Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0078
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
७०

अ०
१८

डसेगो ३७ ताके अनन्तर बालकहै सो आश्रममें आइके पित के गरेमें सांप देखिके दुःखके मारे कण्ठ खोलिके रोवतभयो ३८ अंगिराके गोत्रमें भयो जो ब्राह्मण शमीक जाकों नाम सो पुत्र कों
जो विलाप ताहि सुनिके हरुवे हरुवे आंखि खोलिके अपने कंवेपै मर्यो सांप ताहि देखिके ३९ सांपहै ताहि डारिके पुत्रसूं पूछत भयो हे पुत्र ! तू क्यों रोवै है कौने तेरो अपराध कियो है ऐसे
जब कही तब सो बालक जैसे आप शाप दियो हो सो सब कहत भयो ४० शापके लायक नहीं पर शाप दियो राजा ताहि सुनिके सो ब्राह्मण अपने पुत्रकों आदर न करतभयो हे मूर्ख ! तैंने बड़ो
अपराध कियो हाय बड़ो कष्टहै थोरे से अपराधमें बड़ो दण्ड दियो ४१ राजाहै सो परमेश्वर है लोकनकूं समान देखिबेकूं नहीं योग्य है हे कच्ची बुद्धिके ! जा राजाके बड़े तेज करिके रक्षाकरी काहू
तें नहीं है भय जिनकूं ऐसी जे प्रजा ते कल्याणकूं प्राप्तहोयहैं ४२ राजा जाकों नाम ऐसो जो चक्रपाणि भगवान् सो जब देखिबेमें न आवेंगे तब हे पुत्र ! हम यह लोक नष्ट होजाइगो चोर बहुतहो ।
स्मकुलाङ्गारं चोदितोमेततद्रुहम् ३७ ततोभ्येत्याश्रमंवालो गलेसर्पकलेवरम् ।। पितरंवीक्षयदुःखार्त्तो मुक्तकण्ठोरुरोदह ३८ सवाअङ्गिरसोब्रह्मञ्छ्रुत्वा
सुतविलापनम् ।। उन्मील्यशनकैर्नेत्रे दृष्ट्वास्वंसेमृतोरगम् ३९ विसृज्यपुत्रंपप्रच्छ वत्सकस्माद्धिरोदिषि ।। केनवातेप्रतिकृतमित्युक्तःसन्यवेदयत् ४०
निशम्यशप्तमतदर्हंनरेन्द्रं सब्राह्मणोनात्मजमभ्यनन्दत् ।। अहोबतांहोमहदज्ञतेकृतंस्वल्पीयसिद्रोहउरुर्दमोधृतः ४१ नवैनृभिर्नरदेवंपराख्यंसम्मातुमर्हस्य
विपक्वबुद्धे ।। यत्तेजसादुर्विषहेणगुप्ता विन्दन्तिभद्राण्यकुतोभयाःप्रजाः ४२ अलक्ष्यमाणेनरदेवनाम्नि रथाङ्गपाणावयमङ्गलोकाः ।। तदाहिचोरप्रचुरोविन
ङ्क्ष्यत्यरक्ष्यमाणोऽविवरूथवत्क्षणात् ४३ तदद्यनःपापमुपैत्यनन्वयं यन्नष्टनाथस्यवसोर्विलुम्पकात् ।। परस्परंघ्नन्तिशपन्तिवृज्जतेपशून्स्त्रियोर्थान्पुरुदस्यवो
जनाः ४४ तदार्यधर्मश्चविलीयतेनृणां वर्णाश्रमाचारयुतस्त्रयीमयः ।। ततोर्थकामाभिनिवेशितात्मनांशुनांकपीनामिववर्णसङ्करः ४५ धर्मपालोनरपतिः
सतुसम्राड्बृहचछ्रवाः ।। साक्षान्महाभागवतोराजर्षिर्हयमेधयाद् ।। क्षुत्तृट्श्रमयुतोदीनोनैवास्मच्छापमर्हति ४६ अपापेषुस्वभृत्येषुबालेनापक्वबुद्धिना ॥ पा
पंकृतन्तद्भगवान्सर्वात्माक्षन्तुर्महति ४७ तिरस्कृताविप्रलब्धाः शप्ताःक्षिप्ताहतापिवा ।। नास्यतत्प्रतिकुर्वन्ततद्भक्ताःप्रभवोपिहि ४८ इतिपुत्रकृताघेनसोनुत
जाइँगे कैसे विना रखवारी किये भेड़नकों नाश होजायहै ४३ सो यह पाप हमकूं लगेगो नष्ट है नाथ जाकों ऐसो जो लोक ताके द्रव्यकूं चोर लूटेंगे परस्पर गारीदेइँगे पशुनको चोराइ लैजायँगे स्त्री-
नकूं हरेंगे चोर बहुत बड़ेंगे ४४ ता समय मनुष्यनकों धर्म नष्ट होइगो वर्ण आश्रम इनकों जो धर्म सो नष्टहोइगो अर्थ काममें है चित्त जिनकों ऐसे लोक होइँगे कुत्तान की बंदरान की जैसी
सृष्टिहोय है तैसी वर्णसंकर सृष्टि होइगी ४५ धर्मकों पालक बड़ो जाकों यश चक्रवर्ती साक्षात् महाभागवत राजानमें ऋषि अश्वमेधकों करनवारो भूख प्यास श्रम इनकरिके युक्त दीन ऐसो जो राजा
सो हमारे शापके योग्य नहींहै ४६ कच्चीहै बुद्धि जाकी ऐसो जो बालक ताने पापरहित जे अपने दास तिनमें पापकियो ताइ सबनके आात्मा जो भगवान् सो क्षमाकरिबेकूं योग्य हैं ४७ निंदाकिये

७०

bhā0pra0
70

a0
18

ḍasego 37 tāke anantara bālakahai so āśramameṃ āike pita ke garemeṃ sāṃpa dekhike duḥkhake māre kaṇṭha kholike rovatabhayo 38 aṃgirāke gotrameṃ bhayo jo brāhmaṇa śamīka jākoṃ nāma so putra koṃ
jo vilāpa tāhi sunike haruve haruve āṃkhi kholike apane kaṃvepai maryo sāṃpa tāhi dekhike 39 sāṃpahai tāhi ḍārike putrasūṃ pūchata bhayo he putra ! tū kyoṃ rovai hai kaune tero aparādha kiyo hai aise
jaba kahī taba so bālaka jaise āpa śāpa diyo ho so saba kahata bhayo 40 śāpake lāyaka nahīṃ para śāpa diyo rājā tāhi sunike so brāhmaṇa apane putrakoṃ ādara na karatabhayo he mūrkha ! taiṃne baड़o
aparādha kiyo hāya baड़o kaṣṭahai thore se aparādhameṃ baड़o daṇḍa diyo 41 rājāhai so parameśvara hai lokanakūṃ samāna dekhibekūṃ nahīṃ yogya hai he kaccī buddhike ! jā rājāke baड़e teja karike rakṣākarī kāhū
teṃ nahīṃ hai bhaya jinakūṃ aisī je prajā te kalyāṇakūṃ prāptahoyahaiṃ 42 rājā jākoṃ nāma aiso jo cakrapāṇi bhagavān so jaba dekhibemeṃ na āveṃge taba he putra ! hama yaha loka naṣṭa hojāigo cora bahutaho |
smakulāṅgāraṃ coditometatadruham 37 tatobhyetyāśramaṃvālo galesarpakalevaram || pitaraṃvīkṣayaduḥkhārtto muktakaṇṭhorurodaha 38 savāaṅgirasobrahmañchrutvā
sutavilāpanam || unmīlyaśanakairnetre dṛṣṭvāsvaṃsemṛtoragam 39 visṛjyaputraṃpapraccha vatsakasmāddhirodiṣi || kenavātepratikṛtamityuktaḥsanyavedayat 40
niśamyaśaptamatadarhaṃnarendraṃ sabrāhmaṇonātmajamabhyanandat || ahobatāṃhomahadajñatekṛtaṃsvalpīyasidrohaürurdamodhṛtaḥ 41 navainṛbhirnaradevaṃparākhyaṃsammātumarhasya
vipakvabuddhe || yattejasādurviṣaheṇaguptā vindantibhadrāṇyakutobhayāḥprajāḥ 42 alakṣyamāṇenaradevanāmni rathāṅgapāṇāvayamaṅgalokāḥ || tadāhicorapracurovina
ṅkṣyatyarakṣyamāṇo 'vivarūthavatkṣaṇāt 43 tadadyanaḥpāpamupaityananvayaṃ yannaṣṭanāthasyavasorvilumpakāt || parasparaṃghnantiśapantivṛjjatepaśūnstriyorthānpurudasyavo
janāḥ 44 tadāryadharmaścavilīyatenṛṇāṃ varṇāśramācārayutastrayīmayaḥ || tatorthakāmābhiniveśitātmanāṃśunāṃkapīnāmivavarṇasaṅkaraḥ 45 dharmapālonarapatiḥ
satusamrāḍbṛhacachravāḥ || sākṣānmahābhāgavatorājarṣirhayamedhayād || kṣuttṛṭśramayutodīnonaivāsmacchāpamarhati 46 apāpeṣusvabhṛtyeṣubālenāpakvabuddhinā || pā
paṃkṛtantadbhagavānsarvātmākṣanturmahati 47 tiraskṛtāvipralabdhāḥ śaptāḥkṣiptāhatāpivā || nāsyatatpratikurvantatadbhaktāḥprabhavopihi 48 itiputrakṛtāghenasonuta
jāiṁge kaise vinā rakhavārī kiye bheड़nakoṃ nāśa hojāyahai 43 so yaha pāpa hamakūṃ lagego naṣṭa hai nātha jākoṃ aiso jo loka tāke dravyakūṃ cora lūṭeṃge paraspara gārīdeiṁge paśunako corāi laijāyaṁge strī-
nakūṃ hareṃge cora bahuta baड़eṃge 44 tā samaya manuṣyanakoṃ dharma naṣṭa hoigo varṇa āśrama inakoṃ jo dharma so naṣṭahoigo artha kāmameṃ hai citta jinakoṃ aise loka hoiṁge kuttāna kī baṃdarāna kī jaisī
sṛṣṭihoya hai taisī varṇasaṃkara sṛṣṭi hoigī 45 dharmakoṃ pālaka baड़o jākoṃ yaśa cakravartī sākṣāt mahābhāgavata rājānameṃ ṛṣi aśvamedhakoṃ karanavāro bhūkha pyāsa śrama inakarike yukta dīna aiso jo rājā
so hamāre śāpake yogya nahīṃhai 46 kaccīhai buddhi jākī aiso jo bālaka tāne pāparahita je apane dāsa tinameṃ pāpakiyo tāi sabanake āātmā jo bhagavān so kṣamākaribekūṃ yogya haiṃ 47 niṃdākiye

70
 
Annotationen