Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
भा०प्र०
५८

अ०
१५

पृथ्वीकों त्यागकरतभये ताहीदिन अज्ञानीनकूं अधर्मकों कारण ऐसो जो कलियुग सो प्रवृत्तहोतभयो कैसे भगवान्हैं सुनिबेकूं योग्य हैं श्रेष्ठकथा जिनकी ३६ युधिष्ठिरहैं सो पुरमें देशमें घरमें देहमें क-
लियुगकों जो फैलिबो ताहि देखिके जाइबेकूं मन करतभये कैसो कलियुगहै लोभ झूठ बोलिबो कुटिलता हिंसा इनतें आदिलेकै अधर्मकों जो समूह सोहै जाके विषे ३७ चक्रवर्त्ती जो युधिष्ठिर सो
अपने गुणनिके समान नम्र ऐसो जो अपनो नाती परीक्षित ताहि हस्तिनापुर में समुद्रपर्यंत पृथ्वीकों पति करिके अभिषेक करत भये ३८ ताके अनन्तर मथुरामें तैसेही वज्रनाभकूं मथुरामण्डलकों
पति करतभये और समर्थ जो युधिष्ठिर सो प्राजापति जो इष्टि ताहि करिके अग्नि हैं तिनें पीलेतभये ३९ ता घरमें वस्त्र गहनो पातो सब छोड़ि करिके नहींहै ममता जिनके नहींहै अहङ्कार जिनके कटि
गयेहैं सब बन्धन जिनके ऐसे होतभये ४० वाणी है ताहि मनमें होम करतभये मनकूं प्राण में होम करतभये प्राणकूं अपान में मल त्याग सहित मृत्यु में होम करत भये और मृत्युकूं पञ्चभूतनकों
त्मनःसुसमंगुणैः ।। तोयनीव्याःपतिम्भूमेरभ्यषिञ्चद्गजाह्वये ३८ मथुरायांतथावज्रं शूरसेनपतिंततः ।। प्राजापत्यांनिरूप्येष्टिमग्नीनपिबदीश्वरः ३९
विसृज्यतत्रतत्सर्वं दुकूलबलयादिकम् ।। निर्ममोनिरहङ्कारः सञ्च्छिन्नाशेषबन्धनः ४० वाचंजुहावमनसितत्प्राणइतरेचतम् ।। मृत्यावपानंसोत्सर्गंतंपञ्च
त्वेह्यजोहवीत् ४१ त्रित्वेहुत्वाऽथपञ्चत्वं तच्चैकत्वेजुहोन्मुनिः ।। सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ४२ चीरवासानिराहारोबद्धवाङ्मुक्तमूर्द्धजः ॥
दर्शयन्नात्मनोरूपं जडोन्मत्तपिशाचवत् ४३ अनवेक्षमाणोनिरगादशृण्वन्बधिरोयथा ।। उदीचींप्रविवेशाशां गतपूर्वान्महात्मभिः ४४ हृदिब्रह्मपरंध्या
यन्नावर्त्तेतयतोगतः ॥ सर्वेतमनुनिर्जग्मुर्भ्रातरःकृतनिश्चयाः ।। कलिनाधर्ममित्रेणदृष्ट्वास्पृष्टाःप्रजाभुवि ४५ तेसाधुकृतसर्वार्थाज्ञात्वात्यन्तिकमात्मनः ॥
मनसाधारयामासुर्वैकुण्ठचरणाम्बुजम् ४६ तद्ध्यानोद्रिक्तयाभक्त्या विशुद्धधिषणाःपरे ।। तस्मिन्नारायणपदे एकान्तमतयोगतिम् ४७ अवापुर्दुरवापान्ते
बन्यो जो देह तामें होम करिदेत भये ४१ और पञ्चभूतनकूं तीनि गुणनि में होमकरिके तीनिगुणनकूं अविद्या में होम करतभये और अविद्याहै ताहि जीवमें होम करिदेतभये और जीवकूं नि-
र्विकार जो ब्रह्म तामें होम करत भये ४२ चीरहैं वस्त्र जिनके नहीं हैं आहार जिनके कियोहै मौनजिनने खुलेहैं केश जिनके ऐसे जे युधिष्ठिर सो जड़ उन्मत्त पिशाचकीसी नाईं अपनो रूप है ताहि
दिखावत भये ४३ भैयानकी प्रतिष्ठा न करत भये और बहरे से काहूकी बात न सुनत महात्मनने पहिले सेवनकीनी ऐसी जो उत्तर दिशा ताहि प्रवेश करतभये ४४ हृदयमें परब्रह्मकों ध्यान
करत जातभये जा दिशाकों गये फेरि यहां नहीं आवे हैं जाइबे कों कियोहै निश्चय जिनने ऐसे जे सगरे भैया ते राजाके पीछे जातभये अधर्म्म है मित्र जाकों ऐसो जो कलियुग ताने स्पर्श करिके
ऐसी जे प्रजा तिनें देखेंगे ४५ तेई साधु किये हैं धर्म्मादिकजिनने ऐसे जे अर्ज्जुनादिक ते आपकों स्वर्ग योग्य जानि करिके ४६ मन करिके भगवान्कों जो चरणारविन्द ताय धारण करतभये
और भगवान् के ध्यान करिके बढ़ीही जो भक्ति ता करिके शुद्ध बुद्धि जिनकी ४७ दूरि भये हैं पाप जिनके तिनकों स्थान ऐसो जो चरणारविन्द तामें लगी है मति जिनकी ते निर्म्मल जो आत्मा

५८

bhā0pra0
58

a0
15

pṛthvīkoṃ tyāgakaratabhaye tāhīdina ajñānīnakūṃ adharmakoṃ kāraṇa aiso jo kaliyuga so pravṛttahotabhayo kaise bhagavānhaiṃ sunibekūṃ yogya haiṃ śreṣṭhakathā jinakī 36 yudhiṣṭhirahaiṃ so purameṃ deśameṃ gharameṃ dehameṃ ka-
liyugakoṃ jo phailibo tāhi dekhike jāibekūṃ mana karatabhaye kaiso kaliyugahai lobha jhūṭha bolibo kuṭilatā hiṃsā inateṃ ādilekai adharmakoṃ jo samūha sohai jāke viṣe 37 cakravarttī jo yudhiṣṭhira so
apane guṇanike samāna namra aiso jo apano nātī parīkṣita tāhi hastināpura meṃ samudraparyaṃta pṛthvīkoṃ pati karike abhiṣeka karata bhaye 38 tāke anantara mathurāmeṃ taisehī vajranābhakūṃ mathurāmaṇḍalakoṃ
pati karatabhaye aura samartha jo yudhiṣṭhira so prājāpati jo iṣṭi tāhi karike agni haiṃ tineṃ pīletabhaye 39 tā gharameṃ vastra gahano pāto saba choड़i karike nahīṃhai mamatā jinake nahīṃhai ahaṅkāra jinake kaṭi
gayehaiṃ saba bandhana jinake aise hotabhaye 40 vāṇī hai tāhi manameṃ homa karatabhaye manakūṃ prāṇa meṃ homa karatabhaye prāṇakūṃ apāna meṃ mala tyāga sahita mṛtyu meṃ homa karata bhaye aura mṛtyukūṃ pañcabhūtanakoṃ
tmanaḥsusamaṃguṇaiḥ || toyanīvyāḥpatimbhūmerabhyaṣiñcadgajāhvaye 38 mathurāyāṃtathāvajraṃ śūrasenapatiṃtataḥ || prājāpatyāṃnirūpyeṣṭimagnīnapibadīśvaraḥ 39
visṛjyatatratatsarvaṃ dukūlabalayādikam || nirmamonirahaṅkāraḥ sañcchinnāśeṣabandhanaḥ 40 vācaṃjuhāvamanasitatprāṇaïtarecatam || mṛtyāvapānaṃsotsargaṃtaṃpañca
tvehyajohavīt 41 tritvehutvā 'thapañcatvaṃ taccaikatvejuhonmuniḥ || sarvamātmanyajuhavīdbrahmaṇyātmānamavyaye 42 cīravāsānirāhārobaddhavāṅmuktamūrddhajaḥ ||
darśayannātmanorūpaṃ jaḍonmattapiśācavat 43 anavekṣamāṇoniragādaśṛṇvanbadhiroyathā || udīcīṃpraviveśāśāṃ gatapūrvānmahātmabhiḥ 44 hṛdibrahmaparaṃdhyā
yannāvarttetayatogataḥ || sarvetamanunirjagmurbhrātaraḥkṛtaniścayāḥ || kalinādharmamitreṇadṛṣṭvāspṛṣṭāḥprajābhuvi 45 tesādhukṛtasarvārthājñātvātyantikamātmanaḥ ||
manasādhārayāmāsurvaikuṇṭhacaraṇāmbujam 46 taddhyānodriktayābhaktyā viśuddhadhiṣaṇāḥpare || tasminnārāyaṇapade ekāntamatayogatim 47 avāpurduravāpānte
banyo jo deha tāmeṃ homa karideta bhaye 41 aura pañcabhūtanakūṃ tīni guṇani meṃ homakarike tīniguṇanakūṃ avidyā meṃ homa karatabhaye aura avidyāhai tāhi jīvameṃ homa karidetabhaye aura jīvakūṃ ni-
rvikāra jo brahma tāmeṃ homa karata bhaye 42 cīrahaiṃ vastra jinake nahīṃ haiṃ āhāra jinake kiyohai maunajinane khulehaiṃ keśa jinake aise je yudhiṣṭhira so jaड़ unmatta piśācakīsī nāīṃ apano rūpa hai tāhi
dikhāvata bhaye 43 bhaiyānakī pratiṣṭhā na karata bhaye aura bahare se kāhūkī bāta na sunata mahātmanane pahile sevanakīnī aisī jo uttara diśā tāhi praveśa karatabhaye 44 hṛdayameṃ parabrahmakoṃ dhyāna
karata jātabhaye jā diśākoṃ gaye pheri yahāṃ nahīṃ āve haiṃ jāibe koṃ kiyohai niścaya jinane aise je sagare bhaiyā te rājāke pīche jātabhaye adharmma hai mitra jākoṃ aiso jo kaliyuga tāne sparśa karike
aisī je prajā tineṃ dekheṃge 45 teī sādhu kiye haiṃ dharmmādikajinane aise je arjjunādika te āpakoṃ svarga yogya jāni karike 46 mana karike bhagavānkoṃ jo caraṇāravinda tāya dhāraṇa karatabhaye
aura bhagavān ke dhyāna karike baढ़īhī jo bhakti tā karike śuddha buddhi jinakī 47 dūri bhaye haiṃ pāpa jinake tinakoṃ sthāna aiso jo caraṇāravinda tāmeṃ lagī hai mati jinakī te nirmmala jo ātmā

58
 
Annotationen