaparāyaṇasya || harerudārācaritaṃviśuddhaṃ śuśrūṣatānno
aiso jo kaliyuga tā karike kahāhai jo kaliyuga lyārī kaisī nāṃī je sāvadhāna nahīṃ tinameṃ sāvadhānahoke vartte hai 8 maiṃne puṇya parīkṣit koṃ yaha caritra tumasūṃ kahyo vāsudevakī kathā karike yukta
hai jo tumane pūchyo ho so kahyo 9 kahibe lāikahaiṃ karmma jinake aise jo bhagavān tinake guṇa karmma inakūṃ āśraya aisī je kathā te sadbhāvakī je icchā karai haiṃ te puruṣana karike sevana karibekūṃ
yogya haiṃ 10 śaunakādika pūche haiṃ he sūtajī ! he saumya ! tuma hajārana varṣa jīvatarahau jo tuma hama je manuṣyahaiṃ tinakūṃ śrīkṛṣṇakoṃ nirmmala jo yaśa soī bhayo amṛta tāhi kahauhau 11 nahīṃ hai
viśvāsa jākoṃ aiso jo yaha karmma hamāro karmma yajña tāmeṃ dhuāṃ karike dhūmare haiṃ śarīra jinake aise je hama tinheṃ govinda ke caraṇāravinda koṃ jo makaranda mīṭho tāhi pyāvo hau 12
bhagavānke saṃgī kauna bhakta tinakoṃ jo saṃga tākoṃ jo eka leśa tākī barobari mokṣakoṃ nahīṃ tolaiṃ haiṃ aura svarga kūṃ nahīṃ tolaiṃ aura manuṣyanake je tuccha rājyādika haiṃ tinheṃ barābari tolaiṃ yāmeṃ kahā kaha-
no hai 13 rasakoṃ jānanavāro kauna puruṣahai jo mahantana kūṃ eka āśraya aise jo bhagavān tinakī kathāke biṣe tṛptahoi aiso koī nahīṃ jina bhagavānke guṇanakoṃ jo anta tāhi brahmā mahādeva ye jina

67
 
Annotationen