Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0025
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
१७

अ०


करे ता समय श्री कृष्ण के नाम तिनें गावें हैं और श्रीकृष्णकों स्मरण करे हैं ३६ सो जो भगवान् वासुदेव तिनके अर्थ मन करिके हम नमस्कार करे हैं प्रद्युम्न अनिरुद्ध संकर्षण तिनके अर्थ
नमस्कार करे हैं ३७ ऐसे मूर्तिन के नामकरिके मंत्रमूर्त्ति प्राकृतमूर्त्ति करिके रहित ऐसो जो यज्ञपुरुष ताहि जो पुरुष पूजन करे सो सम्यक् ज्ञानवान् है ३८ यह अपनो उपदेश मैंने अनुष्ठान कियो
ताहि जानि के भगवान् हैं सो अपने बिषे भाव ज्ञान ऐश्वर्य्य ताहि मोकूं देत भये ३९ बड़ोहै यश जिनकों ऐसे व्यास तुमहूं दुःखन करिके पीड़ित बेर बेर ऐसे जीव तिनके क्लेशकों नाश
करनवारो हरिकों यश जा यश करिके विद्वाननकी जानिवे की इच्छा सो समाप्त होय है ४० इति प्रथमेटीकायांपञ्चमोऽध्यायः ५ ॥ ✷ ॥ ✷ ॥ ✷ ॥
(व्यासस्यप्रत्ययार्थंचषष्ठेप्राग्जन्मसम्भवम् । स्वभाग्यंनारदः प्राहकृष्णसंकथनोद्भवम् १ छे के अध्याय में नारद हैं सो विश्वास के लिये कृष्ण संकीर्त्तन तहां भयो और पहले जन्म में भयो ऐसो
अपनो भाग्य ताहि कहे हैं १) जहां सूत जी कहे हैं ऐसे नारद कों जन्म कर्म सुनि करिके फेरि सत्यवती के बेटा भगवान् व्यास सो नारद सूं पूँछे हैं १ तुमकूं विज्ञान के देनवारे ब्राह्मण दूरि
र्शनःपुमान् ३८ इमंस्वनिगमंब्रह्मन्नवेत्यमदनुष्ठितम् ।। अदान्मेज्ञानमैश्वर्यंस्वस्मिन्भावञ्चकेशवः ३९त्वमप्यदभ्रश्रुतविश्रुतंविभोः समाप्यतेयेनविदांबुभु
त्सितम्।।आख्याहिदुःखैर्मुहुरर्द्दितात्मनां संक्लेशनिर्वाणमुशन्तिनान्यथा४०इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेव्यासनारदमंवादेपञ्चमोऽध्यायः ५ ॥
सूतउवाच एवंनिशम्यभगवान्देवर्षेर्जन्मकर्मच ॥ भूयःपप्रच्छतंब्रह्मन् व्यासःसत्यवतीसुतः १ व्यासउवाच ॥ भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ॥
वर्तमानोवयस्याद्येततःकिमकरोद्भवान् २ स्वायम्भुवकयावृत्त्याबर्तितंतेपरंवयः ।। कथंचेदमुदस्राक्षीः कालेप्राप्तेकलेवरम् ३ प्राक्कल्पविषयामेतां स्मृतिंते
सुरसत्तम ।। नह्येषव्यवधात्कालएषसर्वनिराकृतिः ४ ॥ नारदउवाच ॥ भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।। वर्तमानोवयस्याद्येततएतदकारषम् ५
एकात्मजामेजननीयोषिन्मूढाचकिङ्करी ।। मय्यात्मजेऽनन्यगतौ चक्रेस्नेहानुबन्धनम् ६ साऽस्वतन्त्रानकल्पासीद्योगक्षेमंममेच्छती ॥ ईशस्यहिवशेलो
को योषादारुमयीयथा ७ अहंचतद्ब्रह्मकुल ऊषिवांस्तदवेक्षया ।। दिग्देशकालाव्युत्पन्नो बालकःपञ्चहायनः ८ एकदानिर्गतांगेहाद्दुहन्तींनिशिगां
देश कूं गये तब तुम बालक अवस्था में वर्त्तमान सो कहा करत भये २ हे ब्रह्मा के पुत्र ! कौनसीजीविका करिके उत्तर जो आयु सो व्यतीत कीनी काल प्राप्त भये संते यह जो दासीपुत्र देह ताहि ।
कैसे छोड़त भये ३ हे देवतान में श्रेष्ठ ! पहिले कल्पमें भई ऐसी जो तुम्हारी स्मृति ताहि सबकोंलोप करनवारो ऐसो जो यह काल सो कैसे नहीं खण्डित करत भयो ४ नारदजी कहे हैं मोकूं ।
ऐसे जे विज्ञानके देनवारे भिक्षुक ते परदेशकूं गये तब मैं आदि वयक्रममें वर्त्तमान यह करत भयो५ ऋषिनकी दासी मूर्ख स्त्रीजाति एकहै बेटा जाके ऐसी मेरी मा सो नहींहै और गति जाके ऐसो
मैंपुत्र तामें स्नेहानुबन्धन करतभई ६ मेरे योगक्षेमकी इच्छा करेहै और पराधीन सो समर्थ न होतभई यह लोक ईश्वरके वशहै जैसे काठकी पुतरी बाजीगरके आधीन है ७तामाताकी अपेक्षा करिके

१७

bhā0pra0
17

a0
5

kare tā samaya śrī kṛṣṇa ke nāma tineṃ gāveṃ haiṃ aura śrīkṛṣṇakoṃ smaraṇa kare haiṃ 36 so jo bhagavān vāsudeva tinake artha mana karike hama namaskāra kare haiṃ pradyumna aniruddha saṃkarṣaṇa tinake artha
namaskāra kare haiṃ 37 aise mūrtina ke nāmakarike maṃtramūrtti prākṛtamūrtti karike rahita aiso jo yajñapuruṣa tāhi jo puruṣa pūjana kare so samyak jñānavān hai 38 yaha apano upadeśa maiṃne anuṣṭhāna kiyo
tāhi jāni ke bhagavān haiṃ so apane biṣe bhāva jñāna aiśvaryya tāhi mokūṃ deta bhaye 39 baड़ohai yaśa jinakoṃ aise vyāsa tumahūṃ duḥkhana karike pīड़ita bera bera aise jīva tinake kleśakoṃ nāśa
karanavāro harikoṃ yaśa jā yaśa karike vidvānanakī jānive kī icchā so samāpta hoya hai 40 iti prathameṭīkāyāṃpañcamo 'dhyāyaḥ 5 || ✷ || ✷ || ✷ ||
(vyāsasyapratyayārthaṃcaṣaṣṭheprāgjanmasambhavam | svabhāgyaṃnāradaḥ prāhakṛṣṇasaṃkathanodbhavam 1 che ke adhyāya meṃ nārada haiṃ so viśvāsa ke liye kṛṣṇa saṃkīrttana tahāṃ bhayo aura pahale janma meṃ bhayo aiso
apano bhāgya tāhi kahe haiṃ 1) jahāṃ sūta jī kahe haiṃ aise nārada koṃ janma karma suni karike pheri satyavatī ke beṭā bhagavān vyāsa so nārada sūṃ pūṁche haiṃ 1 tumakūṃ vijñāna ke denavāre brāhmaṇa dūri
rśanaḥpumān 38 imaṃsvanigamaṃbrahmannavetyamadanuṣṭhitam || adānmejñānamaiśvaryaṃsvasminbhāvañcakeśavaḥ 39tvamapyadabhraśrutaviśrutaṃvibhoḥ samāpyateyenavidāṃbubhu
tsitam||ākhyāhiduḥkhairmuhurardditātmanāṃ saṃkleśanirvāṇamuśantinānyathā40iti śrībhāgavatemahāpurāṇeprathamaskandhevyāsanāradamaṃvādepañcamo 'dhyāyaḥ 5 ||
sūtaüvāca evaṃniśamyabhagavāndevarṣerjanmakarmaca || bhūyaḥpapracchataṃbrahman vyāsaḥsatyavatīsutaḥ 1 vyāsaüvāca || bhikṣubhirvipravasite vijñānādeṣṭṛbhistava ||
vartamānovayasyādyetataḥkimakarodbhavān 2 svāyambhuvakayāvṛttyābartitaṃteparaṃvayaḥ || kathaṃcedamudasrākṣīḥ kāleprāptekalevaram 3 prākkalpaviṣayāmetāṃ smṛtiṃte
surasattama || nahyeṣavyavadhātkālaeṣasarvanirākṛtiḥ 4 || nāradaüvāca || bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama || vartamānovayasyādyetataetadakāraṣam 5
ekātmajāmejananīyoṣinmụ̄dhācakiṅkarī || mayyātmaje 'nanyagatau cakresnehānubandhanam 6 sā 'svatantrānakalpāsīdyogakṣemaṃmamecchatī || īśasyahivaśelo
ko yoṣādārumayīyathā 7 ahaṃcatadbrahmakula ūṣivāṃstadavekṣayā || digdeśakālāvyutpanno bālakaḥpañcahāyanaḥ 8 ekadānirgatāṃgehādduhantīṃniśigāṃ
deśa kūṃ gaye taba tuma bālaka avasthā meṃ varttamāna so kahā karata bhaye 2 he brahmā ke putra ! kaunasījīvikā karike uttara jo āyu so vyatīta kīnī kāla prāpta bhaye saṃte yaha jo dāsīputra deha tāhi |
kaise choड़ta bhaye 3 he devatāna meṃ śreṣṭha ! pahile kalpameṃ bhaī aisī jo tumhārī smṛti tāhi sabakoṃlopa karanavāro aiso jo yaha kāla so kaise nahīṃ khaṇḍita karata bhayo 4 nāradajī kahe haiṃ mokūṃ |
aise je vijñānake denavāre bhikṣuka te paradeśakūṃ gaye taba maiṃ ādi vayakramameṃ varttamāna yaha karata bhayo5 ṛṣinakī dāsī mūrkha strījāti ekahai beṭā jāke aisī merī mā so nahīṃhai aura gati jāke aiso
maiṃputra tāmeṃ snehānubandhana karatabhaī 6 mere yogakṣemakī icchā karehai aura parādhīna so samartha na hotabhaī yaha loka īśvarake vaśahai jaise kāṭhakī putarī bājīgarake ādhīna hai 7tāmātākī apekṣā karike

17
 
Annotationen