Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
९८ रामायण अध्यात्मविचार ।
२ हे सौम्य ! उक्त प्रकार सम्यक् विशेषज्ञानरूप रामजी
के प्रश्नानुसार असाधारण विश्वासरूप अङ्गदने लङ्का के सर्व
समाचार जो उसने देखे सुने किये सो सर्व रामजी को विनय-
पूर्वक श्रवण कराये । अरु बाल्मीक मुनि के कहे प्रमाण अङ्गद
के लङ्का में जानेसे पूर्व जिसप्रकार लङ्काके चारों द्वारपर सहित
सेना के जो २ सेनापति युद्धार्थयुक्त रावण ने नियत किये रहे
सो असाधारण विवेकरूप विभीषणने रामजी से विनयपूर्वक
कहा कि हे भगवन् ! रावण ने अपनी लङ्काके बाल्याऽवस्थारूप
पूर्वद्वार पर तदभिमानी अपने मूर्खत्वरूप प्रहस्तनाम निज-
मन्त्री सेनापति को, अरु युवाऽवस्थारूप दक्षिणद्वारपर तद-
भिमानरूप महापार्श्व अरु लोभरूप महोदर सेनापति को,
अरु तरुणअवस्थारूप पश्चिम द्वारपर अपने ज्येष्ठ पुत्र काम-
रूप इन्द्रजित्को, बरु वृद्धाऽवस्थारूप उत्तर द्वारपर अज्ञानरूप
स्वयं रावण इसप्रकार लङ्काके चारो द्वार पर चारों नियत हुए
हैं [अर्थात् शरीररूप लङ्का के बाल्यावस्थारूप पूर्व (प्रथम)
द्वारसे मूर्खत्वरूप सेनापति वेदवाक्यरूप वानरों को अरु ज्ञान-
स्वरूप रामजी को प्रवेश करने देता नहीं, अरु युवाऽवस्थारूप
दक्षिण (द्वितीय) द्वार से तदभिमान अरु लोभ यह दोनों
प्रबल सेनापति उक्त वानर अरु उक्त रामजी को प्रवेश करने
देते नहीं अरु तरुण (जवानी) अवस्थारूप पश्चिम (तृतीय)
द्वारपर स्थित जे महाबली देवशत्रु कामरूप इन्द्रजित् सो
अपने पुरुषार्थ से वानर अरु रामजी को लङ्का में प्रवेश करने
देता नहीं, अरु वृद्धाऽवस्थारूप उत्तर (चतुर्थ) द्वारपर स्थित
हुआ जो अहंलक्षणात्मक मूलाज्ञानरूप रावण सो अपने
अध्यासरूप बल से वानर अरु रामजी तिन में से किसी को
भी प्रवेश तो क्या किन्तु निकट भी आवने देता नहीं] इस
प्रकारके विभीषणके वाक्य श्रवण कर रामजी ने लङ्का के पूर्व-
द्वारपर स्थित जे प्रहस्त सेनापति तिसके सम्मुख अपने यजु-

98 rāmāyaṇa adhyātmavicāra |
2 he saumya ! ukta prakāra samyak viśeṣajñānarūpa rāmajī
ke praśnānusāra asādhāraṇa viśvāsarūpa aṅgadane laṅkā ke sarva
samācāra jo usane dekhe sune kiye so sarva rāmajī ko vinaya-
pūrvaka śravaṇa karāye | aru bālmīka muni ke kahe pramāṇa aṅgada
ke laṅkā meṃ jānese pūrva jisaprakāra laṅkāke cāroṃ dvārapara sahita
senā ke jo 2 senāpati yuddhārthayukta rāvaṇa ne niyata kiye rahe
so asādhāraṇa vivekarūpa vibhīṣaṇane rāmajī se vinayapūrvaka
kahā ki he bhagavan ! rāvaṇa ne apanī laṅkāke bālyā 'vasthārūpa
pūrvadvāra para tadabhimānī apane mūrkhatvarūpa prahastanāma nija-
mantrī senāpati ko, aru yuvā 'vasthārūpa dakṣiṇadvārapara tada-
bhimānarūpa mahāpārśva aru lobharūpa mahodara senāpati ko,
aru taruṇaavasthārūpa paścima dvārapara apane jyeṣṭha putra kāma-
rūpa indrajitko, baru vṛddhā 'vasthārūpa uttara dvārapara ajñānarūpa
svayaṃ rāvaṇa isaprakāra laṅkāke cāro dvāra para cāroṃ niyata hue
haiṃ [arthāt śarīrarūpa laṅkā ke bālyāvasthārūpa pūrva (prathama)
dvārase mūrkhatvarūpa senāpati vedavākyarūpa vānaroṃ ko aru jñāna-
svarūpa rāmajī ko praveśa karane detā nahīṃ, aru yuvā 'vasthārūpa
dakṣiṇa (dvitīya) dvāra se tadabhimāna aru lobha yaha donoṃ
prabala senāpati ukta vānara aru ukta rāmajī ko praveśa karane
dete nahīṃ aru taruṇa (javānī) avasthārūpa paścima (tṛtīya)
dvārapara sthita je mahābalī devaśatru kāmarūpa indrajit so
apane puruṣārtha se vānara aru rāmajī ko laṅkā meṃ praveśa karane
detā nahīṃ, aru vṛddhā 'vasthārūpa uttara (caturtha) dvārapara sthita
huā jo ahaṃlakṣaṇātmaka mūlājñānarūpa rāvaṇa so apane
adhyāsarūpa bala se vānara aru rāmajī tina meṃ se kisī ko
bhī praveśa to kyā kintu nikaṭa bhī āvane detā nahīṃ] isa
prakārake vibhīṣaṇake vākya śravaṇa kara rāmajī ne laṅkā ke pūrva-
dvārapara sthita je prahasta senāpati tisake sammukha apane yaju-
 
Annotationen