Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0076
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
६८

अ०
१८

में मुख्य ऐसे जे योगेश्वर ते न प्राप्त होतभये १४ भगवान्ही हैं सेव्य जिनके ऐसे जो तुम सो महांतन कूं एक आश्रय ऐसो जो हरि तिनकों उदार जो चरित्र ताहि हम सुनिबे की इच्छा करे हैं ह-
मारे आगे कहो १५ सो परीक्षित् महाभागवतहै जा परीक्षित्ने मोक्षकूं तुच्छ जान्यो है श्रीशुकदेवजीने कह्यो जो ज्ञान ताकरिके गुरुड़ध्वज भगवान् तिनके चरणारविन्द कूं भजतभये १६ परमपुण्य ।।
अद्भुत योगमें है निष्ठा जाकी हरिके चरित्र करिके युक्त भागवतन कूं सुन्दरलगै ऐसो जो परीक्षित्कों चरित्र ताहि हमारे आगे कहौ १७ सूतजी कहे हैं हम शुद्धकुलके नहीं हैं तौऊ बड़ेनकी टहल
करिके सफलहै जन्म जिनकों ऐसे हम होतभये महांतनकों जो सम्भाषण सो दुष्टकुलमें भई जो पीड़ा ताहि शीघ्र नाशकरै है १८ अनन्त जो भगवान् भक्तनकूं आश्रय तिनकों जो नाम ताहि जो
गावै ताके दुष्कुलकी पीड़ाजाय यामें कहा कहनो जो भगवान् अनन्तहैं शक्ति जिनकी ऐसे हैं आपहू अनन्तरूपहैं और महांतनमें हैं गुण जाके यातें जिनकूं अनन्त कहेहैं १९ जिनके गुणन करिके स-
वितनोतुविद्वन् १५ सवैमहाभागवतःपरीक्षिद्येनापवर्गाख्यमदभ्रबुद्धिः ।। ज्ञानेनवैयासकिशब्दितेन भेजेखगेन्द्रध्वजपादमूलम् १६ तन्नःपरंपुण्यमसंवृ
तार्थमाख्यानमत्यद्भुतयोगनिष्ठम् ।। आख्याह्यनन्ताचरितोपपन्नं पारीक्षितंभागवताभिरामम् १७ सूतउवाच ॥ अहोवयंजन्मभृतोऽध्यहास्मवृद्धानुवृत्त्या
ऽपिविलोमजाताः ।। दौष्कुल्यमाधिंविधुनोतिशीघ्रं महत्तमानामभिधानयोगः १८ कुतःपुनर्गृणतोनामतस्यमहत्तमैकान्तपरायणस्य ।। योनन्तशक्तिर्भग
वाननन्तोमहद्गुणत्वाद्यमनन्तमाहुः १९ एतावतालन्ननुसूचितेन गुणैरसाम्यानतिशायनस्य ॥ हित्वेतरानप्रार्थयतोविभूतिर्यस्याङ्घ्रिरेणुंजुषतेऽनभीप्सोः
२० अथापियत्पादनखावसृष्टं जगद्विरञ्च्योपहृतार्हणाम्भः ।। सेशंपुनात्यन्यतमोमुकुन्दात् कोनामलोकेभगवत्पदार्थः २१ यत्रानुरक्ताःसहसैवधीरा व्यपो
ह्यदेहादिषुसङ्गमूढम् ।। व्रजन्तितत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमःस्वधर्मः २२ अहंहिपृष्टोऽर्यमणोभवद्भिराचक्षआत्मावगमोऽत्रयावान् ।। नभःपतन्त्या
त्मसमंपतत्रिणस्तथासमंविष्णुगतिंविपश्चितः २३ एकदाधनुरुद्यम्य विचरन्मृगयांवन ॥ मृगाननुगतःश्रान्तःक्षुधितस्तृषितोभृशम् २४ जलाशयमचक्षाणः
मान नहीं अधिक नहीं तिन भगवान्के इतनेहीं कहिबेकूं पूर्णहोउ प्रार्थना करे हैं ऐसे जे ब्रह्मादिका तिनें छोड़िकरिके लक्षमी अपनी इच्छा नहीं करे हैं तौऊ जिन भगवान्के चरणरेणुकूं भजे हैं २०
ब्रह्माने चरणनकी पूजाके लिये अर्प्पण कियो ऐसो जो जल सो भगवान्के चरण नखतें निकरिके महादेव सों हत जगत्कूं पवित्र करै है तिन भगवान् मुकुन्दतें और सर्वेश्वर कौन है कोई न
हीं २१ जा भगवान् में अनुरक्त धीर ऐसे जे जन ते देहादिकनमें बढ़्यो जो संग ताहि छोड़िके परमहंसन करिके सेवन कियो जातें और उत्तम नहीं ऐसो जो पद ताहि प्राप्त होय हैं जा पदमें अ-
हिंसा उपशम यही स्वधर्म्म है २२ हे सूर्यरूप ! तुमने में पूछ्यो सो जहां तांई मेरी बुद्धिहै तहांतांई कहूंगो जैसे पक्षी हैं ते अपने बलके समान आकाश में उड़ै हैं ऐसे पण्डित हैं ते विष्णुकी
गतिहै ताहि देखे हैं २३ एक दिना धनुष् लै करिके शिकार खेलिबेकूं वनमें मृगन के पीछे जातभयो तहां श्रम कूं प्राप्त भयो भूंख लगीं प्यास लगी २४ जलकों जो स्थान ताहि ढूंढ़े हैं

६८

bhā0pra0
68

a0
18

meṃ mukhya aise je yogeśvara te na prāpta hotabhaye 14 bhagavānhī haiṃ sevya jinake aise jo tuma so mahāṃtana kūṃ eka āśraya aiso jo hari tinakoṃ udāra jo caritra tāhi hama sunibe kī icchā kare haiṃ ha-
māre āge kaho 15 so parīkṣit mahābhāgavatahai jā parīkṣitne mokṣakūṃ tuccha jānyo hai śrīśukadevajīne kahyo jo jñāna tākarike guruड़dhvaja bhagavān tinake caraṇāravinda kūṃ bhajatabhaye 16 paramapuṇya ||
adbhuta yogameṃ hai niṣṭhā jākī harike caritra karike yukta bhāgavatana kūṃ sundaralagai aiso jo parīkṣitkoṃ caritra tāhi hamāre āge kahau 17 sūtajī kahe haiṃ hama śuddhakulake nahīṃ haiṃ tauū baड़enakī ṭahala
karike saphalahai janma jinakoṃ aise hama hotabhaye mahāṃtanakoṃ jo sambhāṣaṇa so duṣṭakulameṃ bhaī jo pīड़ā tāhi śīghra nāśakarai hai 18 ananta jo bhagavān bhaktanakūṃ āśraya tinakoṃ jo nāma tāhi jo
gāvai tāke duṣkulakī pīड़ājāya yāmeṃ kahā kahano jo bhagavān anantahaiṃ śakti jinakī aise haiṃ āpahū anantarūpahaiṃ aura mahāṃtanameṃ haiṃ guṇa jāke yāteṃ jinakūṃ ananta kahehaiṃ 19 jinake guṇana karike sa-
vitanotuvidvan 15 savaimahābhāgavataḥparīkṣidyenāpavargākhyamadabhrabuddhiḥ || jñānenavaiyāsakiśabditena bhejekhagendradhvajapādamūlam 16 tannaḥparaṃpuṇyamasaṃvṛ
tārthamākhyānamatyadbhutayoganiṣṭham || ākhyāhyanantācaritopapannaṃ pārīkṣitaṃbhāgavatābhirāmam 17 sūtaüvāca || ahovayaṃjanmabhṛto 'dhyahāsmavṛddhānuvṛttyā
'pivilomajātāḥ || dauṣkulyamādhiṃvidhunotiśīghraṃ mahattamānāmabhidhānayogaḥ 18 kutaḥpunargṛṇatonāmatasyamahattamaikāntaparāyaṇasya || yonantaśaktirbhaga
vānanantomahadguṇatvādyamanantamāhuḥ 19 etāvatālannanusūcitena guṇairasāmyānatiśāyanasya || hitvetarānaprārthayatovibhūtiryasyāṅghrireṇuṃjuṣate 'nabhīpsoḥ
20 athāpiyatpādanakhāvasṛṣṭaṃ jagadvirañcyopahṛtārhaṇāmbhaḥ || seśaṃpunātyanyatamomukundāt konāmalokebhagavatpadārthaḥ 21 yatrānuraktāḥsahasaivadhīrā vyapo
hyadehādiṣusaṅgamūḍham || vrajantitatpāramahaṃsyamantyaṃ yasminnahiṃsopaśamaḥsvadharmaḥ 22 ahaṃhipṛṣṭo 'ryamaṇobhavadbhirācakṣaātmāvagamo 'trayāvān || nabhaḥpatantyā
tmasamaṃpatatriṇastathāsamaṃviṣṇugatiṃvipaścitaḥ 23 ekadādhanurudyamya vicaranmṛgayāṃvana || mṛgānanugataḥśrāntaḥkṣudhitastṛṣitobhṛśam 24 jalāśayamacakṣāṇaḥ
māna nahīṃ adhika nahīṃ tina bhagavānke itanehīṃ kahibekūṃ pūrṇahou prārthanā kare haiṃ aise je brahmādikā tineṃ choड़ikarike lakṣamī apanī icchā nahīṃ kare haiṃ tauū jina bhagavānke caraṇareṇukūṃ bhaje haiṃ 20
brahmāne caraṇanakī pūjāke liye arppaṇa kiyo aiso jo jala so bhagavānke caraṇa nakhateṃ nikarike mahādeva soṃ hata jagatkūṃ pavitra karai hai tina bhagavān mukundateṃ aura sarveśvara kauna hai koī na
hīṃ 21 jā bhagavān meṃ anurakta dhīra aise je jana te dehādikanameṃ baढ़yo jo saṃga tāhi choड़ike paramahaṃsana karike sevana kiyo jāteṃ aura uttama nahīṃ aiso jo pada tāhi prāpta hoya haiṃ jā padameṃ a-
hiṃsā upaśama yahī svadharmma hai 22 he sūryarūpa ! tumane meṃ pūchyo so jahāṃ tāṃī merī buddhihai tahāṃtāṃī kahūṃgo jaise pakṣī haiṃ te apane balake samāna ākāśa meṃ uड़ai haiṃ aise paṇḍita haiṃ te viṣṇukī
gatihai tāhi dekhe haiṃ 23 eka dinā dhanuṣ lai karike śikāra khelibekūṃ vanameṃ mṛgana ke pīche jātabhayo tahāṃ śrama kūṃ prāpta bhayo bhūṃkha lagīṃ pyāsa lagī 24 jalakoṃ jo sthāna tāhi ̣dhūṃढ़e haiṃ

68
 
Annotationen