Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0049
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
४१

अ०
११

अन्तःकरण तें व्रतन करिके सहित उठतभईं कैसी हैं लज्जा युक्तहैं लोचन मुख जिनके ३१ दुरन्तहै भाव जिनकों ऐसी जे कृष्णकान्ता ते अपने पति जो श्रीकृष्ण तिनें पहिले बुद्धि करिके
मिलत भईं ता पीछे पुत्रन करिके मिलतभईं फेरि दृष्टि करिके मिलतभईं और हे शौनक ! लज्जाकरिके युक्त ऐसी जे स्त्री तिनके नेत्रन तें रोक्यो जो जल सो विवशपने तें बहतभयो ३२ यद्यपि
जो श्रीकृष्ण सो अपने पास रहे हैं एकान्त में मिलै हैं तौऊ तिन श्रीकृष्णकों चरण क्षण क्षणमें नयो नयो होय है कौनसी स्त्री है जो श्रीकृष्ण के चरण तें विरामकूं प्राप्तहोइ जातें चञ्चल है
स्वभाव जाकों ऐसी लक्ष्मी हूं जिन श्रीकृष्णकूं कभूं नहीं त्यागकरे हैं ३३ या प्रकार पृथ्वी कूंभार के लिये है जन्म जिनकों अक्षौहिणीन करिके फैल्यो है प्रभाव जिनकों ऐसे जे राजा तिनमें
परस्पर वैर कराइके उपराम कों प्राप्त होतभये और आयुध कों त्याग करत भये कैसे जैसे पवनहै सो बांसन में परस्पर संघर्षण करिके अग्निहै ताहि रचिके बांसन कों दाह करिके जैसे शान्ति
होय है ३४ सो ये श्रीकृष्ण या नरलोक के बिषे अपनी माया करिके अवतार लैकै स्त्रीरत्ननकों जो समूह तामें स्थितहोइके रमतभये कैसे जैसे प्राकृत लोक रमैहैं ३५ जिनकों गम्भीर जो
वर्यवैक्लवात् ३२ यद्यप्यसौपार्श्वगतोरहोगतस्तथापितस्याङ्घ्रियुगंनवंनवम् ।। पदेपदेकाविरमेततत्पदाच्चलाऽपियच्छ्रीर्नजहातिकर्हिचित् ३३ एवंनृपाणां
क्षितिभारजन्मनामक्षौहिणीभिःगरिवृत्ततेजसाम् ।। विधायवैरंश्वसनोयथाऽनलंमिथोवधेनोपरतोनिरायुवः ३४ सएषनरलोकेस्मिन्नवतीर्णःस्वमायया ।।
रे मेस्त्रीरत्नकूटस्थो भगवान्प्राकृतोयथा ३५ उद्दामभावपिशुनामलवल्गुहासव्रीडावलोकनिहतोऽमदनोऽपियासाम् ।। संमुह्यचापमजहात्प्रमदोत्तमास्ता
यस्येन्द्रियंविमथितुंकुहकैर्नशेकुः ३६ तमयंमन्यतेलोकोह्यसङ्गमपिसङ्गिनम् ।। आत्मौपम्येनमनुजं व्यापृण्वानंयतोबुधः ३७ एतदीशनमीशस्य प्रकृ
तिस्थोपितद्गुणैः ।। नयुज्यतेसदात्मस्थैर्यथाबुद्धिस्तदाश्रया ३८ तंमेनिरेऽवलामूढ़ाः स्त्रैणञ्चानुव्रतंरहः ।। अप्रमाणविदोभर्तुरीश्वरंमतयोयथा ३९ ॥
इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेश्रीकृष्णद्वारकाप्रवेशोनाभैकादशोऽध्यायः ॥ ११ ॥ ❋ ॥ ❋ ॥ ❋ ॥
अभिप्राय ताकों बतावनवारो निर्मल सुन्दर हास्य और लज्जापूर्व्वक जो चितवनि तिन करिकेमोहित कियो जो महादेव सोऊ मोहित होइके अपनो जो धनुष् ताहि त्याग करत भये ऐसो है
प्रभाव जिनकों ऐसी स्त्रीन में उत्तम रुक्मिण्यादिक ते जा श्रीकृष्णकों जो मन ताहि क्षोभकरिबेकूं नहीं समर्त्थ होतभईं ३६ तिन श्रीकृष्णकूं यह जो प्र कृत लोक है सो अपनी उपमा करिके
संगकों करनवारो व्यापार करनवारो मनुष्यहै ऐसे मानेहैं यातें यह लोक अज्ञानी हैं ३७ ईश्वरकी यही ईश्वरताहै कौनसी जो प्रकृति में स्थितहू है और जे प्रकृति गुणन में हैं सुख दुःखादिक
तिन करिके सदायुक्त नहीं होयहै कैसे नहीं होयहै जैसे बुद्धि जो है सो आत्मा में स्थित ऐसे जे आनन्दादिक तिन करिके आत्माश्रय जो बुद्धि है सो लिप्त नहीं होयहै ३८ मूढ़ जे अबला स्त्री
हैं ते अपने वश एकान्त में स्थित ऐसे श्रीकृष्णकूं मानत भईं कैसी स्त्री हैं भर्त्ता जो श्रीकृष्ण तिनके प्रमाणकूं नहीं जानेहैं कैसे न जानतभईं जैसे अहंकारकी जे वृत्तिहैं ते ईश्वर जो क्षेत्रज्ञ ताहि अपने
आधीन अपने धर्म्मकरिके युक्त मानेहैं अथवा तिनकी जे मतिहैं कल्पना ते श्रीकृष्णकूं अपने आधीनमानेहैं ३९ इति श्रीभागवतेमहापुराणेप्रथमस्कन्धेश्रीकृष्णद्वारकाप्रवेशोनामैकादशोऽध्यायः ११ ॥

४१

bhā0pra0
41

a0
11

antaḥkaraṇa teṃ vratana karike sahita uṭhatabhaīṃ kaisī haiṃ lajjā yuktahaiṃ locana mukha jinake 31 durantahai bhāva jinakoṃ aisī je kṛṣṇakāntā te apane pati jo śrīkṛṣṇa tineṃ pahile buddhi karike
milata bhaīṃ tā pīche putrana karike milatabhaīṃ pheri dṛṣṭi karike milatabhaīṃ aura he śaunaka ! lajjākarike yukta aisī je strī tinake netrana teṃ rokyo jo jala so vivaśapane teṃ bahatabhayo 32 yadyapi
jo śrīkṛṣṇa so apane pāsa rahe haiṃ ekānta meṃ milai haiṃ tauū tina śrīkṛṣṇakoṃ caraṇa kṣaṇa kṣaṇameṃ nayo nayo hoya hai kaunasī strī hai jo śrīkṛṣṇa ke caraṇa teṃ virāmakūṃ prāptahoi jāteṃ cañcala hai
svabhāva jākoṃ aisī lakṣmī hūṃ jina śrīkṛṣṇakūṃ kabhūṃ nahīṃ tyāgakare haiṃ 33 yā prakāra pṛthvī kūṃbhāra ke liye hai janma jinakoṃ akṣauhiṇīna karike phailyo hai prabhāva jinakoṃ aise je rājā tinameṃ
paraspara vaira karāike uparāma koṃ prāpta hotabhaye aura āyudha koṃ tyāga karata bhaye kaise jaise pavanahai so bāṃsana meṃ paraspara saṃgharṣaṇa karike agnihai tāhi racike bāṃsana koṃ dāha karike jaise śānti
hoya hai 34 so ye śrīkṛṣṇa yā naraloka ke biṣe apanī māyā karike avatāra laikai strīratnanakoṃ jo samūha tāmeṃ sthitahoike ramatabhaye kaise jaise prākṛta loka ramaihaiṃ 35 jinakoṃ gambhīra jo
varyavaiklavāt 32 yadyapyasaupārśvagatorahogatastathāpitasyāṅghriyugaṃnavaṃnavam || padepadekāvirametatatpadāccalā 'piyacchrīrnajahātikarhicit 33 evaṃnṛpāṇāṃ
kṣitibhārajanmanāmakṣauhiṇībhiḥgarivṛttatejasām || vidhāyavairaṃśvasanoyathā 'nalaṃmithovadhenoparatonirāyuvaḥ 34 saeṣanaralokesminnavatīrṇaḥsvamāyayā ||
re mestrīratnakūṭastho bhagavānprākṛtoyathā 35 uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato 'madano 'piyāsām || saṃmuhyacāpamajahātpramadottamāstā
yasyendriyaṃvimathituṃkuhakairnaśekuḥ 36 tamayaṃmanyatelokohyasaṅgamapisaṅginam || ātmaupamyenamanujaṃ vyāpṛṇvānaṃyatobudhaḥ 37 etadīśanamīśasya prakṛ
tisthopitadguṇaiḥ || nayujyatesadātmasthairyathābuddhistadāśrayā 38 taṃmenire 'valāmūढ़āḥ straiṇañcānuvrataṃrahaḥ || apramāṇavidobharturīśvaraṃmatayoyathā 39 ||
iti śrībhāgavatemahāpurāṇeprathamaskandheśrīkṛṣṇadvārakāpraveśonābhaikādaśo 'dhyāyaḥ || 11 || ❋ || ❋ || ❋ ||
abhiprāya tākoṃ batāvanavāro nirmala sundara hāsya aura lajjāpūrvvaka jo citavani tina karikemohita kiyo jo mahādeva soū mohita hoike apano jo dhanuṣ tāhi tyāga karata bhaye aiso hai
prabhāva jinakoṃ aisī strīna meṃ uttama rukmiṇyādika te jā śrīkṛṣṇakoṃ jo mana tāhi kṣobhakaribekūṃ nahīṃ samarttha hotabhaīṃ 36 tina śrīkṛṣṇakūṃ yaha jo pra kṛta loka hai so apanī upamā karike
saṃgakoṃ karanavāro vyāpāra karanavāro manuṣyahai aise mānehaiṃ yāteṃ yaha loka ajñānī haiṃ 37 īśvarakī yahī īśvaratāhai kaunasī jo prakṛti meṃ sthitahū hai aura je prakṛti guṇana meṃ haiṃ sukha duḥkhādika
tina karike sadāyukta nahīṃ hoyahai kaise nahīṃ hoyahai jaise buddhi jo hai so ātmā meṃ sthita aise je ānandādika tina karike ātmāśraya jo buddhi hai so lipta nahīṃ hoyahai 38 mūढ़ je abalā strī
haiṃ te apane vaśa ekānta meṃ sthita aise śrīkṛṣṇakūṃ mānata bhaīṃ kaisī strī haiṃ bharttā jo śrīkṛṣṇa tinake pramāṇakūṃ nahīṃ jānehaiṃ kaise na jānatabhaīṃ jaise ahaṃkārakī je vṛttihaiṃ te īśvara jo kṣetrajña tāhi apane
ādhīna apane dharmmakarike yukta mānehaiṃ athavā tinakī je matihaiṃ kalpanā te śrīkṛṣṇakūṃ apane ādhīnamānehaiṃ 39 iti śrībhāgavatemahāpurāṇeprathamaskandheśrīkṛṣṇadvārakāpraveśonāmaikādaśo 'dhyāyaḥ 11 ||

41
 
Annotationen