Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0021
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
१३

अ०


वत धर्म्म हैं ते मैंने बहुधा नहीं निरूपण किये जे धर्म्म परमहंसन कूं प्यारे हैं तेई धर्म्म हरिकूंप्यारे हैं ३१ ऐसे आत्माकूं न्यूनमाने हैं खेदको प्राप्त ऐसे जो व्यास तिनकों पहले कह्यो जो
आश्रम तामें नारद आवत भये ३२ व्यासदेवजी देवतानकरिके पूजित ऐसेजो नारद तिनें जानिके वेग उठिकरिके विधि सूं पूजा करत भये ।। ३३ ।। इति श्रीमद्भागवते महापुराणेप्रथमस्कन्धे
चतुर्थोऽध्यायः ॥ ४ ॥ ॥
( पञ्चमेसर्वधोभ्योहरिकीर्तनगौरवम् ।। व्यासचित्तप्रसादायनारदेनोपदिश्यते १ पांचवेंअध्यायमें नारद करिके व्यासके चित्त प्रसन्नकरिबे के लिये हरिके कीर्त्तनकों जो गौरवभयो उपदेशकरिये
है १ ) सूतजी कहे हैं याके अनन्तर समीप में बैठे हैं सुखरूप आसन में ऐसे जो व्यास तिनसूं बड़ोजिनको यश वीणा है हाथमें जिनके ऐसे जो नारद सो हँसत यह बोलतभये १ हे पराशर के पुत्र ! ।
कृष्णस्यनारदोऽभ्यागादाश्रमंप्रागुदाहृतम् ३२ तमभिज्ञायसहसा प्रत्युत्थायागतंमुनिः ।। पूजयामासविधिवन्नारदंसुरपूजितम् ३३ ।। इति श्रीमद्भागवते
महापुराणेप्रथमस्कन्धेचतुर्थोऽध्यायः ।। ४ ॥
सूतउवाच ॥ अर्थतंसुखमासीन उपासीनंबृहच्छ्रवाः ।। देवर्षिःप्राहविप्रर्षिं वीणापाणिःस्मयन्निव १ ॥ नारदउवाच ॥ पाराशर्यमहाभाग भवतःकच्चि
दात्मना ।। परितुष्यतिशारीर आत्मामानसएववा २ जिज्ञासितंसुसम्पन्नमपितेमहदद्भुतम् ।। कृतवान्भारतंयस्त्वंसर्वार्थपरिबृंहितम् ३ जिज्ञासितमधीतं
च यत्तद्ब्रह्मसनातनम् ॥ अथापिशोचस्यात्मानमकृतार्थइवप्रभो ४ ॥ व्यासउवाच ॥ अस्त्येवमेसर्वमिदंत्वयोक्तं तथाऽपिनात्मापरितुष्यतेमे ।। तन्मूलम
व्यक्तमगाधबोधं पूच्छामहेत्वात्मभवात्मभूतम् ५ सवैभवान्वेदसमस्तगुह्यमुपासितोयत्पुरुषःपुराणः ।। परावरेशोमनसैवविश्वं सृजत्यवत्यत्तिगुणैरसङ्गः ६
त्वंपर्यटन्नर्कइवत्रिलोकीमन्तश्चरोवायुरिवात्मसाक्षी ॥ परावरेब्रह्मणिधर्मतोव्रतैःस्नातस्यमेन्यूनमलंविचक्षव ७ श्रीनारदउवाच ॥ भवताऽनुदितप्रायंयशोभ
तुम्हारो जो शरीर कों अभिमानी सो शरीर करिकै सो और मनकों अभिमानी जो आत्मा सो यह मन करिकै कहा संतुष्ट है २ जानिबे कूं इष्टधर्मादिक सो सब तुमकूं सम्पन्न हैं जो तुम बड़ो अ-
द्भुत सगरे धर्मादिक करिके परिपूर्ण ऐसेजो भारत ताहि करतभये ३ नित्यरूप ऐसो जो परमब्रह्म सो तुमने जान्यो और प्राप्तहै तोहूं आत्मा है ताहि शोच करोहौ सो काहे के अर्थ करो हो ऐसे
जैसे अकृतार्था शोचकरेहैं ४ व्यासजी कहे हैं हे नारद ! जो तुमने कह्यो है सो सब मेरे बिषे हैंई तोऊ मेरो आत्मा नहीं प्रसन्न होय है ताको कारण अप्रकट है अगाध है बोध जाकों ब्रह्मा के बेटा
ऐसे तुम ताहि पूंछूं हूं ५ सो तुम सब गुह्यहै ताहि जानो हौ जातें तुमने पुराणपुरुषकी उपासना कियो है जो पुराणपुरुष कार्य्य कारण इनकों ईश्वर है और मन करिकेई गुणन करिके विश्व जो
है ताहि सृजे है पाले है संहार करे है गुणन करिके असंग है ६ तुम त्रिलोकी में सूर्यकीसी नांई डोलौहौ और पवनकीसी नांई प्राणीनके भीतर विचरोहौ बुद्धिके साक्षीहौ परावर जो ब्रह्म

१३

bhā0pra0
13

a0
4

vata dharmma haiṃ te maiṃne bahudhā nahīṃ nirūpaṇa kiye je dharmma paramahaṃsana kūṃ pyāre haiṃ teī dharmma harikūṃpyāre haiṃ 31 aise ātmākūṃ nyūnamāne haiṃ khedako prāpta aise jo vyāsa tinakoṃ pahale kahyo jo
āśrama tāmeṃ nārada āvata bhaye 32 vyāsadevajī devatānakarike pūjita aisejo nārada tineṃ jānike vega uṭhikarike vidhi sūṃ pūjā karata bhaye || 33 || iti śrīmadbhāgavate mahāpurāṇeprathamaskandhe
caturtho 'dhyāyaḥ || 4 || ||
( pañcamesarvadhobhyoharikīrtanagauravam || vyāsacittaprasādāyanāradenopadiśyate 1 pāṃcaveṃadhyāyameṃ nārada karike vyāsake citta prasannakaribe ke liye harike kīrttanakoṃ jo gauravabhayo upadeśakariye
hai 1 ) sūtajī kahe haiṃ yāke anantara samīpa meṃ baiṭhe haiṃ sukharūpa āsana meṃ aise jo vyāsa tinasūṃ baड़ojinako yaśa vīṇā hai hāthameṃ jinake aise jo nārada so haṁsata yaha bolatabhaye 1 he parāśara ke putra ! |
kṛṣṇasyanārado 'bhyāgādāśramaṃprāgudāhṛtam 32 tamabhijñāyasahasā pratyutthāyāgataṃmuniḥ || pūjayāmāsavidhivannāradaṃsurapūjitam 33 || iti śrīmadbhāgavate
mahāpurāṇeprathamaskandhecaturtho 'dhyāyaḥ || 4 ||
sūtaüvāca || arthataṃsukhamāsīna upāsīnaṃbṛhacchravāḥ || devarṣiḥprāhaviprarṣiṃ vīṇāpāṇiḥsmayanniva 1 || nāradaüvāca || pārāśaryamahābhāga bhavataḥkacci
dātmanā || parituṣyatiśārīra ātmāmānasaevavā 2 jijñāsitaṃsusampannamapitemahadadbhutam || kṛtavānbhārataṃyastvaṃsarvārthaparibṛṃhitam 3 jijñāsitamadhītaṃ
ca yattadbrahmasanātanam || athāpiśocasyātmānamakṛtārthaïvaprabho 4 || vyāsaüvāca || astyevamesarvamidaṃtvayoktaṃ tathā 'pinātmāparituṣyateme || tanmūlama
vyaktamagādhabodhaṃ pūcchāmahetvātmabhavātmabhūtam 5 savaibhavānvedasamastaguhyamupāsitoyatpuruṣaḥpurāṇaḥ || parāvareśomanasaivaviśvaṃ sṛjatyavatyattiguṇairasaṅgaḥ 6
tvaṃparyaṭannarkaïvatrilokīmantaścarovāyurivātmasākṣī || parāvarebrahmaṇidharmatovrataiḥsnātasyamenyūnamalaṃvicakṣava 7 śrīnāradaüvāca || bhavatā 'nuditaprāyaṃyaśobha
tumhāro jo śarīra koṃ abhimānī so śarīra karikai so aura manakoṃ abhimānī jo ātmā so yaha mana karikai kahā saṃtuṣṭa hai 2 jānibe kūṃ iṣṭadharmādika so saba tumakūṃ sampanna haiṃ jo tuma baड़o a-
dbhuta sagare dharmādika karike paripūrṇa aisejo bhārata tāhi karatabhaye 3 nityarūpa aiso jo paramabrahma so tumane jānyo aura prāptahai tohūṃ ātmā hai tāhi śoca karohau so kāhe ke artha karo ho aise
jaise akṛtārthā śocakarehaiṃ 4 vyāsajī kahe haiṃ he nārada ! jo tumane kahyo hai so saba mere biṣe haiṃī toū mero ātmā nahīṃ prasanna hoya hai tāko kāraṇa aprakaṭa hai agādha hai bodha jākoṃ brahmā ke beṭā
aise tuma tāhi pūṃchūṃ hūṃ 5 so tuma saba guhyahai tāhi jāno hau jāteṃ tumane purāṇapuruṣakī upāsanā kiyo hai jo purāṇapuruṣa kāryya kāraṇa inakoṃ īśvara hai aura mana karikeī guṇana karike viśva jo
hai tāhi sṛje hai pāle hai saṃhāra kare hai guṇana karike asaṃga hai 6 tuma trilokī meṃ sūryakīsī nāṃī ḍolauhau aura pavanakīsī nāṃī prāṇīnake bhītara vicarohau buddhike sākṣīhau parāvara jo brahma

13
 
Annotationen