Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०प्र०
३४

अ०
१०

करिके भीतर लीनकीनो है श्वास जिनने सो उपरामकूं प्राप्तहोतभये ४३ निरुपाधिजो ब्रह्म ताकेबिषे प्राप्तभये ऐसे जे भीष्मजी तिनें जानिके सगरे चुपहोतभये कैसे जैसे सन्ध्याकी बेर पक्षी हैं ते
चुप्पहोइजायँ हैं ४४ ता समय देवता मनुष्यनने बजाये ऐसे नगारे ते बजतभये राजानमें जे साधुहैं ते प्रशंसा करतभये आकाशतें फूलनकी वर्षाहोत भई ४५ हे शौनक ! युधिष्ठिरहै सो मुक्त भये जे
भीष्म तिनके दाहते आदिलैके जे संस्कार तिनें कराइकरिके दोघड़ीताईं दुःखित होतभये ४६ प्रसन्न जे मुनि ते गुह्यनामन करिके श्रीकृष्णकी स्तुतिकरत भये ताके अनन्तर श्रीकृष्णही हैं हृदय में
जिनके ऐसे ते मुनि फेरि अपने आश्रमन कूं जातभये ४७ ता पीछे युधिष्ठिर श्रीकृष्ण सहित हस्तिनापुर जाइके धृतराष्ट्र सन्तापवती गान्धारी ताय समझावतभये ४८ धृतराष्ट्रकी आज्ञा लैके
श्रीकृष्णने अनुमोदन किये राजा युधिष्ठिर सो पिता दादेन तें चल्यो आयो ऐसो राज्य ताहि करतभये ४९ ।। इति श्रीभागवतेप्रथमस्कन्वेटीकायांनवमोऽध्यायः ९ ॥ ❋ ॥ ❋ ॥
श्यसोऽन्तःश्वासउपारमत् ४३ सम्पद्यमानमाज्ञायभीष्मंब्रह्मणिनिष्कले ।। सर्वेबभूवुस्तेतूष्णींवयांसीवदिनात्यये ४४ तत्रदुन्दुभयोनेदुर्देवमानववादिताः।।
शशंसुःसाधवोराज्ञांखात्पेतुःपुष्पवृष्टयः ४५ तस्यनिर्हरणादीनिसम्परेतस्यभार्गव ॥ युधिष्ठिरःकारयित्वा मुहूर्तंदुःखितोभवत् ४६ तुष्टुवुर्मुनयोहृष्टाःकृष्णं
तद्गुह्यनामभिः ।। ततस्तेकृष्णहृदयाःस्वाश्रमान्प्रययुःपुनः ४७ ततोयुधिष्ठिरोगत्वा सहकृष्णोगजाह्वयम् ।। पितरंसान्त्वयामास गान्धारींचतप
स्विनीम् ४८ पित्राचानुमतोराजा वासुदेवानुमोदितः ॥ चकारराज्यंधर्मेणपितृपैतामहंविभुः ४९ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेयुधिष्ठिरराज्यप्र
लम्भोनामनवमोऽध्यायः ९ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥ ❋ ॥
शौनकउवाच ॥ हत्वास्वरिक्थस्पृधआततायिनोयुधिष्ठिरोधर्मभृतांवरिष्ठः ॥ सहानुजैःप्रत्यवरुद्धभोजनः कथंप्रवृत्तःकिमकारषीत्ततः १ ॥ सूतउवाच ॥ वं
शंकुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वाभवभावनोहरिः ।। निवेशयित्वानिजराज्यईश्वरो युधिष्ठिरंप्रीतमनाबभूवह २ निशम्यभीष्मोक्तमथाच्युतोक्तं प्रवृत्त
विज्ञानविधूतविभ्रमः ॥ शशासगामिन्द्रइवाजिताश्रयःपरिध्युपान्तामनुजानुवर्त्तितः ३ कामंववर्षपर्जन्यःसर्वकामदुघामही ॥ सिषिचुःस्मव्रजान्गावः
(दशमेकृतकार्यस्यहस्तिनापुरतोहरेः ।। स्त्रीभिःसंस्तूयमानस्यवर्ण्यतेद्वारकागमः १ दशके अध्यायमेंकियो है सब कार्य जिनने स्त्रीनने स्तुति किये ऐसे जो श्रीकृष्ण तिनकों हस्तिनापुरतें द्वारका आइबो
वर्णन करिये है १) शौनकजी पूछे हैं अपने धनके हरणवारे आतनायी ऐसे वैरी तिनें मारिकरिके धर्म्मधारीन में श्रेष्ठ ऐसे जो राजा युधिष्ठिर सो भैयान सहित पायो है राज्य जिनने सो राज्यमें
कैसे प्रवृत्तभये और राज्यपाइके कहा करतभये सो कहौ १ सूतजी कहे हैं कुरुकों जो वंश सोईभयो वन तातें उपज्यो क्रोधरूप अग्नि ताकरिके जर्योहू ताहि संसारके पाल[...] करनवारे हरि सो ।
अंकुररूप करिके अपने राज्य में युधिष्ठिर कूं बैठारिके आप प्रसन्नमन होतभये २ भीष्मजीने जो कह्यो ताहि सुनिके और श्रीकृष्णने कह्यो ताहि सुनिके प्रवृत्तभयो जो विज्ञान ता करिके दूरिभयो है
मोह जाकों भैयान करिके सेवित श्रीकृष्णही हैं आश्रय जाकूं ऐसे जो राजा युधिष्ठिर समुद्र पर्य्यंतपृथ्वी है ताहि पालन करतभये ३ युधिष्ठिर के राज्यमें लोकन कों वर्पाकी इच्छाहोइ तब मेघवर्ष-

३४

bhā0pra0
34

a0
10

karike bhītara līnakīno hai śvāsa jinane so uparāmakūṃ prāptahotabhaye 43 nirupādhijo brahma tākebiṣe prāptabhaye aise je bhīṣmajī tineṃ jānike sagare cupahotabhaye kaise jaise sandhyākī bera pakṣī haiṃ te
cuppahoijāyaṁ haiṃ 44 tā samaya devatā manuṣyanane bajāye aise nagāre te bajatabhaye rājānameṃ je sādhuhaiṃ te praśaṃsā karatabhaye ākāśateṃ phūlanakī varṣāhota bhaī 45 he śaunaka ! yudhiṣṭhirahai so mukta bhaye je
bhīṣma tinake dāhate ādilaike je saṃskāra tineṃ karāikarike doghaड़ītāīṃ duḥkhita hotabhaye 46 prasanna je muni te guhyanāmana karike śrīkṛṣṇakī stutikarata bhaye tāke anantara śrīkṛṣṇahī haiṃ hṛdaya meṃ
jinake aise te muni pheri apane āśramana kūṃ jātabhaye 47 tā pīche yudhiṣṭhira śrīkṛṣṇa sahita hastināpura jāike dhṛtarāṣṭra santāpavatī gāndhārī tāya samajhāvatabhaye 48 dhṛtarāṣṭrakī ājñā laike
śrīkṛṣṇane anumodana kiye rājā yudhiṣṭhira so pitā dādena teṃ calyo āyo aiso rājya tāhi karatabhaye 49 || iti śrībhāgavateprathamaskanveṭīkāyāṃnavamo 'dhyāyaḥ 9 || ❋ || ❋ ||
śyaso 'ntaḥśvāsaüpāramat 43 sampadyamānamājñāyabhīṣmaṃbrahmaṇiniṣkale || sarvebabhūvustetūṣṇīṃvayāṃsīvadinātyaye 44 tatradundubhayonedurdevamānavavāditāḥ||
śaśaṃsuḥsādhavorājñāṃkhātpetuḥpuṣpavṛṣṭayaḥ 45 tasyanirharaṇādīnisamparetasyabhārgava || yudhiṣṭhiraḥkārayitvā muhūrtaṃduḥkhitobhavat 46 tuṣṭuvurmunayohṛṣṭāḥkṛṣṇaṃ
tadguhyanāmabhiḥ || tatastekṛṣṇahṛdayāḥsvāśramānprayayuḥpunaḥ 47 tatoyudhiṣṭhirogatvā sahakṛṣṇogajāhvayam || pitaraṃsāntvayāmāsa gāndhārīṃcatapa
svinīm 48 pitrācānumatorājā vāsudevānumoditaḥ || cakārarājyaṃdharmeṇapitṛpaitāmahaṃvibhuḥ 49 iti śrībhāgavatemahāpurāṇeprathamaskandheyudhiṣṭhirarājyapra
lambhonāmanavamo 'dhyāyaḥ 9 || ❋ || ❋ || ❋ || ❋ || ❋ || ❋ ||
śaunakaüvāca || hatvāsvarikthaspṛdhaātatāyinoyudhiṣṭhirodharmabhṛtāṃvariṣṭhaḥ || sahānujaiḥpratyavaruddhabhojanaḥ kathaṃpravṛttaḥkimakāraṣīttataḥ 1 || sūtaüvāca || vaṃ
śaṃkurorvaṃśadavāgninirhṛtaṃ saṃrohayitvābhavabhāvanohariḥ || niveśayitvānijarājyaīśvaro yudhiṣṭhiraṃprītamanābabhūvaha 2 niśamyabhīṣmoktamathācyutoktaṃ pravṛtta
vijñānavidhūtavibhramaḥ || śaśāsagāmindraïvājitāśrayaḥparidhyupāntāmanujānuvarttitaḥ 3 kāmaṃvavarṣaparjanyaḥsarvakāmadughāmahī || siṣicuḥsmavrajāngāvaḥ
(daśamekṛtakāryasyahastināpuratohareḥ || strībhiḥsaṃstūyamānasyavarṇyatedvārakāgamaḥ 1 daśake adhyāyameṃkiyo hai saba kārya jinane strīnane stuti kiye aise jo śrīkṛṣṇa tinakoṃ hastināpurateṃ dvārakā āibo
varṇana kariye hai 1) śaunakajī pūche haiṃ apane dhanake haraṇavāre ātanāyī aise vairī tineṃ mārikarike dharmmadhārīna meṃ śreṣṭha aise jo rājā yudhiṣṭhira so bhaiyāna sahita pāyo hai rājya jinane so rājyameṃ
kaise pravṛttabhaye aura rājyapāike kahā karatabhaye so kahau 1 sūtajī kahe haiṃ kurukoṃ jo vaṃśa soībhayo vana tāteṃ upajyo krodharūpa agni tākarike jaryohū tāhi saṃsārake pāla[...] karanavāre hari so |
aṃkurarūpa karike apane rājya meṃ yudhiṣṭhira kūṃ baiṭhārike āpa prasannamana hotabhaye 2 bhīṣmajīne jo kahyo tāhi sunike aura śrīkṛṣṇane kahyo tāhi sunike pravṛttabhayo jo vijñāna tā karike dūribhayo hai
moha jākoṃ bhaiyāna karike sevita śrīkṛṣṇahī haiṃ āśraya jākūṃ aise jo rājā yudhiṣṭhira samudra paryyaṃtapṛthvī hai tāhi pālana karatabhaye 3 yudhiṣṭhira ke rājyameṃ lokana koṃ varpākī icchāhoi taba meghavarṣa-

34
 
Annotationen