Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0028
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
२०

अ०


तभयो ३१ तीनि लोकनके भीतर बाहर डोलूंहूं नहीं खण्डित है ब्रह्मचर्य्य जाकों महाविष्णुकेअनुग्रह तें कहूं नहीं नष्ट है गति जाकी ३२ मैं ईश्वर ने दीनीं स्वरब्रह्म करिकै भूषित ऐसी जो वाणी ।
ताहि आलापवती करिके हरिकथाकूं गावत विचरूंहूं ३३ प्यारोहै यश जिनकूं तीर्थहैं चरण जिनके ऐसे जो भगवान् सो अपने पराक्रमनकूं गावतजो में ताके चित्तमें बुलाये से शीघ्रही दर्शनकूं
प्राप्तहोयहैं ३४ विषयनके स्पर्शकी जो इच्छा ता करिके बेर बेर आतुर हैं चित्त जिनके ऐसे जे लोक तिनकूं हरि चरित्रन कों वर्णन सो संसार समुद्रको नाव देख्योहै ३५ यमादिक जे योगमार्ग ।
तिनकरिके बेर बेर काय लोभकरि नष्ट जो मन सो मुकुन्दकी सेवा करिके जैसो साम्यकूं प्राप्तहोयहै तैसो साक्षात् नहीं होयहै ३६ हे निष्पाप ! तुमने जो पूछ्यो मेरे जन्म कर्म्म कों रहस्य तुम्हारे
मनकूं सन्तुष्टकरनवारो सोमैंनेकह्यो १७ सूतजी कहे हैं ऐसे भगवान् नारद वासवी के बेटा व्यास तिनसूं ऐसे संभाषणकरिके आज्ञा माँगिकरिके वीणा बजावत अपने प्रयोजनकों संकल्प ता करिके
वाः ॥ आहूतइवमेशीघ्रं दर्शनंयातिचेतसि ३४ एतद्ध्यातुर्चित्तानां मात्रास्पर्शेच्छयामुहुः ।। भवसिन्धुप्लवोदृष्टो हरिचर्यानुवर्णनम् ३५ यमादिभिर्योगपथैः
कामलोभहतोमुहुः ।। मुकुन्दसेवयायद्वत्तथाऽत्माद्धानशाम्यति ३६ सर्वंतदिदमाख्यातं यत्पृष्टोऽहंत्वयाऽनघ ॥ जन्मकर्मरहस्यंमे भवतश्चात्मतोषणम् ३७
सूतउवाच ॥ एवंसंभाष्यभगवान्नारदोवासवीसुतम् ।। आमन्त्र्यवीणारणयन्ययौयाद्दच्छिकोमुनिः ३८ अहोदेवर्षिर्द्धन्योऽग्यंयत्कीर्तिंर्शाङ्गधन्वनः ॥ गा
यन्माद्यन्निदंतन्त्र्या रमयत्यातुरंजगत् ३६ ।। इति श्रीभागवतेमहापुराणप्रथमस्कन्धेव्यासनारदसंवादेषष्ध्ठोऽध्यायः ६ ॥
शौनकउवाच ॥ निर्गतेनारदेसूत भगवान्बादरायणः ।। श्रुतवांस्तदभिप्रेतंततःकिमकरोद्विभुः १ सूतउवाच ॥ ब्रह्मनद्यांसरस्वत्यामाश्रमःपश्चिमे
तटे ।। शम्याप्रासइतिप्रोक्तऋषीणांसत्रवर्द्धनः २ तस्मिन्स्वआश्रमेव्यासोबदरीखण्डमण्डिते ।। आसीनोपउपस्पृश्य प्रणिदध्यौमनःस्वयम् ३ भक्तियोगे
नमनसि सम्यक्प्रणिहितेऽमले ।। अपश्यत्पुरुषंपूर्वं मायांचतदपाश्रयाम् ४ ययासंमोहितोजीव आत्मानंत्रिगुणात्मकम् ।। परोऽपिमनुतेनर्थं तत्कृ
शून्य मुनि नारद सो जातभये ३८ अहो नारद धन्यहैं जो भगवान्कीकीर्ति है ताहि वीणा करिकेगावत या जगत् कूं आनन्दित करत आप रमें हैं ३९ इति भागवतेप्रथमेटीकायांषष्ठोऽध्यायः ६ ॥
( अथ भागवतश्रोतुर्जन्मवक्तुंपरीक्षितः ॥ सुप्तबालवधाद्द्रौणेर्दंडःसप्तमउच्यते १ याके अनंतरसातयेंअध्यायमें भागवतके श्रोता परीक्षितताकों जन्म कहिबे कूं सोये बालकनकों जो वध तातें अश्वत्थामा
कूं जो दंड सो कहिये है १ ) शौनक सूतजी सूं पूछेहैं हे सूत ! नारदकूं गये संते तिनके अभिप्रायकूंसुनत भये ऐसे जे भगवान् व्यास सो ता पीछे कहा करत भये १ सूतजी कहे हैं ब्रह्मनदी जो सरस्वती
ताके पश्चिम तटमें आश्रमहै शम्याप्रास ऐसे कहे हैं ऋषिनके कर्मनकूं बढ़ावै है २ ता अपने आश्रममें बैठे ऐसे जो व्यास सो जलकों आचमन करिके अपने मनकूं थिर करत भये कैसो आश्रम है बेरन
के समूह करिके मंडित है ३ भक्तियोग करिके निश्चल बहुत निर्मल ऐसो जो मन तामें पहिले ईश्वरहै ताहि देखत भये ता ईश्वरके आश्रय ऐसी जो माया ताहि देखत भये ४ जा माया करिके मोहित

२०

bhā0pra0
20

a0
6

tabhayo 31 tīni lokanake bhītara bāhara ḍolūṃhūṃ nahīṃ khaṇḍita hai brahmacaryya jākoṃ mahāviṣṇukeanugraha teṃ kahūṃ nahīṃ naṣṭa hai gati jākī 32 maiṃ īśvara ne dīnīṃ svarabrahma karikai bhūṣita aisī jo vāṇī |
tāhi ālāpavatī karike harikathākūṃ gāvata vicarūṃhūṃ 33 pyārohai yaśa jinakūṃ tīrthahaiṃ caraṇa jinake aise jo bhagavān so apane parākramanakūṃ gāvatajo meṃ tāke cittameṃ bulāye se śīghrahī darśanakūṃ
prāptahoyahaiṃ 34 viṣayanake sparśakī jo icchā tā karike bera bera ātura haiṃ citta jinake aise je loka tinakūṃ hari caritrana koṃ varṇana so saṃsāra samudrako nāva dekhyohai 35 yamādika je yogamārga |
tinakarike bera bera kāya lobhakari naṣṭa jo mana so mukundakī sevā karike jaiso sāmyakūṃ prāptahoyahai taiso sākṣāt nahīṃ hoyahai 36 he niṣpāpa ! tumane jo pūchyo mere janma karmma koṃ rahasya tumhāre
manakūṃ santuṣṭakaranavāro somaiṃnekahyo 17 sūtajī kahe haiṃ aise bhagavān nārada vāsavī ke beṭā vyāsa tinasūṃ aise saṃbhāṣaṇakarike ājñā māṁgikarike vīṇā bajāvata apane prayojanakoṃ saṃkalpa tā karike
vāḥ || āhūtaïvameśīghraṃ darśanaṃyāticetasi 34 etaddhyāturcittānāṃ mātrāsparśecchayāmuhuḥ || bhavasindhuplavodṛṣṭo haricaryānuvarṇanam 35 yamādibhiryogapathaiḥ
kāmalobhahatomuhuḥ || mukundasevayāyadvattathā 'tmāddhānaśāmyati 36 sarvaṃtadidamākhyātaṃ yatpṛṣṭo 'haṃtvayā 'nagha || janmakarmarahasyaṃme bhavataścātmatoṣaṇam 37
sūtaüvāca || evaṃsaṃbhāṣyabhagavānnāradovāsavīsutam || āmantryavīṇāraṇayanyayauyāddacchikomuniḥ 38 ahodevarṣirddhanyo 'gyaṃyatkīrtiṃrśāṅgadhanvanaḥ || gā
yanmādyannidaṃtantryā ramayatyāturaṃjagat 36 || iti śrībhāgavatemahāpurāṇaprathamaskandhevyāsanāradasaṃvādeṣaṣdhṭho 'dhyāyaḥ 6 ||
śaunakaüvāca || nirgatenāradesūta bhagavānbādarāyaṇaḥ || śrutavāṃstadabhipretaṃtataḥkimakarodvibhuḥ 1 sūtaüvāca || brahmanadyāṃsarasvatyāmāśramaḥpaścime
taṭe || śamyāprāsaïtiproktaṛṣīṇāṃsatravarddhanaḥ 2 tasminsvaāśramevyāsobadarīkhaṇḍamaṇḍite || āsīnopaüpaspṛśya praṇidadhyaumanaḥsvayam 3 bhaktiyoge
namanasi samyakpraṇihite 'male || apaśyatpuruṣaṃpūrvaṃ māyāṃcatadapāśrayām 4 yayāsaṃmohitojīva ātmānaṃtriguṇātmakam || paro 'pimanutenarthaṃ tatkṛ
śūnya muni nārada so jātabhaye 38 aho nārada dhanyahaiṃ jo bhagavānkīkīrti hai tāhi vīṇā karikegāvata yā jagat kūṃ ānandita karata āpa rameṃ haiṃ 39 iti bhāgavateprathameṭīkāyāṃṣaṣṭho 'dhyāyaḥ 6 ||
( atha bhāgavataśroturjanmavaktuṃparīkṣitaḥ || suptabālavadhāddrauṇerdaṃḍaḥsaptamaücyate 1 yāke anaṃtarasātayeṃadhyāyameṃ bhāgavatake śrotā parīkṣitatākoṃ janma kahibe kūṃ soye bālakanakoṃ jo vadha tāteṃ aśvatthāmā
kūṃ jo daṃḍa so kahiye hai 1 ) śaunaka sūtajī sūṃ pūchehaiṃ he sūta ! nāradakūṃ gaye saṃte tinake abhiprāyakūṃsunata bhaye aise je bhagavān vyāsa so tā pīche kahā karata bhaye 1 sūtajī kahe haiṃ brahmanadī jo sarasvatī
tāke paścima taṭameṃ āśramahai śamyāprāsa aise kahe haiṃ ṛṣinake karmanakūṃ baढ़āvai hai 2 tā apane āśramameṃ baiṭhe aise jo vyāsa so jalakoṃ ācamana karike apane manakūṃ thira karata bhaye kaiso āśrama hai berana
ke samūha karike maṃḍita hai 3 bhaktiyoga karike niścala bahuta nirmala aiso jo mana tāmeṃ pahile īśvarahai tāhi dekhata bhaye tā īśvarake āśraya aisī jo māyā tāhi dekhata bhaye 4 jā māyā karike mohita

20
 
Annotationen